Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvitīyo'dhyāyaḥ |
nāḍīśuddhiḥ |
śrībhagavān |
yamaiśca niyamaiścaiva yogāṅgairāsanai rapi |
susaṃyato nāḍīśuddhau prāṇāyāmo vidhīyate || 1 ||
[Analyze grammar]

dehamānaṃ svāṅgulībhiṣṣaṇṇavatyaṅgulāyatam |
prāṇaśśarīrādadhiko dvādaśāṅgulamānataḥ || 2 ||
[Analyze grammar]

dehasthamanilaṃ dehasamudbhū tena vahninā |
nyūnaṃ samaṃ vā yogena kurvanprahmavidiṣyate || 3 ||
[Analyze grammar]

dehamadhye śikhisthānaṃ taptajāmbūnadaprabham |
trikoṇaṃ dvipadāmanyaccaturaśraṃ catuṣpadām || 4 ||
[Analyze grammar]

vṛttaṃ vihaṅgamānāṃ tu ṣaḍaśraṃ jalajanmanām |
aṣṭāśraṃ svedajānāṃ tu tasmin dīpavadujjvalaḥ || 5 ||
[Analyze grammar]

vai śvānaro'gniḥ pacati prāṇāpānasamā yutaḥ |
catuṣprakāramaśanaṃ dehamadhye'bhadhīyate || 6 ||
[Analyze grammar]

śrayaḥ |
apānādvaṅgulādūrdhvamadho meḍhrasya vāmataḥ |
dehamadhyaṃ manuṣyāṇāṃ meḍhramadhyaṃ catuṣpadām || 7 ||
[Analyze grammar]

hṛnmadhyaṃ tu |
itareṣāṃ tundamadhyaṃ sarveṣāmeva padma ja |
kandasdhānaṃ manuṣyāṇāṃ dehamadhye navāṅgulam || 8 ||
[Analyze grammar]

caturaṅgalamutsedhaṃ caturaṅgula māyatam |
aṇḍākṛti stiraścāṃ ca dvipadāṃ ca catuṣpadām || 9 ||
[Analyze grammar]

tundhamadhyaṃ tadiṣṭaṃ vai tanmadhyaṃ nābhiriṣyate |
tatra cakraṃ dvādaśāraṃ āhūrmāsā narāṇi tu || 10 ||
[Analyze grammar]

viṣṇvādi mūrtayasaiṣu dvādaśa dvādaśasvapi |
āhaṃ tatra sthitaṃ cakraṃ bhrāmayāmi svamāyayā || 11 ||
[Analyze grammar]

areṣu bhramate jīvaḥ krameṇa kamalāsana |
tantupaññaramadhyapthā yathā bhramati lūtikā || 12 ||
[Analyze grammar]

prāṇārūḍhaścarati ca jīvastena vinā na hi |
tasyordhve kuṇḍalīsthānaṃ nābhestiryagathordhvataḥ || 13 ||
[Analyze grammar]

tanmadhye |
aṣṭaprakṛtirūpā sā cāṣṭadhā kuṇḍalīkṛtā |
yathāvadvāyucāraṃ ca jvalanādi ca nityaśaḥ || 14 ||
[Analyze grammar]

paritaḥ kandapāśvetu nirudhyaiva sadā sthitā |
mukhenai va samāveṣṭya brahmarandhramukhaṃ tadā || 15 ||
[Analyze grammar]

yogakāle ca marutā nāgninā coditā satī |
sphuritā hṛdayākāśe nāgarūpā mahojvalā || 16 ||
[Analyze grammar]

vāyurvā yumukhenaiva tato yāti suṣumnayā |
kandamadhye sthitā nāḍī suṣumnā supratiṣṭhitā || 17 ||
[Analyze grammar]

padmasūtrapratīkāśā ṛjurūdhva pravartinī |
brahmaṇo vivaraṃ yāvadvidyudābhā sanālikā || 18 ||
[Analyze grammar]

vaiṣṇavī brahmanāḍī ca nirvāṇaprāpti padthatiḥ |
iḍā ca piṅgalācaiva tasyāssavyetaresthite || 19 ||
[Analyze grammar]

iḍā samutthitā kandādvāmanāsāpuṭāvadhi |
piṅgalā cotthitā tasmādanyanāsā puṭāvadhi || 20 ||
[Analyze grammar]

gāndhārī hastijihvā ca dve cānye nāḍike sthite |
purataḥ vṛṣṭhata stasyā vāmetaradṛśau prati || 21 ||
[Analyze grammar]

pūśā yaśasvinī nāḍyau tasmādeva samutthite |
sarvetaraśrutyavadhi pāyumūlāttvalambusā || 22 ||
[Analyze grammar]

adhomukhā kuhūnāḍī meḍhrāntāvadhirāyatā |
pādāṅguṣṭhāvadhiḥ kanthā dyathā yātā ca keśinī || 23 ||
[Analyze grammar]

adho gatā śubhā nāḍī. rasanāgni samikṛtā || 32 ||
[Analyze grammar]

rasāni ca samikṛtam |
tundamadhyagataḥ prāṇāntāni kuryātpṛthakpṛthak |
ityādiceṣṭayā prāṇaḥ karoti vapuṣi sthitim || 33 ||
[Analyze grammar]

apānavāyurmūtrādeḥ karoti ca vasarjanam |
prāṇāpānādi ceṣṭadi kriyate vyāsavāyunā || 34 ||
[Analyze grammar]

ujjīryate śarīrasthamudānena nabhasvatā |
poṣaṇādiśarīrasya samānaḥ kurute sadā || 35 ||
[Analyze grammar]

unnīyate śarīrasa |
udgārādikriyā nāgaḥ kūrmākṣyādinimīlanam |
kṛkarastu kṣutaḥ kartā datto nidrādikarmakṛt || 36 ||
[Analyze grammar]

mṛtagātrasya śobhadi dhanaṃjaya udāhṛtaḥ |
nāḍībhedaṃ marudbhedaṃ marutāṃ sthānameva ca || 37 ||
[Analyze grammar]

ceṣṭāśca vividhā steṣāṃ jñātvaivaṃ kamalāsana |
śuddhau yateta nāḍīnāṃ vakṣyamāṇena vartmanā || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 2

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: