Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caturdaśodhyāyaḥ |
śrībhagavān |
biṃbanirmāṇavidhiḥ |
bimbanirmāṇamadhunā vakṣyāmi kamalāsana |
lohapaṭṭena śūlānāṃ sandhiṃ badhvā dṛḍhaṃ yathā || 1 ||
[Analyze grammar]

aṣṭabandhena śūlāni limpetsarvāṇi sarvataḥ |
rajjubhirveṣṭayettāni dṛḍhāni cchidravarjitam || 2 ||
[Analyze grammar]

yathāsirābhirbahubhiśśarīraṃ badhyate tathā |
śūlarajvādīnāṃ asthisirāprakṛtitā |
śūlānyasthīni mṛnmāṃsaṃ sirāḥ pāśāstvacaḥ paṭāḥ || 3 ||
[Analyze grammar]

ā pakvamṛdālephaneśubhaphalam. |
mṛdbhirālepanaṃ kuryādapakvābhiśca turmukha |
pakvābhirvarjayedbimbaṃ gṛhe devālaye'pi vā || 4 ||
[Analyze grammar]

apakvāssarvaphaladāḥ pakvāstu badoṣadāḥ |
kevalamṛdābiṃbanirmāṇam |
mṛdā kevalayā bimbaṃ kuryādvadvā trivastubhiḥ || 5 ||
[Analyze grammar]

mṛṇmaye kautuke purṇe sāṅgopāṅgaṃ yathāvidhi |
trivastuke mṛdālipte kaṅkaśarkarayā tathā || 6 ||
[Analyze grammar]

kaṭaśarkarayā |
paṭenācchādya sarvāṅgaṃ varṇalepaṃ samācaret |
praśastamṛtti kāsthānāni. |
puṇyakṣetre nadītīre kāntāre parvate'pi vā || 7 ||
[Analyze grammar]

tadanu |
mṛdaṃ samagrāṃ gṛhṇīyātsarvadoṣavivarjitām |
nīcai radhyāsitāṃ caityaśmaśānādi vivarjitām || 8 ||
[Analyze grammar]

kalkopayogivyastvacaḥ |
khadiraudumbarāśvattha nyagrodhārjuna bhūruhām |
samuddhṛtya tvacassarvā māsaṃ vāriṣu nikṣipet || 9 ||
[Analyze grammar]

to yairmāsoṣitairmṛtsnāṃ miśrayetpīḍayecca tām |
tāṃ nūtanaiṣu bhāṇḍeṣu nikṣipyācchādya yatnataḥ || 10 ||
[Analyze grammar]

chāyāyāṃ nikṣipedbhāṇḍānyathā vātādi na spṛśet |
kalkaprativāpadravyavidhiḥ |
dhātukīyāstrayobhāgāṣṣaḍguṇā ca harītakī || 11 ||
[Analyze grammar]

dhātrī ca dvādaśavidhā bhāgāṃstānekaviṃśatīḥ |
adhivāsakālamānam |
adhivāsyaikamāsaṃ tu bhāṇḍeṣu kamalāsana |
triphalena punarvārā tāṃ mṛdaṃ miśrayetsudhiḥ || 12 ||
[Analyze grammar]

chāyāyāṃ nātiśuṣkāṃ tāṃ viṃśatyekonayā mṛdam |
miśrayedvakṣyamāṇānāṃ puṇyakṣetrādi janmanām || 13 ||
[Analyze grammar]

ekonaviṃśatimṛdaḥ |
puṇyakṣetre nadītīre parvate puline hṛde |
nirjharesaṅgame goṣṭhe devikakorvarayostathā || 14 ||
[Analyze grammar]

śoṣavedigopurayoḥśoṣyavedikorvarayoḥ śoce devikorvarayoḥ |
śālikṣetre devakhā te śṛṅge ca vṛṣa hastinoḥ |
varāhakṛṣṭe valmīke kulīravasatau tathā || 15 ||
[Analyze grammar]

vṛṣabha |
nalinyāṃ dīrghikāyāṃ ca mṛtsnāmekonaviṃśatim |
mṛdaḥ pramāṇam curṇavibhāgaśca |
mṛtsnābhirmuṣṭimātrābhiḥ purvoktāṃ miśrayenmṛdam || 16 ||
[Analyze grammar]

pūrvoktamānaistriphalā cūrṇaistāṃ miśrayetpuvaḥ |
tattribhāgaikabhāgaiśca kaṭaśarkaracūrṇitaiḥ || 17 ||
[Analyze grammar]

nādeyaiślakṣṇapāṣāṇaiḥ mṛtturyāṃ śaiśca curṇitaiḥ |
yojanīyasurabhidravyāṇi |
candanaṃ kuṅkumaṃ koṣṭhaṃ śrīveṣṭaṃ haricandanam || 18 ||
[Analyze grammar]

kunumaṃ kuṣṭhaṃ |
gulgaluṃ ca niśāṃ śuṣkāṃ haritālaṃ manaśśilām |
tamālapatrāṇyetāni candanādīni cūrṇayet || 19 ||
[Analyze grammar]

mṛdviṃśatyekabhāgai staiścūrṇaistattulyasaikataiḥ |
sūkṣmaiśca miśrayenmṛtsnāṃ kapittharasaturyakaiḥ || 20 ||
[Analyze grammar]

cūrṇitairloharatnaiśca miśrayitvā tu mṛttikām |
sammiśraṇīya sne hadravadravyāṇi |
madhutai ladadhikṣīra ghṛtaiśśuktipramāṇakaiḥ || 21 ||
[Analyze grammar]

atasītaila saṃmiśraiḥ punassaṃmiśrayenmṛdam |
saṃskṛtamṛdaḥ adhivāsaḥ |
itthaṃ tu saṃskṛtāṃ mṛtsnāṃ nikṣipya navabhājane || 22 ||
[Analyze grammar]

sahitaiḥ |
ācchādya navavastreṇa bhāṇḍaṃ dhānyeṣu nikṣipet |
arcayemmālamantreṇa mṛdbhāṇḍān deśikottamaḥ || 23 ||
[Analyze grammar]

sarpiṣā juhuyādagnau mūlonāṣṭottaraṃ śatam |
catuṃ puruṣasū ktena pratyṛcaṃ juhuyādbhudhaḥ || 24 ||
[Analyze grammar]

saṃpātājyena siṃcettāṃ mṛdaṃ bhājanasaṃsthitām |
adhivāsavelā |
sadyo vā niśi vā mṛtsnā madhivāsya yathāvidhi || 25 ||
[Analyze grammar]

lepanakramaḥ tadvidyāca |
muhūrte śobhane bimbe pralimpenmṛttikāṃ guruḥ |
amaulikaṇṭhaparyantamālimpedyvoma vidyayā || 26 ||
[Analyze grammar]

ākaṇṭhanābhiparyastaṃ viliṃ pedvāyuvidhyayā |
ānābhikaṭiparyantaṃ lepayedvahnividyayā || 27 ||
[Analyze grammar]

ākaṭerjānupaya ntamāliṃ pedvārividyayā |
ājānukaṭiparyantaṃ praliṃ pedbhūmividyayā || 28 ||
[Analyze grammar]

ānābhikaṇṭhamālimpetpunaśśvasanavidyayā |
nābhyādiguhyaparyantamālimpeccikhilividyayā || 29 ||
[Analyze grammar]

guhyādijānuparyantamāliṃpedvārividyayā |
jānuprabhṛtipādāntamālimpatkṣitividyayā || 30 ||
[Analyze grammar]

devyādīnāṃ mṛdālepevidyānirdeśaḥ |
devīnāṃ ca śriyādīnāṃ brahmādīnāṃ tathaiva ca |
ālevanaṃ prakurvīta kāle'smin bhūtavidyayā || 31 ||
[Analyze grammar]

gurave dakṣiṇā deyā sa yathātuṣṭimāpnuyāt |
rajvādiveṣṭanam |
bimbhasya nāhamānaṃ yacchūlamūnamapohya tat || 32 ||
[Analyze grammar]

aṣṭadhākṛtya teṣu trin rajvācā veṣṭayedguṇān |
mṛdbhirālepayetyraṃśaṃ dyauvastrakaṭaśarkaraiḥ || 33 ||
[Analyze grammar]

aṣṭadhākṛtameteṣu trirajvā |
nārikelatvacā mṛtsnāṃ dvitīyāṃ miśrayetpunaḥ |
krameṇaparimāṇaṃ ca mukhabāhūruvakṣasām || 34 ||
[Analyze grammar]

nāḍīkalpanam |
nāḍīmiḍāṃ piṅgalāṃ ca suṣumnāṃ tastubhiḥ kṛtām |
sitapītāruṇaistābhirveṣṭayedviṣṇu vigraham || 35 ||
[Analyze grammar]

nālikeratvacaṃ sūkṣmaṃ chitvācchitvā ca mṛttikām |
tṛtīyāṃ miśrayettāṃ ca lepayetpūrvaśoṣaṇe || 36 ||
[Analyze grammar]

nālikeratvacāṃ sāram |
hastaṃ ca sāṃgulopetaṃ kṛtvālohena bandhayet |
karṇāvartaṃ tataḥ kutvālohena parivinyaset || 37 ||
[Analyze grammar]

gartāvartam |
śarīra poṣaṇaṃ kuryādbhedarandhravivarjitam |
śarīraśoṣaṇam |
mṛtti kākaṭaśarkarayorlepanevidhiḥ |
hastena mṛttikā dadyātkūrcena kaṭaśa rkarām || 38 ||
[Analyze grammar]

kaṭaśarkaracūrṇāni triphalākṛṣitāmbunā |
piṣṭvā pūpākṛtiṃ kṛtvāśoṣayedātapena tāḥ || 39 ||
[Analyze grammar]

punassampeṣayetpiṇḍān kapittharasavāriṇā |
catustriḥ pañcakṛtvo vā kṛtvaivaṃ peṣayetpunaḥ || 40 ||
[Analyze grammar]

kārpāsatūlami litān kapittharasavāriṇā |
tāvatsampeṣa yedyāvadbāhubhyāṃ bāhṛmātrakam || 41 ||
[Analyze grammar]

piṣṭakalpanam |
pratrikāyāssamuddhāre peṣaṇī na patedyapi |
kalkaṃ supiṣṭaṃ kūrcena śanai reva parāmṛśet || 42 ||
[Analyze grammar]

ghaṭikāyā |
tataḥ karaṇḍikāgreṇa listāṅgāni ca lepayet |
pūrṇeṣvaṅgeṣu sarveṣu paṭenācchādayeddhṛḍham || 43 ||
[Analyze grammar]

kārpāpajaṃ dṛḍhaṃ celaṃ lomādibhiradūṣitam |
dhyānyarāśiṣu saṃsthāpya vācayitvā śiṣaṃ punaḥ || 44 ||
[Analyze grammar]

dhyānena śuddhiṃ sampādya pujayedvāyuvidyayā |
mūlamantreṇa juhuyatsamidājyena vai śatam || 45 ||
[Analyze grammar]

caruṃ puruṣasūktena juhuyātṣoḍaśāhutīḥ |
muhūrteśobhane prāpte paṭenācchādyalepayet || 46 ||
[Analyze grammar]

paṭeśaṃlepa yetpunaḥ |
yā śarkarā paṭe tasmin tayaivākalpayettataḥ |
śuklamṛttikayā lepaḥ kapittharasamiśrayā || 47 ||
[Analyze grammar]

kaṭiśarkarāṃ paṭe |
varṇalepavidhiḥ |
varṇālepaṃ tataḥ kuryācchilpiśāstravicakṣaṇaiḥ |
śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇameva ca || 48 ||
[Analyze grammar]

paṃcavarṇaṃ vṛthivyādi varṇānāmadhidevatāḥ |
uttamā dhātavaḥ proktāḥ madhyamā vṛkṣasambhavāḥ || 49 ||
[Analyze grammar]

saṃyogajāssyuradhamāstraividyamaparaṃ śṛṇu |
varṇaṃ cāpyanuvarṇaṃ ca saṃskāraṃ ca tathaivaca || 50 ||
[Analyze grammar]

trividho varṇasaṃyogaśśāstreṣu samudīritaḥ |
varṇa ityucyate śuddho rājavattāni kārayet || 51 ||
[Analyze grammar]

āvartādīni tārayet |
ānukāre ca ye varṇāḥ prāyaśaśśuddhivarjitāḥ |
anuvarṇā ime proktāssaṅkirṇān kathayāmi te || 52 ||
[Analyze grammar]

śūklo raktaśca pītaśca kṛṣṇaścaiva caturvidhaḥ |
saṅkarāste ca catvāraḥ pratyekaṃ dvividhāḥ smṛtāḥ || 53 ||
[Analyze grammar]

śuklaścaiva valarkṣaśca śveto dvividha ucyate |
śakhṅagokṣīrakundābhaśśukla ityabhi saṃṅ‍ñitaḥ || 54 ||
[Analyze grammar]

dhiyate |
muktāsphaṭika cavdrābho vaḷarkṣa iti saṃjñitaḥ |
raktaścāpyaruṇaśśoṇa iti bhedena kathyate || 55 ||
[Analyze grammar]

vajrābho varṇābho |
japāśoṇitasaṅkā śo raktamarṇe'ruṇomataḥ |
kiṃśukāśokasaṅkā śaśśoṇa ityabhidhīyate || 56 ||
[Analyze grammar]

haritaścaiva pītaśca pītavarṇo dvidhā bhavet |
manaśśilāharītālanibho harita ucyate || 57 ||
[Analyze grammar]

haridrākuṅkumābhastu pīta ityabhi saṃjñitaḥ |
śyāmaśca kṛṣṇa varṇaśca kṛṣṇavarṇo dvidhā bhavet || 58 ||
[Analyze grammar]

dhīyate. saṃjitaḥ |
isdranīlanibhaḥ kṛṣṇaḥ kṛṣṇavarṇaḥ prakīrtitaḥ || 59 ||
[Analyze grammar]

vaśrutaḥ |
śuklena miśrito rakto babhrurityabhidīyate |
śuklena miśritaḥ kāṣo varṇakaḥ parikīrtitaḥ || 60 ||
[Analyze grammar]

pītena miśrataḥ kṛṣṇaḥ kāḷa ityarbhidhīyate |
pītakṛṣṇayutaśśuklaḥ karburassamudāhṛtaḥ || 61 ||
[Analyze grammar]

enaṃ saṅkarajānvarṇānuhāpohena yojayet |
uktoyaṃ varṇasaṃkṣepastaiḥ kuryā ccoditaiḥ kramāt || 62 ||
[Analyze grammar]

bhodhitaiḥ |
mūrtikalpanaparipāṭī |
prathamo dārusaṅghāto dvitīyaṃ rajjuveṣṭanam |
mṛdālepastṛtiyastu turiyaṃ nādibandanam || 63 ||
[Analyze grammar]

pañcamo rajjuveṣṭassyānnālikeratvacā punaḥ |
miśritā muttikā ṣaṣṭhīsaptamaṃ rajjuveṣṭanam || 64 ||
[Analyze grammar]

aṣṭamaśśarkarālepo navamaṃ paṭayojanam |
bhūṣaṇaṃ daśamaṃ proktaṃ ekadaśamataḥ param || 65 ||
[Analyze grammar]

śūklālepanamuddiṣṭaṃ dvādaśaṃ varṇayojanam |
dvādaśaite ca nirdiṣṭāḥ pratimākaraṇe'bjaja || 66 ||
[Analyze grammar]

lepaśoṣaṇāvadhiḥ |
kālena varṣamātreṇa vastu śuṣyati nānyathā |
vidhyanusāraśuṣkamūrterāyaḥ |
sahasraṃ vatsarān yāti māsairdvādaśabhiḥ kṛtaiḥ || 67 ||
[Analyze grammar]

māsamātreṇa vastu śudhyati. ca paṭe bhittau likhite phalakepi ca |
varṇa yogassamuddiṣṭo dravyotpattistatheva ca || 67 ||
[Analyze grammar]

yugabhedenartī nāṃvarṇabhedaḥ |
mūrtīnāṃ yugabhedena varṇabhedo vidhīyate |
kṛte vaḷarkṣasraitāyāmaruṇo dvāpare punaḥ || 68 ||
[Analyze grammar]

pītaḥ kalau ghanaśyāmaḥ vāsudevaḥ varaḥ pumān |
raktassaṅkarṣaṇo devaḥ pradyumnaḥ kanakaprabhaḥ || 69 ||
[Analyze grammar]

śyāmo niruddhaḥ kathitaḥ kṛtādiṣu caturṣvapi |
dvādaśamūrtivarṇāḥ |
keśavaḥ kanakaprakhyassyā darjunasamākṛtiḥ || 70 ||
[Analyze grammar]

nārāyaṇaśśyāmavarṇo mādhavassphaṭikaprabhaḥ |
govindaḥ padmakiṃjalkanibho viṣṇurudāhṛtaḥ || 71 ||
[Analyze grammar]

aruṇāmbujasaṅkāśo madhusūdana ucyate |
trivakramaśśikhinibho vāmano bhālasūryavat || 72 ||
[Analyze grammar]

śrīdhara ssitapadmābho hṛṣīkeśastaṭitprabhaḥ |
padmanābhaśśyāmavarṇo bandhūkakusumacchaviḥ || 73 ||
[Analyze grammar]

pītapadmābhaḥ |
dāmodaro dvādaśai te kathitāḥ keśavādayaḥ |
caturviṃśatimūrtivarṇāḥ |
vāsudevādimūrtīnāṃ yo varṇaḥ pūrvamīritaḥ || 74 ||
[Analyze grammar]

sa eva vāsudevādicaturṇāṃ tadbhuvāma pi |
śuddhaspaṭikasaṅkāśo vijñeyaḥ puruṣottamaḥ || 75 ||
[Analyze grammar]

adhokṣajaśśyāmavarṇo nṛsiṃho hemasannibhaḥ |
pītavarṇo'cyutotīva raktavarṇojanārdanaḥ || 76 ||
[Analyze grammar]

upendraśśyāmalaḥ prokto hariḥ pītanibhaḥ smṛtaḥ |
kṛṣṇaḥ kṛṣṇāmbudaprakhyaścaturviṃśatimūrtiyaḥ || 77 ||
[Analyze grammar]

śriyādidevīnāṃ varṇāḥ |
suvarṇa nikaṣābhā śrīśśyāmā bhūrarjunacchaviḥ |
sarasvatī titā raktā pritiśśyamanibhā kṛtiḥ || 78 ||
[Analyze grammar]

nibhaśobhā devyasmsṛtā stutā || 79 ||
[Analyze grammar]

devasya sammatā |
matsyādimūrtīnāṃvarṇāḥ |
matsyassphaṭikasaṅkāśaḥ kūrmaḥ kāñcanasannibhaḥ |
varāhaśśāmalanibho valarkṣakṛtireva vā || 80 ||
[Analyze grammar]

nṛsiṃhaścandravarṇābhaḥ prahlādaḥ kāñcanaprabhaḥ |
vāvanaśśyā malanibhaḥ kālavarṇo mahābaliḥ || 81 ||
[Analyze grammar]

jāmadagnyassuvarṇābhaḥ rāghavaśśyāmalākṛtiḥ |
bharataśśyāmalo varṇo lakṣmaṇaḥ kanakaprabhaḥ || 82 ||
[Analyze grammar]

śatrughno raktavarṇābhassītā hemanibhākṛtiḥ |
māṇḍavīraktavarṇābha ūrmīlā śyāmalaprabhāḥ || 83 ||
[Analyze grammar]

śrutakīrtissitāṅgī ca hanūmān kanakaprabhaḥ |
aṅgado raktavarṇābhassugrīvo hemapihgalaḥ || 84 ||
[Analyze grammar]

guhaśca nilavarṇābhaḥ kālavarṇo vibhīṣaṇaḥ |
nīlo nīlanibhaḥ prokto jāmbhavan kanakaprabhaḥ || 85 ||
[Analyze grammar]

balaḥ kṣīranibhaścaivaraktavarṇā ca revatī |
meghaśyāmo bhavetkṛṣṭo rukmiṇī kanakaprabhāḥ || 86 ||
[Analyze grammar]

satyabhāmā bhavet śyāmā kalkī raktanibhaḥ smṛtaḥ |
anaṃtagaruḍādīnāṃvarṇāḥ |
anantaḥ kṣīrasaṅkaśaḥ yadvā hemasamākṛtiḥ || 87 ||
[Analyze grammar]

garuḍaḥ kanakaprakhyo brahmā kanakasannibhaḥ |
viṣṇu śśyāmanibhaḥ proktaḥ rudraśśoṇitasannibhaḥ || 88 ||
[Analyze grammar]

hayagrīvo valarkṣassyātsenānī śśyāmalākṛtiḥ |
raktavarṇo bhaveccaṇḍaḥ pracaṇ‍ḍaśśveta sannibhaḥ || 89 ||
[Analyze grammar]

varṇakaḥ |
jayaḥ pītastataśśyāmo vijayaḥ padmasannibhaḥ |
padmī gadādhāro hemaḥ kṛṣmaḥ khaḍgadharo bhavet || 90 ||
[Analyze grammar]

śārṅgadhārī hemanibhaśśvato vajradharo mataḥ |
śyāmo musaladhārī syātpāśadhṛkkanakaprabhaḥ || 91 ||
[Analyze grammar]

bhavet |
kṛṣṇo'ṅkuśadharo dhātā raktapītavapurdharaḥ |
vidhātā dhavalo bhadrassubhadro hyāruṇacchavi || 92 ||
[Analyze grammar]

kṛtāntaśśyāmalo raktassuravidhyaṃsanaḥ smṛtaḥ |
kubherākṣo bhavetpītaḥ kubhero rakta dehabhṛt || 93 ||
[Analyze grammar]

varṇabhṛt |
durjayaḥ kṛṣṇavarṇābhaḥ prabhavaśśvetasannibhaḥ |
syādviśvabhānano raktaḥ puṣkaraśśvetadehabhṛt || 94 ||
[Analyze grammar]

prabalaḥ |
sambhavaśśyāmalaḥ proktaḥ prabhavo raktasannibhaḥ |
suśobhano bhavet śyāmassubhadra śśyāma varṇabhak || 95 ||
[Analyze grammar]

śvetavarṇaṃ |
kumudaśśvetavarṇābhaḥ kumudākṣognisannibhaḥ |
puṇḍarīkastitaḥ proktaḥ vāmanaśśyāmalākṛtiḥ || 96 ||
[Analyze grammar]

rakto bhavet śaṅkukarṇassarvanetro'sitaprabhaḥ |
sumukhaśśyāmalaḥ proktaḥ raktābhassupratiṣṭhitaḥ || 97 ||
[Analyze grammar]

raktassūryassitaścandro bhomo raktassito budhaḥ |
bṛhaspatissuvarṇā bhaśśukraśśuklaśśanaiścaraḥ || 98 ||
[Analyze grammar]

kṛṣṇastāmrastathā rāhuḥ ketuḥ kuṣṇa udāhṛtaḥ |
kāmo raktassito hastivaktro raktaṣṣaḍānanaḥ || 99 ||
[Analyze grammar]

durgā śyamā suvarṇābhaḥ dhanadaḥ kṣetrapālakaḥ |
nīlo brāhmī suvarṇābhā raktā māheśvarī bhavet || 100 ||
[Analyze grammar]

kaumārī rakta varṇābhā vaiṣṇavī śyāmalaprabhā |
vārāhī śyāmavarṇabhā indrāṇī śyāmalā kṛtiḥ || 101 ||
[Analyze grammar]

varṇāsyāt. prabhaḥ || 102 ||
[Analyze grammar]

ssmṛtaḥ |
yamaḥ kālo dhanirṛtirnīlasśyāmaḥ pracetanaḥ |
vāyurdhūmrassīta ścenduḥ rakto rudra udāhṛtaḥ || 103 ||
[Analyze grammar]

kṛtiḥ |
puruṣaśśyāmalo hemadyutissyādacyutassmṛtaḥ |
vasūṇāṃvarṇāsaṅgrahaḥ |
sito raktastathā pītaśśyāmo raktassitaprabhaḥ || 104 ||
[Analyze grammar]

raktāsita |
babhruḥ pīto dharādīnāṃ vasūnāṃ varṇasaṅgrahaḥ |
pitṝṇāṃvarṇasaṅgrahaḥ |
raktaśśyetaḥ prabhā pītaśśyāmaśśyeto ruṇaprabhaḥ || 105 ||
[Analyze grammar]

śvetaprabhāpi tā śyāmaśśveto ruṇadyutiḥ |
babhruḥ pitṝṇāṃ varrṇo'yaṃ krameṇa samudāhṛtaḥ |
marutāṃvarṇasaṃgrahaḥ |
dhūmro raktastadhā pītaśśyāmaśśveto' ruṇo'sitaḥ || 106 ||
[Analyze grammar]

sito'ruṇaḥ |
varṇo'yaṃ marutāmuktassaptānāmānupūrvaśaḥ |
ṛśīṇāṃvarṇasaṃgrahaḥ |
kanakaśśyāmalaḥ pītaḥ kṛṣṇo caraktassito'sitaḥ || 107 ||
[Analyze grammar]

varṇaḥ krameṇa saptānāmṛṣīṇāṃ samudāhṛtaḥ |
raktaḥ pītassitaśśyāmo raktapitassi tā sitaḥ || 108 ||
[Analyze grammar]

tadyutiḥ |
viśvādiparivārāṇāṃ varṇānukramaṇaṃ kṛtam |
apsarasāṃvarṇasaṅgrahaḥ |
śvetābhā kanakābhā ca śyāmā ca kanakaprabhā || 109 ||
[Analyze grammar]

raktā kṛṣṇā ca pītā ca rūpamapsarasāṃ matam |
ādityāsaṃvarṇāḥ |
raktaḥ pīto'ruṇaśśyāmaśśveto babhruśca karburaḥ || 110 ||
[Analyze grammar]

sāmidam |
varṇato haritaśśveta śoṇaḥ kundanibhastathā |
ādityānāmayaṃ varṇo dvādasānāṃ kramāt smṛtaḥ || 111 ||
[Analyze grammar]

varṇako varṇakaḥ pāṭalo'sitaḥ || 112 ||
[Analyze grammar]

śabalā pāṭalāsitāḥ |
ekadaśānāṃ rudrāṇāṃ varṇo'yaṃ samudīritaḥ |
aśvinorvarṇa |
aśvinau cāruṇau pītau mārkaṇḍeyastathā bhavet || 113 ||
[Analyze grammar]

samudāhṛtaḥ |
nāradabhṛgvādīnāṃvarṇāḥ |
nāradassphaṭikaḥ pīto bhṛgurdakṣastathāsitaḥ |
rakto manussanandaśca śyāmalaḥ kanakastathā || 114 ||
[Analyze grammar]

pītassavatkumāraśca rakto hāhā ca pītalaḥ |
hūhūraktastathā śyāmaḥ mumbharuḥ kinnaraśśukaḥ || 115 ||
[Analyze grammar]

sitassanatkunura |
raktaḥ kiṃpuruṣaśśyāmaścitrasena stathā bhavet |
pīto viśvāvasuḥ prokto madhuśca madhuvarṇakaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 14

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: