Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 241 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
bhṛguputro mahānāsījjamadagnirdvijottamaḥ |
samastavedavedāṃgapāragaśca mahātapāḥ || 1 ||
[Analyze grammar]

tapastepe sudharmātmā maheṃdraṃ prati bhāmini |
sahasravarṣaparyyaṃtaṃ gaṃgāyāḥ puline śubhe || 2 ||
[Analyze grammar]

tataḥ prasannaḥ prāhedaṃ bhagavānpākaśāsanaḥ |
iṃdra uvāca |
varaṃ vṛṇīṣva vipreṃdra yatte manasi varttate || 3 ||
[Analyze grammar]

īśvara uvāca |
tataḥ provāca viprarṣiḥ parituṣṭaṃ śatakratum |
jamadagniruvāca |
surabhiṃ dehi me deva sarvakāmadughāṃ sadā || 4 ||
[Analyze grammar]

īśvara uvāca |
tataḥ prasanno deveśastasmai viprāya gotrabhit |
pradadau surabhiṃ devīṃ sarvakāmadughāṃ tadā || 5 ||
[Analyze grammar]

sa labdhvā surabhīṃ devīṃ jamadagnirmahātapāḥ |
uvāsa mahadaiśvaryaḥ śatakraturivāparaḥ || 6 ||
[Analyze grammar]

reṇukasya sutāṃ ramyāṃ reṇukāṃ nāmanāmataḥ |
upayeme vidhānena jamadagnirmahātapāḥ || 7 ||
[Analyze grammar]

tayā saha sa dharmātmā reme varṣāṇyanekaśaḥ |
paulomyā śubhayā devyā yathā saṃkrandano vibhuḥ || 8 ||
[Analyze grammar]

tataḥ sa putrakāmatvādiṣṭiṃ cakre sudhārmmikaḥ |
iṣṭyā saṃtoṣayāmāsa pākaśāsanamīśvaram || 9 ||
[Analyze grammar]

parituṣṭaḥ śacībharttā tasmai putraṃ mahābalam |
mahaujasaṃ mahābāhuṃ sarvaśatrupratāpanam || 10 ||
[Analyze grammar]

atha kālena vipreṃdro reṇukāyāṃ śucismite |
putramutpādayāmāsa mahāvīryyaṃ balānvitam || 11 ||
[Analyze grammar]

viṣṇoraṃśāṃśabhāgena sarvalakṣaṇalakṣiṇam |
tasminsute mahāvīryye bhṛgustasya pitāmahaḥ || 12 ||
[Analyze grammar]

nāma cāsmai dadau harṣādviṣṇoraṃśopalakṣitam |
cakre'tha nāmadheyaṃ tu rāma ityasya śobhanam || 13 ||
[Analyze grammar]

jamadagneḥ samutpanno jāmadagnya itīritaḥ |
tadbhārgavānvayaḥ so'pi vavṛdhe dvijapuṃgavaḥ || 14 ||
[Analyze grammar]

upanītaṃ stuto yena sarvavidyāviśāradaḥ |
tapastaptuṃ jagāmātha śālagrāmācalaṃ prati || 15 ||
[Analyze grammar]

dadarśa kaśyapaṃ tatra brahmarṣimamitaujasam |
harṣeṇa pūritastasminmarīcitanayo dvijaḥ || 16 ||
[Analyze grammar]

vidhinā pradadau tasmai maṃtraṃ vaiṣṇavamavyayam |
labdhamaṃtrastadā rāmaṃ kaśyapāttu mahātmanaḥ || 17 ||
[Analyze grammar]

pūjayāmāsa vidhinā sa tadā kamalāpatim |
ṣaḍakṣaraṃ mahāmaṃtraṃ japanneva divāniśam || 18 ||
[Analyze grammar]

dhyāyankamalapatrākṣaṃ viṣṇuṃ sarvagataṃ harim |
tapastepe sa dharmātmā bahuvarṣāṇi bhārgavaḥ || 19 ||
[Analyze grammar]

jiteṃdriyastu yatavāktadā tasthau mahātapāḥ |
jamadagnistu viprarṣiḥ sthito gaṃgātaṭe śubhe || 20 ||
[Analyze grammar]

cakāra vidhivaddharmyaṃ yajñadānādikaṃ mahat |
dhenvāḥ prasādādiṃdrasya saṃpūrṇāstasya sampadaḥ || 21 ||
[Analyze grammar]

kasyacittvathakālasya haihayādhipatiḥ prabhuḥ |
vijitvā sarvarāṣṭrāṇi sarvasainyasamāvṛtaḥ || 22 ||
[Analyze grammar]

bhārgavasyāśramaṃ prāpya jamadagnermahīpatiḥ |
samīkṣya taṃ mahābhāgaṃ vavaṃde munisattamam || 23 ||
[Analyze grammar]

pṛṣṭvā tu kuśalaṃ tasya maharṣerbhāvitātmanaḥ |
pradadau nṛpatistasmai vastrāṇyābharaṇāni ca || 24 ||
[Analyze grammar]

sa ca saṃpūjayāmāsa rājānaṃ gṛhamāgatam |
madhuparkeṇa vidhinā pūjayitvā nṛpottamam || 25 ||
[Analyze grammar]

sasainyāya nṛpeṃdrāya bhojanaṃ pradadau muniḥ |
prārthitā surabhistena bhārgaveṇa sudhīmatā || 26 ||
[Analyze grammar]

saṃpūrṇamannapānādi sasarja śabalā tadā |
akṣayyamannapānādi tayā sṛṣṭaṃ mahātapāḥ || 27 ||
[Analyze grammar]

sasainyāya nṛpeṃdrāya pradadau munisattamaḥ |
tāṃ dṛṣṭvā śabalāṃ rājā kutūhalasamanvitaḥ || 28 ||
[Analyze grammar]

spṛhāṃ cakārayāmāsa tasyāṃ gavi sudurmmatiḥ |
ayācatsurabhiṃ tatra jamadagniṃ nṛpottamaḥ || 29 ||
[Analyze grammar]

kārttavīrya uvāca |
śabalāṃ dehi me vipra kapilāṃ sarvakāmadām |
anyadhenusahasrāṇi dāsyāmi tava suvrata || 30 ||
[Analyze grammar]

īśvara uvāca |
ityuktastena rājñātha jamadagnirmahātapāḥ |
jamadagniruvāca |
na deyā śabalā rājanmayā tava mahīpate || 31 ||
[Analyze grammar]

iyaṃ ca devadevena śakreṇa paripālitā |
devatānāṃ dhanaṃ rājandātavyaṃ syātkathaṃ mayā || 32 ||
[Analyze grammar]

īśvara uvāca |
ityuktaḥ sa tadā rājā krodhena kaluṣīkṛtaḥ |
balājjagrāha śabalāṃ sarvasainyasamāvṛtaḥ || 33 ||
[Analyze grammar]

tataḥ kruddhā mahābhāgā śabalā varavarṇini |
jaghāna tasya sainyāni śṛṃgaiḥ khuratalairapi || 34 ||
[Analyze grammar]

ghātayitvā muhūrttena tatsainyaṃ śabalā balāt |
aṃtarddhānaṃ gatā devī yayau śakrāṃtikaṃ kṣaṇāt || 35 ||
[Analyze grammar]

svasainyaṃ nihataṃ dṛṣṭvā so'rjunaḥ krodhamūrcchitaḥ |
muṣṭinā tāḍayāmāsa bhārgavaṃ dvijasattamam || 36 ||
[Analyze grammar]

tāḍitastena bahuśo vikalāṃgaḥ prakalpitaḥ |
papāta sahasā bhūmau mamāra dvijasattamaḥ || 37 ||
[Analyze grammar]

hatvā munivaraṃ tatra pāpatmā haihayādhipaḥ |
mahāsainyaparīvāro viveśa nagaraṃ svakam || 38 ||
[Analyze grammar]

rāmastu devadeveśaṃ pūjayāmāsa bhārgavaḥ |
tena saṃpūjito devaḥ prasannaḥ prāha keśavaḥ || 39 ||
[Analyze grammar]

śrībhagavānuvāca |
prītosmi tapasā vatsa bhavato niyatātmanaḥ |
saṃpradāsyāmi te vipra macchaktiṃ paramāṃ śubhām || 40 ||
[Analyze grammar]

āveśito'tha macchaktyā jahi duṣṭānnṛpottamān |
bhūbhārakavināśāya devatānāṃ hitāya vai || 41 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā pradadau devaḥ paraśuṃ śatrudharṣaṇam |
vaiṣṇavaṃ ca mahaccāpaṃ divyānyastrāṇyanekaśaḥ |
datvā provāca bhagavāñjāmadagniṃ janārddanaḥ || 42 ||
[Analyze grammar]

śrībhagavānuvāca |
madotkaṭānnṛpānhatvā bahuśaḥ paravīrahā |
gṛhāṇa pṛthivīṃ sarvāṃ sāgarāntāṃ dvijottama || 43 ||
[Analyze grammar]

pālayasva ca dharmeṇa vīryyeṇa mahatā vṛtaḥ |
kālena matpadaṃ cāpi matprasādādgamiṣyasi || 44 ||
[Analyze grammar]

īśvara uvāca |
ityuktvāṃtarhito devo varaṃ datvā dvijanmane |
rāmo'pi cātha sahasā prayayau piturāśramam || 45 ||
[Analyze grammar]

pitaraṃ nihataṃ dṛṣṭvā bhārgavaḥ krodhamūrcchitaḥ |
niṣkṣatrāṃ kartumanvicchanmahīṃ nṛpasamākulām || 46 ||
[Analyze grammar]

jagāma haihayapaternagaraṃ nṛpasaṃvṛtam |
krodhāveśajvaladgātro dvāryyatiṣṭhadudāyudhaḥ || 47 ||
[Analyze grammar]

taṃ dṛṣṭvā tatpurajanā jāmadagnyaṃ mahaujasam |
jājvalyamānaṃ vapuṣā kālāgnimiva menire || 48 ||
[Analyze grammar]

bhayārtā vidrutāḥ sarve rājānaṃ haihayādhipam |
śaśaṃsustaṃ mahāsatvaṃ sarvāyudhasamanvitam || 49 ||
[Analyze grammar]

śrutvā sa rājā tadvākyaṃ prāha vismitacetasā |
haihayādhipa uvāca |
ko'sau mama puradvāri sāyudhaḥ saṃsthito balāt || 50 ||
[Analyze grammar]

maheṃdro vā yamo vāpi rudro vā dhanado'pi vā |
sāyudho matpuradvāri sthātuṃ śakto na karhicit || 51 ||
[Analyze grammar]

mahādeva uvāca |
ityuktvā pārthiveṃdro 'sau kiṃkarānsumahābalān |
prerayāmāsa taṃ draṣṭuṃ gṛhṇītetyāha durmatiḥ || 52 ||
[Analyze grammar]

te gatvā dadṛśurvīraṃ puradvāri mahābalam |
jvalaṃtamiva kālāgniṃ durnirīkṣyaṃ svatejasā || 53 ||
[Analyze grammar]

tasya saṃdarśane'pyatra na śaktāste mahābalāḥ |
grahītukāmastaṃ vīraṃ samaṃtātprayayurbhṛśam || 54 ||
[Analyze grammar]

tāndṛṣṭvā sāyudhānsarvānpārthivendrasya kiṃkarān |
prahasanprāha viprendro jāmadagnirmahābalaḥ || 55 ||
[Analyze grammar]

paraśurāma uvāca |
bhārgavasya suto rāmaḥ saṃprāpto'haṃ narādhamāḥ |
svapiturnidhanātsarvānhaniṣyāmi nṛpottamān || 56 ||
[Analyze grammar]

kārtavīryasya rudhiraṃ matpitre tilasaṃyutam |
dāsyāmi piṇḍadānaṃ ca tacchiraḥ kamalena vai || 57 ||
[Analyze grammar]

mahādeva uvāca |
ityuktāste mahāvīryyāḥ kiṃkarāstasya bhūpateḥ |
śaraiḥ sma tāḍayāmāsuḥ palālairiva pāvakam || 58 ||
[Analyze grammar]

tataḥ kruddho mahāvīryo rāmassatyaparākramaḥ |
vaiṣṇavaṃ cāpamākṛṣya jyāninādamathākarot || 59 ||
[Analyze grammar]

tena nādena mahatā pūritaṃ bhuvanatrayam |
devānāmapi saṃtrāso babhūva mahadadbhutam || 60 ||
[Analyze grammar]

tataḥ pāvakasaṃkāśairāśugaiḥ sumahābalaḥ |
tāḍayāmāsa tānvīrānkiṃkarānvai mahābalān || 61 ||
[Analyze grammar]

hatvā tu kiṃkarāstasya pārthivasya mahātmanaḥ |
kālāgniriva saṃtasthau sarvabhūtabhayaṃkaraḥ || 62 ||
[Analyze grammar]

śrutvā tu kiṃkarānsvasya hatānrāmeṇa dhīmatā |
haihayādhipatirvīraḥ krodhasaṃraktalocanaḥ || 63 ||
[Analyze grammar]

niryyayau sahasainyena yatrāste bhāgavo'vyayaḥ |
taṃ dṛṣṭvā ghorasaṃkāśaṃ jvalaṃtaṃ svena tejasā || 64 ||
[Analyze grammar]

trastāḥ sarve janāstatra śaṃkamānā janakṣayam |
tato yuddhaṃ mahāghoraṃ rāmasya nṛpatestadā || 65 ||
[Analyze grammar]

śastrāstrapātanairbhīmairmeghayoriva varṣatoḥ |
tato rāmo mahātejāstatsainyaṃ nṛpatestadā || 66 ||
[Analyze grammar]

nirdadāha kṣaṇātsarvaṃ vaiṣṇavāstreṇa līlayā |
tataḥ paraśunā rāmastīkṣṇenāmitavikramaḥ || 67 ||
[Analyze grammar]

ciccheda bāhusāhasraṃ kārttavīryasya durmateḥ |
na śaśāka mahāvīryo yoddhuṃ rāmeṇa bhūpatiḥ || 68 ||
[Analyze grammar]

naṣṭavīryyo babhūvātra pāpena svena durmmatiḥ |
ciccheda tacchiraḥ kruddho reṇukātanayo balī || 69 ||
[Analyze grammar]

mahādriśṛḍgaṃvajreṇa yathā devapatirbalī |
hatvā sahasrabāhuṃ taṃ jāmadagnyaḥ pratāpavān || 70 ||
[Analyze grammar]

jaghāna pārthivānsarvānkruddhaḥ paraśunā mṛdhe |
rāmaṃ dṛṣṭvā mahāraudraṃ pārthivāḥ pṛthivītale || 71 ||
[Analyze grammar]

bhayārttā vidrutāḥ sarve mātaṃgā iva kesarim |
vidrutānapi bhūpālānpiturnidhanamanyunā || 72 ||
[Analyze grammar]

jaghāna bhārgavaḥ kruddho nāgāniva khageśvaraḥ |
niḥkṣatraṃ kṛtavānsarvaṃ jāmadagniḥ pratāpavān || 73 ||
[Analyze grammar]

rarakṣa bhagavānekamikṣvākoḥ sumahatkulam |
mātāmahasyānvayatvādreṇukāvacanādatha || 74 ||
[Analyze grammar]

tānbhraṣṭarājyānkṛtvā vai mātāmahakulodbhavān |
na hatvā manuvaṃśāṃstānrāmo nṛpakulāṃtakaḥ || 75 ||
[Analyze grammar]

sarvaṃ tu bhūbhṛtāṃ vaṃśaṃ nāśayāmāsa vīryyavān |
kṛtvā corvīṃ tu niḥkṣatrāṃ jamadagnisuto balī || 76 ||
[Analyze grammar]

aśvamedhaṃ mahāyajñaṃ cakāra vidhivaddvijaḥ |
pradadau vipramukhyebhyaḥ saptadvīpavatīṃ mahīm || 77 ||
[Analyze grammar]

datvā mahīṃ sa viprebhyo jāmadagnyaḥ pratāpavān |
tapastaptuṃ yayau so'tha naranārāyaṇāśramam || 78 ||
[Analyze grammar]

etatte kathitaṃ devi jāmadagnermahātmanaḥ |
śaktyāveśāvatārasya caritaṃ śārṅgiṇaḥ prabhoḥ || 79 ||
[Analyze grammar]

nopāsyaṃ hi bhavettasya śaktyāveśānmahātmanaḥ |
upāsyau bhagavadbhaktairvipramukhyairmahātmabhiḥ || 80 ||
[Analyze grammar]

rāmakṛṣṇāvatārau tu paripūrṇau hi sadguṇaiḥ |
upāsyamānāvṛṣibhirapavargapradau nṛṇām || 81 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde paraśurāmacaritaṃnāmaikacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 241 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 241

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: