Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
trayodaśo'dhyāyaḥ |
śrībhagavān |
śūlasthāpanavidhiḥ |
athātatsaṃpravakṣyāmi śūlasya sthāpanāvidhim |
sajātīyavijātīya śūlākārapramāṇādividhiḥ |
sthirāṇi candanādīni dārūṇi ghanavanti ca || 1 ||
[Analyze grammar]

adhivāsya yathāpūrvaṃ gṛyāhṇīddeśikottamaḥ |
vṛkṣajātīyayā vyaktyā śūlaṃ yadyekayā bhavet || 2 ||
[Analyze grammar]

vṛkṣajātiryathā proktā |
uttamaṃ tadvijānīyāt parvabhiryadi madhyamam |
nānājātīyayā tacchedadhamaṃ kamalāsana || 3 ||
[Analyze grammar]

bahvībhi |
śilpibhistakṣayitvā tu asāraṃ vyavanīya tu |
sāreṇa kārayecchūlaṃ prāmāṇaṃ tasya kathya te || 4 ||
[Analyze grammar]

aṅgulīnāṃ caturviṃśacchataṃ kautukamunna tam |
dvyadhikā ṣaṣṭirāyāmo vaṃśadaṇ‍ḍasya kathya te || 5 ||
[Analyze grammar]

tasya mūlāgramadhyāni vistīrṇāni yathākramam |
tasyāryaṅgulamānāni sārdhāni trīṇi tāni ca || 6 ||
[Analyze grammar]

yavāṣṣaṭca tathā nāhaṣṣodaśāṅgulasamitaḥ |
mūlasya syāttathā madhye nāhaḥ pañcadaśāṅgulaḥ || 7 ||
[Analyze grammar]

caturdaśāṅgulo nahastadagre kamalāsana |
vakṣodaṇḍaścatustriṃśadaṅgulasyatsamāyataḥ || 8 ||
[Analyze grammar]

caturaṅgulavistāraṣṣodaśāṅgulamānataḥ |
dviśikhaṃ triśikhaṃ vāpi śikhā kiṃśukakuṭmalaḥ || 9 ||
[Analyze grammar]

āyāmo bāhudaṇḍasya pañcaviṃśāṅgulo bhavet |
sārdhaṃ tyaṅgulakaṃ mūlaṃ vistīrṇaṃ tasya madhyamam || 10 ||
[Analyze grammar]

dvyaṃgulaṃ tryaṃgulaṃ sardhamagraṃ tasya caturmukha |
prakoṣṭhamāyataṃ viṃśatyaṃgulaṃ dviyavādhikam || 11 ||
[Analyze grammar]

mūlamadhyāgravistāraḥ dvyaṃgulastryaṃgulo'pi vā |
sārdhastathāṃgulāni syustrīṇi vidyādyathākramam || 12 ||
[Analyze grammar]

suṣiraṃ bāhumūlaṃ syādagraṃ bāhuprakoṣṭhayoḥ |
vithunaṃ kalpanīyaṃ syānnī cabāhurapīdṛśaḥ || 13 ||
[Analyze grammar]

āyāmaḥ kalpadaṇḍasya ṣodaśāṃgulasammitaḥ |
vistārastasya madye syāccaturaṃgulasaṃmitaḥ || 14 ||
[Analyze grammar]

ṣoḍaśāṃgulanāhaśca tasya madhyaḥ prakīrtitaḥ |
āyāmaḥ pārśpadaṇḍasya kāryo dvāttriṃśadaṃgulaḥ || 15 ||
[Analyze grammar]

pārśvadaṇḍaparīṇāhaścaturaṅgulasaṃmitaḥ |
dviśikhaśca kaṭīdaṇḍo vakṣodaṇ‍ḍo niyogataḥ || 16 ||
[Analyze grammar]

daṇḍayoḥ pārśvayossamyagūrdhvadaṇḍasya cāyatiḥ |
ekaviṃśāṃgulo daṇḍo jaṅghādaṇḍasamo bhavet || 17 ||
[Analyze grammar]

saptaviśāṃgulāsaina |
madhyāgramūlavistāraḥ krameṇa paripaṭhyate |
tryaṃgulo'rdhādhikassārdho dvyaṃgulaścaturaṃgulaḥ || 18 ||
[Analyze grammar]

jaṅghāyāstryaṃgulaṃ mūlaṃ sārdhadvyaṃgulamantaram |
ardhaṃ ca dvyagulaṃ tatra triguṇaṃ sahanaṃ matam || 19 ||
[Analyze grammar]

ūrumūlaṃ ca suṣiraṃ dvyaṃgulaṃ ṣaḍyavādhikam |
ūrujaṅghāgrayorante mithunaṃ parikalpayet || 20 ||
[Analyze grammar]

vaṃśadaṇḍamuraḥ kaṭyāḥ madhye nimne niveśayet |
śūlapramāṇamuditaṃ śūlasaṅkhyādhunocyate || 21 ||
[Analyze grammar]

śūlānāṃśaṅyā |
vaṃśadaṇḍaḥ kaṭīdaṇḍo vakṣodaṇḍastathaiva ca |
bāhudaṇḍāśca catvāraḥ prakoṣṭhena tathā vidhaḥ || 22 ||
[Analyze grammar]

pārśva |
jaṅghādaṇḍaśca ityete śūladaṇḍāstrayodaśa |
śleṣayettadyathāyegaṃ suṣiraṃ naivakārayet || 23 ||
[Analyze grammar]

na ca kīlaṃ vidhatavyaṃ śilpibhiśśūlakarmaṇi |
vaṃśadaṇḍaṃ kirīṭāntaṃ mūrdhāntaṃ vā pracakṣate || 24 ||
[Analyze grammar]

pādāntaṃ vā yathāsthairyaṃ tathā kuryādvilakṣaṇaḥ |
lohapaṭṭena sanīnāṃ bandhanaṃ dṛḍhamācaret || 25 ||
[Analyze grammar]

śūladaṇḍasyalohādibhedaḥ |
lohajāśśūladal‍ḍāsyurathavā vibhave sati |
vaṃśamūlaṃ catuṣkoṇamaṣṭāśraṃ madhyamiṣyate || 26 ||
[Analyze grammar]

agraṃ muvṛttaṃ śūlāni vṛttānyanyāni vā vyathā |
vaṃśadaṇ‍ḍajamānasya ganādarvāgṛjurbhavet || 27 ||
[Analyze grammar]

vaṃśadaṇḍaṃ dadhāsasya vaṃśadaṇḍaṃ tathā nāsya |
upariṣṭādyathāyogaṃ kiñcidbhugnaṃ caturmukha |
pratimānāṃ yathābhāgaṃ vaṃśadaṇḍasthitirbhavet || 28 ||
[Analyze grammar]

vakṣodaṇḍaḥ kaṭīdaṇḍaḥ kiñcidbhugnaśikho bhavet |
bhujorudaṇḍayormūlaṃ nimnaṃ kṛtyā yathā śikham || 29 ||
[Analyze grammar]

mukhaṃ sārthaṃ kirīṭasya śūladviguṇameva vā |
maulimūlasya vistārastryaṅgulaṃ vā yavatrayam || 30 ||
[Analyze grammar]

śūlamūlasyavistārastryaṅgulaṃ ca caturyavam |tryaṃgulaṃ madhya hāgraṃ tu sārtha |
triyavaṃ tryaṃgulaṃ madhyaṃ sārdhatryaṃgulasammitam |
bāhvantamūlaberasya devīnāṃ śayane sati || 31 ||
[Analyze grammar]

śūlamanyatra yānādau nāsikāntamathāpi vā |
cibukāntaṃ yathoccrāyaṃ brahmaṇaśśayane sati || 32 ||
[Analyze grammar]

śūlaṃ jānvantamanyatra bahusīmāntamiṣyate |
bhṛgvādiparivārāṇāṃ bāhusīmāntamucyate || 33 ||
[Analyze grammar]

śūlānāṃjalādhivāsādi |
jalādhivāsanaṃ caiva sthāpanaṃ maṇḍape tathā |
homaṃ kumbhārcanaṃ dvārapūjā brāhmaṇatarpaṇam || 34 ||
[Analyze grammar]

śuddhiśca śoṣa ṇādīni śūlānāṃ bimbavat smṛtam |
na divā piṇḍikāṃ rātrau adhivāsya samāhitaḥ || 35 ||
[Analyze grammar]

śvobhūte vāstunā homaṃ dadyādvāstubaliṃ tathā |
garbhagehaśodhanam |
śodhayergarbhagehaṃ ca mārjanālepanādibhiḥ || 36 ||
[Analyze grammar]

sūtraṃ candanato yona siktamāsphālayetkramāt |
sūtrāṇyudaṅgukhānyasṭau prāṅgukhāni tathaiva ca || 37 ||
[Analyze grammar]

koṣṭhānyekonapañcāśannyūnādhikavivarjitāḥ |
bāhmaṇādisaṃjñakabhagavidhiḥ |
brāhmaṇo madhyamo bhāgaḥ daivikastu tadantaraḥ || 38 ||
[Analyze grammar]

tratīye mānuṣasturyaḥ pai śāco bhāga iṣyate |
arcanāpīṭhikā brāhme bhāge dhaive sthitirbhavet || 39 ||
[Analyze grammar]

mānuṣe parivārāssyurāyudhāni caturthake |
kiñcinmānuṣamāśritya daive syādāsanaṃ bhavet || 40 ||
[Analyze grammar]

divyamānuṣayeśśayyā pai śāce yānamiṣyate ||
&daive devyasthsitā vāstyurāsane tasya pārśvataḥ || 42 ||
[Analyze grammar]

śayane 'pi yathāyogaṃ yānārūḍhe'pi vai tathā |
sūtrāṇāmuṅmukhatā |
udaṅmukhāni sūtrāṇi daśa tāvannipātayet || 13. || 43 ||
[Analyze grammar]

pāṅmukhānyapi koṣṭhānāmekāśītirbhavettataḥ |
madhyamo brahmaṇo bhāgaḥ daivassyāttadanantaraḥ || 44 ||
[Analyze grammar]

tṛtīyaḥ paitṛkasturyo mānuṣaḥ pañcamaḥ punaḥ |
paiśāca iti vā bhāgān kalpayedgarbhamandire || 45 ||
[Analyze grammar]

ekabera bahubarādīnāṃ brāhmādibhāgabhedaḥ |
ekaberavidhirbrāhme bahubheraṃ tu daivike |
daive ca mānuṣe bhāge dvayorāsanamiṣyate || 46 ||
[Analyze grammar]

daivamānuṣapityreṣu śayanaṃ triṣu kārayet |
paiśāce mānuṣe caiva dvayoryānaṃ vidhīyate || 47 ||
[Analyze grammar]

uktasthānaviparyāse aniṣṭaphalaṃ |
uktasthānaviparyāse rājā rāṣṭraṃ ca naśyati |
tasmādyathoktabhege syusthsāpyā ṛddhimabhīppubhiḥ || 48 ||
[Analyze grammar]

kāmanānuguṇaṃ sthāpanābhūmiḥ |
catasraḥ sthāpanābhūmi kṛtvā madhye pade punaḥ |
muktikāmo'rcayeddhevaṃ pade tu tadanantare || 49 ||
[Analyze grammar]

catasraḥ ityādiśḷokadvayaṃ kvacinnadṛśyate. bhiryutam || 66 ||
[Analyze grammar]

barhakam |
dalairdvādaśabhiryadvā yuktamaṣṭabhireva vā |
aṅghrimānavaśenaiva dalānāṃ drāghimā bhavet || 67 ||
[Analyze grammar]

ūrdhvacchadamuyuktaṃ tato'lpadalasaṃyutam |
madhye karṇikayā yuktaṃ kiñcitphullāmbubajākutim || 68 ||
[Analyze grammar]

divye bhāgesthitasyaiṣa viṣṭarassamudīritaḥ |
ekaberādibhedena vedi kāmānam |
ekabere tadāyāmaṃ tridhā kṛtyaikabhāgikām || 69 ||
[Analyze grammar]

vistāraḥ |
vediṃ kuryāccaturthā vā turyāṃ śena prakalpayet |
utsedho'yaṃ snānavedervṛttā vṛttāyatā tuvā || 70 ||
[Analyze grammar]

caturaśāyatā vāpi ṣa़ḍaśāṣṭāśrikāpi vā |
upānakaṭisaṃyuktā kartavyā dvādaśāṃgulā || 71 ||
[Analyze grammar]

upanadādi |
āyataṃ nālametasya caturbhirathavāṅgulaiḥ |
viṃśatyā cāyataṃ tasya mukhaṃ makaravaktravat || 72 ||
[Analyze grammar]

kiñcinnimnaṃ ya thātasmānnālaṃ tiryagathosthitam |
upariṣṭācca tadvedervalayaṃ ca turaṅgulam || 73 ||
[Analyze grammar]

unnataṃ kārayettāvadvistāraṃ kamalāsana |
vedikānuguṇaṃ yadvā padmamevākhilaṃ bhavet || 74 ||
[Analyze grammar]

devamukhādibhedena jalapraṇālībhedaḥ |
pratyaṅmukhasya devasya prāṅmukhasya tathā bhavet |
praṇālyudaṅmukhā kāryādakṣiṇedaṅmukhasya tu || 75 ||
[Analyze grammar]

praṇālī prāṅmakhā kāryā nānyatra vidhiriṣyate |
dārākulyāvidhiḥ |
dhārārulyā ca kartavyā yāvacchidraṃ bahisthitam || 76 ||
[Analyze grammar]

upānadādi.13. yadvāśvabhraṃ |
hastihastādibhiśśvabhre jaladhārāṃ nipātayet |
vṛttaṃ vā caturaśraṃ vā śvabhraṃ kuryācchilādibhiḥ || 77 ||
[Analyze grammar]

manoharamagādhaṃ ca bahi staddhevatālayāt |
āsīnamūrtividhiḥ |
āsīnasyābhidhāsyāmi pramāṇaṃ siṃhaviṣṭare || 78 ||
[Analyze grammar]

dehalabdhaṃgulaiṣṣaḍbhirutsedhaṃ triṃśatāpi ca |
dviguṇai rāyataṃ tasya siṃhairaṣṭābhirāsanam || 79 ||
[Analyze grammar]

dhriyamāṇaṃ caturbhirvā teṣāṃ vaktrāṇi saṃhinat |
śiṣṭaṃ vapuḥ puruṣavaccaturbharbahubhiryutam || 80 ||
[Analyze grammar]

bibhrāṇau viṣṭaraṃ dvābhyāṃ dvābhyāṃbadhvā jalaṃ hṛdi |
ratnaiḥ pariṣkṛtaṃ pīṭhaṃ siṃhairvā kevalai ryutam || 81 ||
[Analyze grammar]

gajāṅghribhirvā tadyuktaṃ kuryānnaivānyathā vidhiḥ |
bhogaśayyāvidhiḥ |
bhogaśayyāśayānasya vakṣyāmi kamalāsana || 82 ||
[Analyze grammar]

vṛttāyataṃ yathāyogaṃ tathā trirmaṇḍalīkṛtam |
prādakṣiṇyena valayaiḥ pañcabhirvādha saptabhiḥ || 83 ||
[Analyze grammar]

dehāṅgalaiścatustālamutsedhaṃ bhegamaṇḍalam |
madhyataḥ pādataḥ proktaṃ mūrdhanyadhikamaṃgulaiḥ || 84 ||
[Analyze grammar]

tribhirdiguṇitairyadvā valayāste yathoditāḥ |
paścātprabhṛti caikaikaṃ kiñcitkiñcitsamunnatam || 85 ||
[Analyze grammar]

phaṇairayugmairnavabhissaptabhirvātha paṃcabhiḥ |
upetamuttamaṃ madhyamadhamaṃ saṃpracakṣate || 86 ||
[Analyze grammar]

tritālamunnataṃ ṣaḍbhiraṃgulai rmadhyamaṃ phaṇam |
aṣṭāṃgulaṃ phaṇānāṃ syurantarālaṃ phaṇāstu te || 87 ||
[Analyze grammar]

nimnāḥ krameṇa kartavyāḥ nyūnāḥ pañcacatustrībhiḥ |
aṃgulaiḥ kramaśasteṣāṃ vāstāro madhyamaḥ phaṇāḥ || 88 ||
[Analyze grammar]

dvātriṃśadaṃgulā stasya phaṇāḥ pārśve caturmukha |
viṃśatpaṃ ca caturbhiśca vistīrṇaṃ dvyaṃgulairapi || 89 ||
[Analyze grammar]

viṃśatyaṃgulavistārau śeṣau dvau phaṇinaḥ paṇau |
itareṣvapi sarveṣu hānirūhyā yathākramam || 90 ||
[Analyze grammar]

bidālavaktravadvaktraṃ daṃṣṭrayā pariśobhitam |
mīrdhninyastamahāratnaṃ tīkṣṇaśṛṅgasamanvitam || 91 ||
[Analyze grammar]

śanaiśśanairadho vaktaṃ yāvanmaulyagramānakam |
sarpakaṇṭhātphaṇotsedhaṃ catustālaṃ daśāṃgulam || 92 ||
[Analyze grammar]

athavā śayanotsedhaṃ dāduśaṃ saṃpracakṣate |
kotukadvāracaraṇasamutsedhe tridhā kṛte || 93 ||
[Analyze grammar]

ekāṃ śena samutsedhaṃ bhogamaṇḍalamiṣyate |
caturthāṃ śena vā kuryādhbhegino bhogamaṇḍalam || 94 ||
[Analyze grammar]

bhogapanasamutsedho bhogaśayyāvadiṣyate |
suvṛttaṃ devadevasya vṛṣṭhabhege samunnatam || 95 ||
[Analyze grammar]

phaṇānāṃ maṇḍalaṃ yadvacchatraṃ tadvacca śobhanam |
devasya yaulerupari viṃśatyaṃgulamunnatam || 96 ||
[Analyze grammar]

caturaśrāyataṃ pīṭhamathavā śayanaṃbhavet |
prāguktaiścaraṇai ryaktaṃ upadhānādisaṃmitam || 97 ||
[Analyze grammar]

āsanaṃ padmamātraṃtu viśvamūrtervidhīyate |
yānāsanamūrtanirūpaṇam |
yāne garutmato'dhantātpadmamāsanamiṣyate |
tasminvidadhyātpakṣīndraṃ devayāmārdhasaṃyutam || 98 ||
[Analyze grammar]

bṛhadbhujaṃ garutmantamāruhya sthitamacyutaṃ |
kuryāddevaṃ sthitādīnāmāsanāni prakalpayet || 99 ||
[Analyze grammar]

adhivāsitaśūlasthāpanavidhiḥ |
tato mūhūrte saṃprāpai śobhane deśikottamaḥ |
adhivāsitaśūlāni hyuddhṛtyādhyaryubhissaha || 100 ||
[Analyze grammar]

dhama pradakṣīṇīkṛtya tūryaghoṣamudīrya ca |
śūlāni sthāpayecchvabhre ratnanyāse yathodite || 101 ||
[Analyze grammar]

pratiṣṭhāpañcakavidhiḥ |
sthānāsthāpane caiva tathāsaṃsthāpanā'pi ca |
prasthāpanā pratiṣṭhā ca pratiṣṭhā paṃcakaṃ smṛtam || 102 ||
[Analyze grammar]

yā pratiṣṭhā bhavet sthāne sthāpanā sā prakīrtatā |
yā pratiṣṭhāsane proktā sā cāsthāpanasaṃjñitā || 103 ||
[Analyze grammar]

śayane yā pratiṣṭhā ca sā ca saṃsthāpanā matā |
yāne ca yā pratiṣṭhā sā nāmnā prasthāpanā bhavet || 104 ||
[Analyze grammar]

pratimā yā'rcanā pīṭhe karmārceti prakīrtitā |
tasyāṃ yā ca kriyā proktā sāpratiṣṭheti kīrtitā || 105 ||
[Analyze grammar]

parimoṣṭvyādibhedrena ānīnādiśūlasthāpanam |
ācāryasthsāpayecchūlaṃ sthānakaṃ parameṣṭhinaḥ |
asīnaṃsthāpayetpuṃsā viśvena śayitaṃ tathā || 106 ||
[Analyze grammar]

sarveṇa viśvarūpaṃ tu nivṛtyā yānakaṃ bhavet |
devīśūlaṃ tathā sthāpya ratnanyāsopari kramāt || 107 ||
[Analyze grammar]

brahmādi devatānāṃ tu śūlānyātmīyavidyayā |
bhittiśūlasthānam |
evaṃ saṃsthāpya śūlāni bhittiśūlaṃ vinikṣipet || 108 ||
[Analyze grammar]

kakude vṛṣṭhapārśve tu sthānakasya samācaret |
āsīnasya tathā kṛtvā śayāvasyocyate'dhunā || 109 ||
[Analyze grammar]

śayānādhāraśūle vai kuryādhūrdhvamukhe sthite |
divyamānuṣayormadhye vaṃśadaṇḍaṃ nidhāpayet || 110 ||
[Analyze grammar]

vṛṣṭhapārśve tu kakude śayanādhāraśūlakam |
śayanādhāra śūledve kuryādūrdhva mukhesthite || 111 ||
[Analyze grammar]

divyamānuṣayormadhye śayitādhāraśūlakam |
ādhāraśūlaṃ śayane sthale kuryādvicakṣaṇaḥ || 112 ||
[Analyze grammar]

ādhāraśūlamanyeṣāṃ bhittisaṃsthaṃ ca kārayet |
ādhāraśūlarahitedevasyasānnidhyātiśayaḥ |
ādhāraśūlarahite sarvatra sthāpane kṛte || 113 ||
[Analyze grammar]

varapradhānaṃ sānnidhyamadhikaṃ bhavati dhruvam |
mahākumbhādiprokṣaṇaṃ |
mahākumbhādi kumbhānāṃ vāribhirmūlavidyayā || 114 ||
[Analyze grammar]

prokṣayeddarbhakūryena śūlāni sthāpitānyatha |
gurudakṣiṇā |
dakṣiṇāṃ guravedadyādyathā tuṣṭirbhavedguroḥ || 115 ||
[Analyze grammar]

daśa niṣkaṃ suvarṇaṃ tu tasyārdhaṃ vā pradāpayet |
ṛtvijāmapi sarveṣāṃ daśaniṣkaṃ pradāpayet || 116 ||
[Analyze grammar]

kāle tasmin samāhūya rathakāraṃ dvijottamaḥ |
preṣayottoṣayeccāpi yajamāno dhanairbhṛ śam || 117 ||
[Analyze grammar]

kulālaniyogaḥ |
kulālaṃ kuśalaṃ śāntaṃ vyādhihīnamadūṣitam |
rathakāro niyuñjita śāstrokte sarvakarmaṇi || 118 ||
[Analyze grammar]

tadabhāve pāraśavaṃ yāvannayanamokṣaṇam |
rathakāro ktavidhinā kuśalassarvamācaret || 119 ||
[Analyze grammar]

sthāpitaśūleddhāredoṣaḥ |
sthāpitaṃ nordharecchūlaṃ samuddhāre mahadbhayam |
kartuḥ kārayituścāpi bhavatyeva sa saṃśayaḥ || 120 ||
[Analyze grammar]

aṅgabhede'ṅgahānissyādyajamānasya niścitam |
śūlasthāpaneśubhaphalam |
śūlasthāpanamātreṇa yajamāno mahatphalam || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 13

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: