Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
tṛtīyo'dhyāyaḥ |
prāṇāyāmavidhiḥ |
śrībhagavān |
traivarṇika ssvavarṇoktai rāśramānuguṇai stathā |
ācārai rācaranyuktai rvāsudevārcane rataḥ || 1 ||
[Analyze grammar]

viviktaṃ deśamāsādya sarvasaṃbādhavarjitam |
yogāṅgadravyasampūrṇaṃ tatra dārumaye śubhe || 2 ||
[Analyze grammar]

āsane kalpite darbhavāsaḥ kṛṣṇājinādibhiḥ |
tālamātrasamutsedhe tāladvayasamāyute || 3 ||
[Analyze grammar]

upaviśyāsane vaśye svastikādi yathāruci |
badhvā prāgānanassamyak ṛjukāyassamāhitaḥ || 4 ||
[Analyze grammar]

nāsāgravyastanayano dantairdantānasaṃspṛśan |
rasanāṃ tāluni vyasya ślathabāhudvayānvitaḥ || 5 ||
[Analyze grammar]

ākuñcataśirāḥ riñcit nibadhnan yogamudrayā |
hastau yadhokta vidhinā prāṇāyāmaṃ samācaret || 6 ||
[Analyze grammar]

prāṇāyāma lakṣaṇam |
recanaṃ pūraṇaṃ vāyoḥ rodhanaṃ recanaṃ tathā |
caturbhiḥ kleśanaṃ vāyoḥ prāṇāyāma udīritaḥ || 7 ||
[Analyze grammar]

plāvanaṃ recanaṃ vāyoḥ |
hastena dakṣiṇenai va pīḍayannāsikāpuṭam |
iḍayāpūra yedantarvā yumātmani kumbhayet |
śanaiśśanai ratha bahiḥ kṣipetpiṅgalayānilam || 8 ||
[Analyze grammar]

dvātriṃśanmātrayaṭā kukṣau pūrayediḍayānilam |
bhūyaṣṣoḍaśamātrābhiścatuṣṣaṣṭhyātu mātrayā || 9 ||
[Analyze grammar]

sampūrṇakumbhavaddhehaṃ pūrayenmātariśvanā |
pūraṇānnāḍayassarvāḥ pūryante mātariśvanā || 10 ||
[Analyze grammar]

kumbhayonmātariśvanā |
prāṇāyāmaphalam |
evaṃ kṛtesati brahman carantidaśa vāyavaḥ |
hṛdayāmbhoruhaṃ cāpi vyākocaṃ bhavati sphuṭam || 11 ||
[Analyze grammar]

pūraṇena tathā kumbhī karaṇā dunmukhaṃ sthitam |
galakūpavirūḍhaṃ tu tadadhomukhamambhujam || 12 ||
[Analyze grammar]

dujjvalam |
nālaṃ tālanibhaṃ tasya dalāṣṭakasamanvitam |
kadalī puṣpasaṅkāśaṃ candrakāntasamaprabham || 13 ||
[Analyze grammar]

tālabatam |
sandhyayormadhyarātre ca prāṇāyāmāṃstu ṣoḍaśa |
ekāhamātraṃ kurvāṇassarvapāpaiḥ pramucyate || 14 ||
[Analyze grammar]

kimanyairbhahubhiḥ proktaiḥ prāṇāyāmaparāyaṇāḥ |
nirdhūtasarvapāpmāno vatsaratrayapūraṇe || 15 ||
[Analyze grammar]

paśyanti māmapi brahman hṛdayāmbhoruhesthitam |
saṃvatsaratrayādūdhvaṃ prāṇāyāmaparo naraḥ || 16 ||
[Analyze grammar]

yogasiddho bhavedyogī vāyujidvijitendriyaḥ |
alpāśī svalpanidraśca tejasvī balavānbhavet || 17 ||
[Analyze grammar]

apamutyumatikramya dīrghamāyuravāpnu yāt |
prasvedajananaṃ yasya prāṇāyāmeṣu so'dhamaḥ || 18 ||
[Analyze grammar]

kampanaṃ vapuṣo yasya prāṇāyāmeṣu madhyamaḥ |
utthānaṃ vapuṣo yasya sa uttama udāhṛtaḥ || 19 ||
[Analyze grammar]

adhame vyādhipāpānāṃ nāśassyānmadhyame punaḥ |
pāparogamahāvyādhi nāśassyāduttame punaḥ || 20 ||
[Analyze grammar]

alpamūtro lpaviṣṭhaśca laghudeho mitāśanaḥ |
vaśyendriyaḥ paṭumatiḥ kālatrayavidātmavān || 21 ||
[Analyze grammar]

paṭvindriyaḥ |
recakaṃ pūrakaṃ muktvā kumbhīkaraṇamevayaḥ |
karoti triṣulokeṣu naiva tasyāstidurlabham || 22 ||
[Analyze grammar]

nābhakande ca nāsāgre pādāṅguṣṭhe ca yatnavān |
dhārayanmanasā prāṇān sandhyākāleṣu sarvadā || 23 ||
[Analyze grammar]

sarvarogavinirmukto bhavedyogī gataklamaḥ |
kukṣirogavināśassyāt nābhikandeṣu dhāraṇāt || 24 ||
[Analyze grammar]

jīvedyogī |
nāsāgre dhāṇāddhīrṣu māyuṣyaṃ dehalāghapam |
pādāṅgaṣṭhe bhaveddhṛtyā vāyoḥ kamalasaṃbhava || 25 ||
[Analyze grammar]

māyuvain |
vāyumākṛṣya jihvāgre pibannaśramadāhābhāk |
brāhme muhorte saṃprāptevāyumākṛṣyajihvayā || 26 ||
[Analyze grammar]

pibata striṣumāneṣu vāksisdhirmahatībhavet |
ābhyasyataścaṣaṇmāsā nmahārogavināśanam || 27 ||
[Analyze grammar]

yatra yatra dhṛto vāmuraṅge rogādidūṣite |
dhāraṇādeva marutastattadārogyamaśrute || 28 ||
[Analyze grammar]

manaso dhāraṇādeva śvasano dhārito bhavet |
manasasthairya nirūpaṇam |
manasthsāpanā heturucyate kamalāsana || 29 ||
[Analyze grammar]

karaṇāni samāhṛtya viṣayebhyassamāhitaḥ |
apānamūrdhvamākṛṣya vasterupari dhārayet || 30 ||
[Analyze grammar]

asānādurdhva |
badhnankarābhyāṃ śrotrāti karaṇāni yathātatham |
yuññānasya yadhoktena vartmanā svavaśaṃ manaḥ || 31 ||
[Analyze grammar]

vāyujayaḥ |
manaspṛṣṭassavai vāyussvava śesthāpyate sadā |
nāsikāpuṭayoḥ prāṇaḥ paryāyeṇa pravartate || 32 ||
[Analyze grammar]

tisraśca nāḍikāḥ prāṇastāvatyaśca caratyayam |
śaṃkhinīvivare yāmye prāṇaḥ prāṇabhṛtāṃ satām || 33 ||
[Analyze grammar]

carantyapi. 10. śitvinīvivare bāhye |
tāvantaśca punaḥ kālaṃ saumye carati santatam |
itthaṃ krameṇa caratā vāyunā vāyujinnaraḥ || 34 ||
[Analyze grammar]

ahaśca rātriṃ pakṣaṃ ca māsaṛtvayanādikam |
antarmukho vijānīyātkālabhedanaṃ samāhitaḥ || 35 ||
[Analyze grammar]

aṅguṣṭhādisvāvayavasphuraṇādarśanairapi |
ariṣṭairjīvitasyāpi jānīyātkṣayamātmanaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 3

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: