Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
tṛtīyo'dhyāyaḥ |
prāṇāyāmavidhiḥ |
śrībhagavān |
traivarṇika ssvavarṇoktai rāśramānuguṇai stathā |
ācārai rācaranyuktai rvāsudevārcane rataḥ || 1 ||
[Analyze grammar]

viviktaṃ deśamāsādya sarvasaṃbādhavarjitam |
yogāṅgadravyasampūrṇaṃ tatra dārumaye śubhe || 2 ||
[Analyze grammar]

āsane kalpite darbhavāsaḥ kṛṣṇājinādibhiḥ |
tālamātrasamutsedhe tāladvayasamāyute || 3 ||
[Analyze grammar]

upaviśyāsane vaśye svastikādi yathāruci |
badhvā prāgānanassamyak ṛjukāyassamāhitaḥ || 4 ||
[Analyze grammar]

nāsāgravyastanayano dantairdantānasaṃspṛśan |
rasanāṃ tāluni vyasya ślathabāhudvayānvitaḥ || 5 ||
[Analyze grammar]

ākuñcataśirāḥ riñcit nibadhnan yogamudrayā |
hastau yadhokta vidhinā prāṇāyāmaṃ samācaret || 6 ||
[Analyze grammar]

prāṇāyāma lakṣaṇam |
recanaṃ pūraṇaṃ vāyoḥ rodhanaṃ recanaṃ tathā |
caturbhiḥ kleśanaṃ vāyoḥ prāṇāyāma udīritaḥ || 7 ||
[Analyze grammar]

plāvanaṃ recanaṃ vāyoḥ |
hastena dakṣiṇenai va pīḍayannāsikāpuṭam |
iḍayāpūra yedantarvā yumātmani kumbhayet |
śanaiśśanai ratha bahiḥ kṣipetpiṅgalayānilam || 8 ||
[Analyze grammar]

dvātriṃśanmātrayaṭā kukṣau pūrayediḍayānilam |
bhūyaṣṣoḍaśamātrābhiścatuṣṣaṣṭhyātu mātrayā || 9 ||
[Analyze grammar]

sampūrṇakumbhavaddhehaṃ pūrayenmātariśvanā |
pūraṇānnāḍayassarvāḥ pūryante mātariśvanā || 10 ||
[Analyze grammar]

kumbhayonmātariśvanā |
prāṇāyāmaphalam |
evaṃ kṛtesati brahman carantidaśa vāyavaḥ |
hṛdayāmbhoruhaṃ cāpi vyākocaṃ bhavati sphuṭam || 11 ||
[Analyze grammar]

pūraṇena tathā kumbhī karaṇā dunmukhaṃ sthitam |
galakūpavirūḍhaṃ tu tadadhomukhamambhujam || 12 ||
[Analyze grammar]

dujjvalam |
nālaṃ tālanibhaṃ tasya dalāṣṭakasamanvitam |
kadalī puṣpasaṅkāśaṃ candrakāntasamaprabham || 13 ||
[Analyze grammar]

tālabatam |
sandhyayormadhyarātre ca prāṇāyāmāṃstu ṣoḍaśa |
ekāhamātraṃ kurvāṇassarvapāpaiḥ pramucyate || 14 ||
[Analyze grammar]

kimanyairbhahubhiḥ proktaiḥ prāṇāyāmaparāyaṇāḥ |
nirdhūtasarvapāpmāno vatsaratrayapūraṇe || 15 ||
[Analyze grammar]

paśyanti māmapi brahman hṛdayāmbhoruhesthitam |
saṃvatsaratrayādūdhvaṃ prāṇāyāmaparo naraḥ || 16 ||
[Analyze grammar]

yogasiddho bhavedyogī vāyujidvijitendriyaḥ |
alpāśī svalpanidraśca tejasvī balavānbhavet || 17 ||
[Analyze grammar]

apamutyumatikramya dīrghamāyuravāpnu yāt |
prasvedajananaṃ yasya prāṇāyāmeṣu so'dhamaḥ || 18 ||
[Analyze grammar]

kampanaṃ vapuṣo yasya prāṇāyāmeṣu madhyamaḥ |
utthānaṃ vapuṣo yasya sa uttama udāhṛtaḥ || 19 ||
[Analyze grammar]

adhame vyādhipāpānāṃ nāśassyānmadhyame punaḥ |
pāparogamahāvyādhi nāśassyāduttame punaḥ || 20 ||
[Analyze grammar]

alpamūtro lpaviṣṭhaśca laghudeho mitāśanaḥ |
vaśyendriyaḥ paṭumatiḥ kālatrayavidātmavān || 21 ||
[Analyze grammar]

paṭvindriyaḥ |
recakaṃ pūrakaṃ muktvā kumbhīkaraṇamevayaḥ |
karoti triṣulokeṣu naiva tasyāstidurlabham || 22 ||
[Analyze grammar]

nābhakande ca nāsāgre pādāṅguṣṭhe ca yatnavān |
dhārayanmanasā prāṇān sandhyākāleṣu sarvadā || 23 ||
[Analyze grammar]

sarvarogavinirmukto bhavedyogī gataklamaḥ |
kukṣirogavināśassyāt nābhikandeṣu dhāraṇāt || 24 ||
[Analyze grammar]

jīvedyogī |
nāsāgre dhāṇāddhīrṣu māyuṣyaṃ dehalāghapam |
pādāṅgaṣṭhe bhaveddhṛtyā vāyoḥ kamalasaṃbhava || 25 ||
[Analyze grammar]

māyuvain |
vāyumākṛṣya jihvāgre pibannaśramadāhābhāk |
brāhme muhorte saṃprāptevāyumākṛṣyajihvayā || 26 ||
[Analyze grammar]

pibata striṣumāneṣu vāksisdhirmahatībhavet |
ābhyasyataścaṣaṇmāsā nmahārogavināśanam || 27 ||
[Analyze grammar]

yatra yatra dhṛto vāmuraṅge rogādidūṣite |
dhāraṇādeva marutastattadārogyamaśrute || 28 ||
[Analyze grammar]

manaso dhāraṇādeva śvasano dhārito bhavet |
manasasthairya nirūpaṇam |
manasthsāpanā heturucyate kamalāsana || 29 ||
[Analyze grammar]

karaṇāni samāhṛtya viṣayebhyassamāhitaḥ |
apānamūrdhvamākṛṣya vasterupari dhārayet || 30 ||
[Analyze grammar]

asānādurdhva |
badhnankarābhyāṃ śrotrāti karaṇāni yathātatham |
yuññānasya yadhoktena vartmanā svavaśaṃ manaḥ || 31 ||
[Analyze grammar]

vāyujayaḥ |
manaspṛṣṭassavai vāyussvava śesthāpyate sadā |
nāsikāpuṭayoḥ prāṇaḥ paryāyeṇa pravartate || 32 ||
[Analyze grammar]

tisraśca nāḍikāḥ prāṇastāvatyaśca caratyayam |
śaṃkhinīvivare yāmye prāṇaḥ prāṇabhṛtāṃ satām || 33 ||
[Analyze grammar]

carantyapi. 10. śitvinīvivare bāhye |
tāvantaśca punaḥ kālaṃ saumye carati santatam |
itthaṃ krameṇa caratā vāyunā vāyujinnaraḥ || 34 ||
[Analyze grammar]

ahaśca rātriṃ pakṣaṃ ca māsaṛtvayanādikam |
antarmukho vijānīyātkālabhedanaṃ samāhitaḥ || 35 ||
[Analyze grammar]

aṅguṣṭhādisvāvayavasphuraṇādarśanairapi |
ariṣṭairjīvitasyāpi jānīyātkṣayamātmanaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 3

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: