Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

śrī pādmasaṃhitāyāṃ |
śrī pāñcarātre mahopaniṣadi pādmasaṃhitāyāṃ |
yogapādaḥ |
prathamo'dhyāye |
niśreyasasādhanayoga nirūpaṇam |
brahmāḥ |
bhagavan yogayuktasya niśreyasamudīritam |
puruṣasya dayāsindho jñāninaḥ puruṣottama || 1 ||
[Analyze grammar]

sa yogaḥ kathyatāṃ bhūya śśrotavyaṃ yadi madvidhaiḥ |
yadi nānugrahosmāsu bhajamāneṣu vidyate || 2 ||
[Analyze grammar]

yogadvaividhyam |
śrībhagavān |
avyākulasya cittasya bandhanaṃ viṣaye kvacit |
yatsayogaścaturvaktrasa ca dvaividhyamaśnute || 3 ||
[Analyze grammar]

sandhānam |
vibhaktayoḥ pratyekaṃ lakṣaṇam |
karma kartavyami tyevaṃ vihiteṣveva karmasu |
bandhanaṃ manaso nityaṃ karmayogassa ucyate || 4 ||
[Analyze grammar]

yattu cittasya satatamarthe śreyasi bandhanam |
jñānayogassa vijñeya ssarvasiddhikaraśśubhaḥ || 5 ||
[Analyze grammar]

samucchitayostayo rmokṣasādhanatvam |
yasyoktalakṣaṇe yoge dvividhe'vasthitaṃ manaḥ |
sa yāti paramaṃ śreyo mokṣalakṣaṇamañjasā || 6 ||
[Analyze grammar]

vividhe ca sthitātmanaḥ madvidhe ca sthitaṃ manaḥ iti capāṭhau |
yogāṅganirūpaṇam |
yamādiraṅgaṃ pūrvasya vairāgyādi parasyatu |
aṣṭau yamādayo yogāḥ yamo'hiṃsādilakṣaṇaḥ || 7 ||
[Analyze grammar]

ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam |
kṣamādhṛtirmitāhāro śaucaṃ ceti yamā daśa || 8 ||
[Analyze grammar]

tapaḥ prabhṛtirūpastu niyamaḥ kathyate punaḥ |
tapaśca tuṣṭirāstikyaṃ dānamārādhanaṃ hareḥ || 9 ||
[Analyze grammar]

tataḥ prabhṛtirūrdhvaṃtu |
siddhāntaśravaṇaṃ hrīśca japa ityādilakṣaṇaḥ |
āsanādīni sarvāṇi svastikādīni saṃprati || 10 ||
[Analyze grammar]

varṇyante svastikaṃ pādatalayorubhayorapi |
pūrvottare jānunī dve kṛtvā'sanamudīritam || 11 ||
[Analyze grammar]

sīvanyā dakṣīṇe pārśve savyaṃ savye tu dakṣiṇam |
gulphaṃ kṛtyā'sanaṃ tacca svastikaṃ kathyate budhaiḥ || 12 ||
[Analyze grammar]

āropya corvoścaraṇau tadaṅguṣṭhadvayaṃ punaḥ |
vyutkrameṇaiva hastābhyāṃ gṛhṇīyāttatta dāsanam || 13 ||
[Analyze grammar]

baddhapadmāsanaṃ jñeyamāsaneṣu supūjitam |
ekaṃ caraṇamanyasminnūrāvāropya niścalaḥ || 14 ||
[Analyze grammar]

āste yadidamenoghnaṃ vīrāsanamudāhṛtam |
sivinīṃ gulphadeśābhyāṃ nipīḍya vyutkrameṇa tu || 15 ||
[Analyze grammar]

prasārya jānunorhastāvāsanaṃ siṃhapūrvakam |
gulphau ca vṛṣaṇasyādhassīvanyubhayapārśvayoḥ || 16 ||
[Analyze grammar]

niveśya pādau hastābhyāṃ dṛḍhaṃ badhvā yadā sanam |
bhadrāsanaṃ tadvijñeyaṃ sarvapāpapraṇāśanam || 17 ||
[Analyze grammar]

gulphaṃ savyetaraṃ savye vṛṣṭhasārśve vidhāya ca |
gulphaṃ tathetaraṃ vṛṣṭhapārśva'nyasminnidhāya ca || 18 ||
[Analyze grammar]

navyetare vṛṣṭapārśve savyaśulphaṃtadhaivaca |
āsanaṃ gomukhaṃ yadvadghomukhāsanamiṣyate |
sīvanīpārśvamubhayaṃ gulphābhyāṃ vyutkrameṇatu || 19 ||
[Analyze grammar]

nipīḍyāsana metacca muktāsana mudāhṛtam |
meḍhrasyo pari nikṣipya savyaṃ gulphaṃ tathetaram || 20 ||
[Analyze grammar]

niveśyopari gulphasya yadvā muktāsanaṃ bhavet |
avaṣṭabhya dharāṃ samyaktalābhyāṃ hastayordvayoḥ || 21 ||
[Analyze grammar]

kūrparau nābhipārśve ca sthāpayitvā mayūravat |
samunnamya śiraḥ pādau mayūrāsanamiṣyate || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 1

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: