Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
ekonaviṃśo'dhyāyaḥ |
karmādhyarcāmūrtimānavidhiḥ |
tatrabahuberamānam |
śrībhagavān |
karmārcādiprakṛtiprakāraḥ kathyate'dhunā |
karmārcā cotsavārcā ca balyarcā ca tathaiva ca || 1 ||
[Analyze grammar]

snānatīrthobhayārcā ca svāpotthānārcayā saha |
pratimāṣṣaḍvidhātavyāḥ pūjāyāmuttamā bhavet || 2 ||
[Analyze grammar]

tisṛbhirmadhyamā jñeyā ādyā yā caramā bhavet |
bahubere vidhirayaṃ kathitaḥ kamalasana || 3 ||
[Analyze grammar]

ekabaramānam |
ekabere tu karmārcāsnapanārcā ca neṣyate |
dhruvaberasamucchrāye vibhakte daśadā sati || 4 ||
[Analyze grammar]

ekāṃ śena pratikṛteḥ karmārcāyāssamucchrayaḥ |
dvādaśāṃ śena yadvā syāt ṣoḍaśāṃ śena vā bhavet || 5 ||
[Analyze grammar]

yadvā'ṣṭādaśabhāgena caturviṃśāṃśameva vā |
mahāberāṅgulāpekṣyā yadvā tasyāssamunnatiḥ || 6 ||
[Analyze grammar]

caturviṃśāṅgulā yadvā bhavedaṣṭādaśāṅgulā |
ṣoḍaśāṅgulamānā vā yadvā syāddvādaśāṅgulā || 7 ||
[Analyze grammar]

aṣṭāṅgulā'thavā yadvā ṣaḍaṃgulasamucchrayā |
caturaṅgulamānā vā yadvāmānāṃgulena tu || 8 ||
[Analyze grammar]

pūrvoktāṃgulamānāni kartavyāni yathāruci |
balyādi mūrtimānam |
balitīrthapratikṛtiśśayanotthānakautukam || 9 ||
[Analyze grammar]

karmārcāsaṃmitotsedhaḥ kathitaḥ kamalāsana |
karmabimbasamutsedhastriguṇaḥ pariśiṣṭayoḥ || 10 ||
[Analyze grammar]

snapanotsavakāryārthaṃ bimbayorubhayorapi |
bhaṅktvā tidhā caturdhā vā dhruvaberasamucchrayam || 11 ||
[Analyze grammar]

ekabhāge nalotsedhaṃ kuryādutsavakautuke |
utsavārcātṛtīyāṃśaṃ turyāṃśaṃ vāmbujāsana || 12 ||
[Analyze grammar]

karmakautukamānaṃ syādbahvarcā derayaṃ kramaḥ |
ekabere tadardhā tu tattu ryāṃśakameva vā || 13 ||
[Analyze grammar]

cedayam. padmemekena kalpayet || 16 ||
[Analyze grammar]

vistāratulitāyati |
upānahādipañcāṅgayuktaṃ vṛttaṃ sukhāvaham |
caturaśraṃ manohāri vistāratulitāyati || 17 ||
[Analyze grammar]

tṛtīyabhāgavihitaprabhaśaṅkudvayāṅkitam |
pīṭhotsedhaṃ tidhā kṛtvā padmame kena kalpayet || 18 ||
[Analyze grammar]

talairdvādaśabhiryuktamaṣṭābhivān yathāruci |
tāvadūrdhvadalopetaṃ madhye vipulakarṇikam || 19 ||
[Analyze grammar]

upacchadasamāyuktimīṣatphāmbhujākṛti |
pādamānaṃ dalāyāmaṃ kevalaṃ vā saroruham || 20 ||
[Analyze grammar]

pīṭhaṃ vā kevalaṃ vāpi suṣiraṃ naivakārayet |
sthitasya kautukasyedaṃ pīṭhanirmāṇamīritam || 21 ||
[Analyze grammar]

pi yathākāmaṃ |
āsīnapīṭhimānam. |
āsīnasyāyataṃ vṛttaṃ caturaśraṃ yadāyatam |
pratimārdhasamutsedhaṃ tattratīyāṃśameva vā || 22 ||
[Analyze grammar]

padmaṃ bahudalopetaṃ madhye vipulakarṇikam |
sakuñcitaprasavyāṅghriradhastāllambitetaraḥ || 23 ||
[Analyze grammar]

padmamaṣṭadalopetaṃ |
adhyāsītāsanaṃ devo yathoktaṃ kamalāsana |
lambamānapadādhāraṃ kamalaṃ parikalpayet || 24 ||
[Analyze grammar]

śrībhūmyossanniveśaḥ |
śrīrdakṣiṇe dharā vāme devyau devasya kalpayet |
karmādibhimbaṣaṭkaṃ syācchrībhūmisahitaṃ sadā || 25 ||
[Analyze grammar]

śrīdarādevyorāsanasthitivikalpaḥ |
ekasminviṣṭare syātāṃ vṛthagvā vallabhe ubhe |
vāmaṃ sañkṣipya caraṇamitaraṃ lambayedadhaḥ || 26 ||
[Analyze grammar]

śrīrdharā tvavyathā sīnā sthite deve tathā sthitā |
prabhāyāḥ mānādi |
vṛttāṃ vṛttāyatāṃ vāpi prabhāṃ bimbānusārataḥ || 27 ||
[Analyze grammar]

sīnesthitedevetathāsthite |
kṛryānmanoharāṃ yasmāttejorāśiḥ prabhā matā |
dvyaṅgulaṃ kāṇḍamānaṃ syātpuṣpakṣetraṃ tadardhakam || 28 ||
[Analyze grammar]

ardhāṅgulaṃ bhavetkṣetraṃ kāṇḍaṃ tadanupūrvavat |
vetraṃ tadanu bhūyo'pi jvālāmāloparisthitā || 29 ||
[Analyze grammar]

ardhāṅgulāntarālāssyurhvālāḥ pañcaśikhāstathā |
triśikhā vā yathāyogaṃ dakṣiṇāvartaśobhitāḥ || 30 ||
[Analyze grammar]

prabhāyāṃmīnādimūrtikalpanam |
yugmā vā syurayugmā vā kāṇḍe kāṇḍe prakalpayet |
daśāvatāramūrtīrvā mīnādyāḥ keśavādikāḥ || 31 ||
[Analyze grammar]

prabhāyāḥ pārśvayoḥ pṛṣṭhe śaṅkunālaṃ prakalpayet |
toraṇaprabhā |
bimbe yānādhirūḍhe kartavyā toraṇaprabhā || 32 ||
[Analyze grammar]

antarbahiśca dāḍyārthamāyasaṃ tu niveśayet |
biṃbaprabhāsanānilohajānyeva. |
bimbaṃ prabhāmāsanaṃ vā lohajaṃ palikalpayet || 33 ||
[Analyze grammar]

lohamūrti nirmāṇakramaḥ |
dvāvayitvā madhūcchiṣṭaṃ pratimāṃ tena kalpayet |
dhānyārāśiṃ vinikṣipya tadūrdhve tilataṇḍulam || 34 ||
[Analyze grammar]

cakrābjaṃ tu likhettasminprāgagrānnikṣipetkuśān |
vastraṃ ca nūtalanaṃ tasminvistīrya pratimāṃ kṣipet || 35 ||
[Analyze grammar]

prācīnaśirasaṃ paścājjuhuyādanale guruḥ |
puṣpaissamidbhirlājaiśca sarpiṣāṣṭottaraṃ śataṃ || 36 ||
[Analyze grammar]

juhuyānmūlamantreṇa nṛsūktena caruṃ punaḥ |
hutvaivaṃ vidhinācāryassragvī kanakabhūṣaṇaḥ || 37 ||
[Analyze grammar]

saṃpātājyena saṃsicyetpratimāṃ tatvapaddhatim |
dhyāyettatra śubhe lagne pūjayenmūlavidyayā || 38 ||
[Analyze grammar]

yajamāno guruṃ pūhya bahubhistoṣayoddhanaiḥ |
brāhmaṇān viduṣo vittairbahubhiḥ paritoṣayet || 39 ||
[Analyze grammar]

sthipatiḥ pratimāṃ kuryādrathakārābhyanujñayā |
mānonmānapramāṇaistāṃ pratimāṃ kārayecchubhām || 40 ||
[Analyze grammar]

mṛdā lepaṃ tataḥ kuryācchilpaśāstrānusārataḥ |
lohavikalpaḥ |
suvarṇaṃ rajataṃ tāmraṃ viśuddhaṃ lohamuttamam || 41 ||
[Analyze grammar]

ādhaya dhānya rāśyāṃ tu pūrvavannyāsakalpanam |
pūrvavaccaiva juhuyādācāryāścoditakramāt || 42 ||
[Analyze grammar]

rāśyādau |
drāvayitvā tataśśuddhaṃ lohaṃ nyāyasamārjitam |
sthapatiḥ pratimāṃ tena kuryācchāstroktavartmanā || 43 ||
[Analyze grammar]

lohajāṃ pratimāṃ caivaṃ kalpayetparamātmanaḥ |
sa yāti paramaṃ sthānaṃ punarāvṛttivarjitam || 44 ||
[Analyze grammar]

pratimāyāhastādi vaikalyeśānti |
pratimāhastapādādivaikalye śāntimācaret |
ācāryo danahūmādyaistataśśāntirbhaviṣyati || 45 ||
[Analyze grammar]

samādadhyādavayavān vikalān sthapatiḥ punaḥ |
citrārdha citra citrābhāsādi nirūpaṇam |
citraṃ cāpyardhacitraṃ ca citrābhāsamiti tridhā || 46 ||
[Analyze grammar]

kautukaṃ tatra dṛśyante yasminnavayavāssphuṭam |
sarve samantāccitraṃ tu tadvijñeyaṃ caturmukha || 47 ||
[Analyze grammar]

hastādyavayavā yasminpurobhāge samīkṣitum |
śakyaṃ nāparabhāge tu tadardhaṃ citramiṣyate || 48 ||
[Analyze grammar]

rūpitā pratimā yā tu varṇaireva sitādibhiḥ |
kuḍyādau citramābhāsaṃ tatkautukamudāhṛtam || 49 ||
[Analyze grammar]

citramutkṛṣṭamityukta mardhaṃ madhyamamucyate |
ābhāsamadhamaṃ viddhi mandire vātha veśmani || 50 ||
[Analyze grammar]

sthāpayeddhruvabhimbhārthaṃ pūrvālābhe yathottaram |
pratimānāṃ tālādimānam |
ataḥ paraṃ pravakṣyāmi pratimāmānalakṣaṇam || 51 ||
[Analyze grammar]

e kādidaśaparyantaṃ saṅkhyayopeyuṣāṃ bhidāma |
tālānāmuttamādīnāṃ rūpāviṣkṛtipūrvakam || 52 ||
[Analyze grammar]

yatkiñcitpratimāmānaṃ vibhajya daśadā punaḥ |
ekaṃ dvādaśadā bhaṅtkra tatraikāṃśo'ṅgulaḥ smṛtaḥ || 53 ||
[Analyze grammar]

aṅgulaṃ cāṣṭadhā kutvā tatraikāṃśo yavaḥ smṛtaḥ |
tenai vāṅgulamānena aṅgapratyaṅgakalpanā || 54 ||
[Analyze grammar]

dvādaśāṅgulakaṃ mānaṃ tālākhyamiha kathyate |
dvādaśāṅgulakastālo mukhyaśceti pratīrtitaḥ || 55 ||
[Analyze grammar]

dvyaṅgulaṃ golakaṃ jñeyaṃ kaleti vyapadiśyate |
ekāṅgulaṃ bhavenmātrā bhāgo mātrācatuṣṭayam || 56 ||
[Analyze grammar]

uttamādhamamadhyāni tālāni kamalāsana |
ekādidaśaparyantaṃ saṅkhyayā cchedayanti ca || 57 ||
[Analyze grammar]

mīyate daśatālena vāsudevassanātanaḥ |
savārdhatālau brahmeśau navatālena devatāḥ || 58 ||
[Analyze grammar]

aṣṭārdhatālau dvārasthāḥ kumudādigaṇāstathā |
āṣṭatālāṃśca manujān piśācādīṃśca saptakān || 59 ||
[Analyze grammar]

ṣaṭtālān kubjakān viddhi paṃcatālāṃstu vāmanān |
catustālāni bhūtāni titālāḥ kinnarāstathā || 60 ||
[Analyze grammar]

matsyā dvitālakā jñeyāstālenai kena pannagāḥ |
daśatālaṃ caturviṃśadaṅgulīnāṃ śataṃ bhavet || 61 ||
[Analyze grammar]

uttamaṃ madhyamaṃ viṃśatkaniṣṭhaṃ ṣoḍaśa smṛtam |
navatālaṃ tu tacchreṣṭhaṃ yacchataṃ dvādaśādhikam || 62 ||
[Analyze grammar]

aṣṭādhikaṃ śataṃ madhyaṃ kanīyaścaturuttamam |
aṣṭatālāṃ śataṃ śreṣṭhaṃ madhyamaṃ ṣaṇṇavatyapi || 63 ||
[Analyze grammar]

caturthahīnamadhamamaṣṭatālaṃ prakīrtitam |
uttamādikramo'nyeṣu saptatālādiṣūhyate || 64 ||
[Analyze grammar]

taccaturhina |
catuścaturvihīnāṃ cetkramādaṅgulibhirbhavet |
pūrvaṃ pūrvaṃ yathoktaṃ tattraividhyamavagamyatām || 65 ||
[Analyze grammar]

trayodaśārdhāṅgulikaṃ daśatālottame mukham |
ardhenāṅgulinā pīnaṃ madhyamaṃ saṃpracakṣate || 66 ||
[Analyze grammar]

tiyārdhāṅgulikaṃ nāma |
ardhenāṅgulinā hīnamekaikamitareṣvapi |
dhruvāyāmuttamaṃ tālamarcāyāṃ madhyamaṃ bhavet || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 19

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: