Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 242 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rudra uvāca |
svāyambhuvo manuḥ pūrvaṃ dvāśārṇaṃ mahāmanum |
jajāpa gomatītīre naimiṣe vimale śubhe || 1 ||
[Analyze grammar]

tena varṣasahasreṇa pūjitaḥ kamalāpatiḥ |
matto varaṃ vṛṇīṣveti taṃ prāha bhagavānhariḥ || 2 ||
[Analyze grammar]

tataḥ provāca harṣeṇa manuḥ svāyambhuvo harim |
manuruvāca |
putratvaṃ bhaja deveśa trīṇi janmāni cācyuta || 3 ||
[Analyze grammar]

tvāṃ putralālasatvena bhajāmi puruṣottamam |
rudra uvāca |
ityuktastena lakṣmīśaḥ provāca sumahāgirā || 4 ||
[Analyze grammar]

viṣṇuruvāca |
bhaviṣyati nṛpaśreṣṭha yatte manasi kāṃkṣitam |
mamaiva ca mahatprītistava putratvahetave || 5 ||
[Analyze grammar]

sthitiprayojane kāle tatra tatra nṛpottama |
tvayi jāte tvahamapi jātosmi tava suvrata || 6 ||
[Analyze grammar]

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmmasaṃsthāpanārthāya saṃbhavāmi tavānagha || 7 ||
[Analyze grammar]

rudra uvāca |
evaṃ datvā varaṃ tasmai tatraivāṃtardadhe hariḥ |
asyābhūtprathamaṃ janma manoḥ svāyaṃbhuvasya ca || 8 ||
[Analyze grammar]

raghūṇāmanvaye pūrvaṃ rājā daśaratho hyabhūt |
dvitīyo vasudevo'bhūdvṛṣṇīnāmanvaye vibhuḥ || 9 ||
[Analyze grammar]

kalerdivyasahasrābdapramāṇasyāṃtyapādayoḥ |
śaṃbhalagrāmakaṃ prāpya brāhmaṇaḥ saṃjaniṣyati || 10 ||
[Analyze grammar]

kauśalyā samabhūtpatnī rājño daśarathasya hi |
yadorvaṃśasya sevārthaṃ devakī nāma viśrutā || 11 ||
[Analyze grammar]

harivratasya viprasya bhāryyā devaprabhā punaḥ |
evaṃ mātṛtvamāpannā trīṇi janmāni śārṅgiṇaḥ || 12 ||
[Analyze grammar]

pūrvaṃ rāmasya caritaṃ vakṣyāmi tava suvrate |
yasya smaraṇamātreṇa vimuktiḥ pāpināmapi || 13 ||
[Analyze grammar]

hiraṇyakahiraṇyākṣau dvitīyaṃ janmasaṃśritau |
kuṃbhakarṇa daśagrīvāvajāyetāṃ mahābalau || 14 ||
[Analyze grammar]

pulastyasya suto vipro viśravānāma dhārmikaḥ |
tasya patnī viśālākṣī rākṣaseṃdra sutā'naghe || 15 ||
[Analyze grammar]

sukeśitanayā sā syātsumālī dānavasya ca |
kekasī nāma kanyāsīttasya bhāryā dṛḍhavratā || 16 ||
[Analyze grammar]

kāmodriktā tu sā devī saṃdhyākāle mahāmunim |
ramayāmāsa tanvaṃgī yatheṣṭaṃ śubhadarśanā || 17 ||
[Analyze grammar]

kāmātsaṃdhyābhavādyatvāttasyāṃ jātau mahābalau |
rāvaṇaḥ kuṃbhakarṇaśca rākṣasau lokaviśrutau || 18 ||
[Analyze grammar]

kanyā śūrpaṇakhā nāma jātātivikṛtānanā |
kasyacittvatha kālasya tasyāṃ jāto vibhīṣaṇaḥ || 19 ||
[Analyze grammar]

suśīlo bhagavadbhaktaḥ satyavāgdharmmavāñśuciḥ |
rāvaṇaḥ kuṃbhakarṇaśca himavatparvatottame || 20 ||
[Analyze grammar]

mahogratapasā māṃ vai pūjayāmāsaturbhṛśam |
rāvaṇastvatha duṣṭātmā svaśiraḥkamalaiḥ śubhaiḥ || 21 ||
[Analyze grammar]

pūjayāmāsa māṃ devi dāruṇenaiva karmmaṇā |
tatastamabruvaṃ subhrūḥ prahṛṣṭenāṃtarātmanā || 22 ||
[Analyze grammar]

varaṃ vṛṇīṣva me vatsa yatte manasi varttate |
tataḥ provāca duṣṭātmā devadānava rakṣasām || 23 ||
[Analyze grammar]

avadhyatvaṃ pradehīti sarvalokajigīṣayā |
tato'haṃ dattavāṃstasmai rākṣasāya durātmane || 24 ||
[Analyze grammar]

devadānavayakṣāṇāmavadhyatvaṃ varānane |
rākṣaso'sau mahāvīryo varadānāttu garvitaḥ || 25 ||
[Analyze grammar]

trīṃllokānpīḍayāmāsa devadānavamānuṣān |
tena saṃbādhyamānāśca devā brahmapurogamāḥ || 26 ||
[Analyze grammar]

bhayārttāḥ śaraṇaṃ jagmurīśvaraṃ kamalāpatim |
jñātvātha vedanāṃ teṣāmabhayāya sanātanaḥ || 27 ||
[Analyze grammar]

uvāca tridaśānsarvānbrahmarudrapurogamān |
śrībhagavānuvāca |
rājño daśarathasyāhamutpatsyāmi raghoḥ kule || 28 ||
[Analyze grammar]

vadhiṣyāmi durātmānaṃ rāvaṇaṃ saha bāṃdhavam |
mānuṣaṃ vapurāsthāya hanmi daivatakaṃṭakam || 29 ||
[Analyze grammar]

naṃdiśāpādbhavaṃto'pi vānaratvamupāgatāḥ |
kurudhvaṃ mama sāhāyyaṃ gaṃdharvāpsarasottamāḥ || 30 ||
[Analyze grammar]

rudra uvāca |
ityuktā devatāssarvā devadevena viṣṇunā |
vānaratvamupāgamya jajñire pṛthivītale || 31 ||
[Analyze grammar]

bhārgaveṇa pradattā tu mahīsāgaramekhalā |
dattā maharṣibhiḥ pūrvaṃ raghūṇāṃ sumahātmanām || 32 ||
[Analyze grammar]

vaivasvatamanoḥ putro rājñāṃ śreṣṭho mahābalaḥ |
ikṣvākuriti vikhyātassarvadharmmavidāṃvaraḥ || 33 ||
[Analyze grammar]

tadanvaye mahātejā rājā daśaratho balī |
ajasya nṛpateḥ putraḥ satyavānśīlavānśuciḥ || 34 ||
[Analyze grammar]

sa rājā pṛthivīṃ sarvāṃ pālayāmāsa vīryyataḥ |
rājyeṣu sthāpayāmāsa sarvānpārthivasattamān || 35 ||
[Analyze grammar]

kośalasya nṛpasyātha putrī sarvāṃgaśobhanā |
kauśalyā nāma tāṃ kanyāmupayeme sa pārthivaḥ || 36 ||
[Analyze grammar]

māgadhasya nṛpasyātha tanayā ca śucismitā |
sumitrā nāma nāmnā ca dvitīyā tasya bhāminī || 37 ||
[Analyze grammar]

tṛtīyā kekayasyātha nṛpaterduhitā tathā |
bhāryyābhūtpadmapatrākṣī kekayī nāma nāmataḥ || 38 ||
[Analyze grammar]

tābhiḥ sma rājā bhāryābhistisṛbhirdharmasaṃyutaḥ |
ramayāmāsa kākutsthaḥ pṛthivīṃ cānupālayan || 39 ||
[Analyze grammar]

ayodhyānāma nagarī sarayūtīra saṃsthitā |
sarvaratnasusaṃpūrṇā dhanadhānyasamākulā || 40 ||
[Analyze grammar]

prākāragopurairjuṣṭā hemaprākārasaṃkulā |
uttamairnāgaturagairmaheṃdrasya yathā purī || 41 ||
[Analyze grammar]

tasyāṃ rājā sa dharmātmā uvāsa munisattamaiḥ |
purohitena vipreṇa vasiṣṭhena mahātmanā || 42 ||
[Analyze grammar]

rājyaṃ cakārayāmāsa sarvaṃ nihatakaṃṭakam |
yasmādutpatsyate tasyāṃ bhagavānpuruṣottamaḥ || 43 ||
[Analyze grammar]

tasmāttu nagarī puṇyā sāpyayodhyeti kīrtitā |
nagarasya paraṃ dhāmno nāma tasyāpyabhūcchubhe || 44 ||
[Analyze grammar]

yatrāste bhagavānviṣṇustadeva paramaṃ padam |
tatra sadyo bhavenmokṣaḥ sarvakarmmanikṛṃtanaḥ || 45 ||
[Analyze grammar]

jāte tatra mahāviṣṇau narāḥ sarve mudaṃ yayuḥ |
sa rājā pṛthivīṃ sarvāṃ pālayitvā śubhānane || 46 ||
[Analyze grammar]

ayajadvaiṣṇaveṣṭyā ca putrārthī harimacyutam |
tena saṃpūjitaḥ śrīśo rājā sarvagato hariḥ || 47 ||
[Analyze grammar]

vaiṣṇavena tu yajñena varadaḥ prāha keśavaḥ |
tasminnāvirabhūdagnau yajñarūpo haristadā || 48 ||
[Analyze grammar]

śuddhajāmbūnadaprakhyaḥ śaṃkhacakragadādharaḥ |
śuklāṃbaradharaḥ śrīmānsarvabhūṣaṇabhūṣitaḥ || 49 ||
[Analyze grammar]

śrīvatsakaustubhorasko vanamālāvibhūṣitaḥ |
padmapatraviśālākṣaścaturbāhurudāradhīḥ || 50 ||
[Analyze grammar]

savyāṃkastha śriyā sārddhamāvirāsīdrameśvaraḥ |
varadosmīti taṃ prāha rājānaṃ bhaktavatsalaḥ || 51 ||
[Analyze grammar]

taṃ dṛṣṭvā sarvalokeśaṃ rājā harṣasamākulaḥ |
vavaṃde bhāryyayā sārddhaṃ prahṛṣṭenāṃtarātmanā || 52 ||
[Analyze grammar]

prāṃjaliḥ praṇato bhūtvā harṣagadgadayā girā |
putratvaṃ me bhajetyāha devadevaṃ janārdanam || 53 ||
[Analyze grammar]

tataḥ prasanno bhagavānprāha rājānamacyutaḥ |
viṣṇuruvāca |
utpatsye'haṃ nṛpaśreṣṭha devalokahitāya vai || 54 ||
[Analyze grammar]

paritrāṇāya sādhūnāṃ rākṣasānāṃ vadhāya ca |
muktiṃ pradātuṃ lokānāṃ dharmmasaṃsthāpanāya ca || 55 ||
[Analyze grammar]

mahādeva uvāca |
ityuktvā pāyasaṃ divyaṃ hemapātrasthitaṃ śṛtam |
lakṣmyāhastasthitaṃ śubhraṃ pārthivāya dadau hariḥ || 56 ||
[Analyze grammar]

viṣṇuruvāca |
idaṃ vai pāyasaṃ rājanpatnībhyastava suvrata |
dehi te tanayāstāsu utpatsyante madaṃgajāḥ || 57 ||
[Analyze grammar]

mahādeva uvāca |
ityuktvā munibhiḥ sarvaiḥ stūyamāno janārdanaḥ |
svātmānaṃ darśayitvātha tathaivāṃtaradhīyata || 58 ||
[Analyze grammar]

sa rājā tatra dṛṣṭvā ca patnīṃ jyeṣṭhāṃ kanīyasīm |
vibhajya pāyasaṃ divyaṃ pradadau susamāhitaḥ || 59 ||
[Analyze grammar]

etasminnantare patnī sumitrā tasya madhyamā |
tatsamīpaṃ prayātā sā putrakāmā sulocanā || 60 ||
[Analyze grammar]

tāṃ dṛṣṭvā tatra kauśalyā kaikeyī ca sumadhyamā |
arddhamarddhaṃ pradadatuste tasyai pāyasaṃ svakam || 61 ||
[Analyze grammar]

tatprāśya pāyasaṃ divyaṃ rājapatnyaḥ sumadhyamāḥ |
saṃpannagarbhāḥ sarvāstā virejuḥ śubhravarccasaḥ || 62 ||
[Analyze grammar]

tāsāṃ svapneṣu deveśaḥ pītavāsā janārdanaḥ |
śaṃkhacakragadāpāṇirāvirbhūtastadā hariḥ || 63 ||
[Analyze grammar]

asminkāle manoramye madhumāsi śucismite |
śukle navamyāṃ vimale nakṣatre'ditidaivate || 64 ||
[Analyze grammar]

madhyāhnasamaye lagne sarvagrahaśubhānvite |
kausalyā janayāmāsa putraṃ lokeśvaraṃ harim || 65 ||
[Analyze grammar]

iṃdīvaradalaśyāmaṃ koṭikaṃdarppasannibham |
padmapatraviśālākṣaṃ sarvābharaṇaśobhitam || 66 ||
[Analyze grammar]

śrīvatsakaustubhoraskaṃ sarvābharaṇabhūṣitam |
udyaddinakaraprakhyakuṇḍalābhyāṃ virājitam || 67 ||
[Analyze grammar]

anekasūryyasaṃkāśaṃ tejasā mahatā vṛtam |
pareśasya tano ramyaṃ dīpādutpannadīpavat || 68 ||
[Analyze grammar]

īśānaṃ sarvalokānāṃ yogidhyeyaṃ sanātanam |
sarvopaniṣadāmarthamanaṃtaṃ parameśvaram || 69 ||
[Analyze grammar]

jagatsargasthitilaye hetubhūtamanāmayam |
śaraṇyaṃ sarvabhūtānāṃ sarvabhūtamayaṃ vibhum || 70 ||
[Analyze grammar]

samutpanne jagannāthe devaduṃdubhayo divi |
vineduḥ puṣpavarṣāṇi vavarṣuḥ surasattamāḥ || 71 ||
[Analyze grammar]

prajāpatimukhā devā vimānasthā nabhastale |
tuṣṭuvurmunibhiḥ sārddhaṃ harṣapūrṇāṃgavihvalāḥ || 72 ||
[Analyze grammar]

jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ |
vavuḥ puṇyaśivā vātāḥ suprabhobhūddivākaraḥ || 73 ||
[Analyze grammar]

jajvaluścāgnayaḥ śāṃtā vimalāśca diśodaśa |
tatassa rājā harṣeṇa putraṃ dṛṣṭvā sanātanam || 74 ||
[Analyze grammar]

purodhasā vasiṣṭhena jātakarmmatadā'karot |
nāma cāsmai dadau ramyaṃ vasiṣṭho bhagavāṃstadā || 75 ||
[Analyze grammar]

śriyaḥ kamalavāsinyā ramaṇo'yaṃ mahānprabhuḥ |
tasmācchrīrāma ityasya nāma siddhaṃ purātanam || 76 ||
[Analyze grammar]

sahasranāmnāṃ śrīśasya tulyaṃ muktipradaṃ nṛṇām |
viṣṇunā sa samutpanno viṣṇurityabhidhīyate || 77 ||
[Analyze grammar]

evaṃ nāmāsya datvātha vasiṣṭho bhagavānṛṣiḥ |
pariṇīya namaskṛtya stutvā stutibhireva ca || 78 ||
[Analyze grammar]

saṃkīrtya nāmasāhasraṃ maṃgalārthaṃ mahātmanaḥ |
viniryayau mahātejāstasmātpuṇyatamādgṛhāt || 79 ||
[Analyze grammar]

rājātha vipramukhyebhyo dadau bahudhanaṃ mudā |
gavāmayutadānaṃ ca kārayāmāsa dharmmataḥ || 80 ||
[Analyze grammar]

grāmāṇāṃ śatasāhasraṃ dadau raghukulottamaḥ |
vastrairābharaṇairdivyairasaṃkhyeyairdhanairapi || 81 ||
[Analyze grammar]

viṣṇossaṃtuṣṭaye tatra tarppayāmāsa bhūsurān |
kausalyā ca sutaṃ dṛṣṭvā rāmaṃ rājīvalocanam || 82 ||
[Analyze grammar]

phullahastāraviṃdābhaṃ padmahastāmbujānvitam |
tasya śrīpādakamale padmābje ca varānane || 83 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhvajavastrādicihnite |
dṛṣṭvā vakṣasi śrīvatsaṃ kaustubhaṃ vanamālayā || 84 ||
[Analyze grammar]

tasyāṃge sā jagatsarvaṃ sadevāsuramānuṣam |
smitavaktre viśālākṣī bhuvanāni caturdaśa || 85 ||
[Analyze grammar]

niśvāse tasya vedāṃśca setihāsānmahātmanaḥ |
dvīpānabdhīngirīṃstasya jaghane varavarṇini || 86 ||
[Analyze grammar]

nābhyāṃ brahmaśivau tasya karṇayośca diśaḥ śubhāḥ |
netrayorvahnisūryau ca ghrāṇe vāyuṃ mahājavam || 87 ||
[Analyze grammar]

sarvopaniṣadāmarthaṃ dṛṣṭvā tasya vibhūtayaḥ |
kṛtsnā bhītā varārohā praṇamya ca punaḥ punaḥ |
harṣāśrupūrṇanayanā prāṃjalirvākyamabravīt || 88 ||
[Analyze grammar]

kauśalyovāca |
dhanyāsmi devadeveśa labdhvā tvāṃ tanayaṃ prabho |
prasīda me jagannātha putrasnehaṃ pradarśaya || 89 ||
[Analyze grammar]

īśvara uvāca |
evamukto hṛṣīkeśo mātrā sarvagato hariḥ |
māyāmānuṣatāṃ prāpya śiśubhāvādruroda saḥ || 90 ||
[Analyze grammar]

atha pramuditā devī kauśalyā śubhalakṣaṇā |
putramāliṃgya harṣeṇa stanyaṃ prādātsumadhyamā || 91 ||
[Analyze grammar]

tasyāḥ stanyaṃ papau devo bālabhāvātsanātanaḥ |
uvāsa māturutsaṃge jagadbhartā mahāvibhuḥ || 92 ||
[Analyze grammar]

deśe tasmiñchuśubhe ramye sarvakāmaprade nṛṇām |
utsavaṃ cakrire paurā hṛṣṭā janapadā narāḥ || 93 ||
[Analyze grammar]

kaikeyyāṃ bharato jajñe pāṃcajanyāṃśacoditaḥ |
sumitrā janayāmāsa lakṣmaṇaṃ śubhalakṣaṇam || 94 ||
[Analyze grammar]

śatrughnaṃ ca mahābhāgā devaśatrupratāpanam |
anaṃtāṃśena saṃbhūto lakṣmaṇaḥ paravīrahā || 95 ||
[Analyze grammar]

sudarśanāṃśācchatrughnaḥ saṃjajñe'mitavikramaḥ |
te sarve vavṛdhustatra vaivasvatamanoḥ kule || 96 ||
[Analyze grammar]

saṃskṛtāste sutāḥ samyagvasiṣṭhena mahaujasā |
adhītavedāste sarve śrutavaṃtastathā nṛpāḥ || 97 ||
[Analyze grammar]

sarvaśāstrārthatatvajñā dhanurvede ca niṣṭhitāḥ |
babhūvuḥ paramodārā lokānāṃ harṣavarddhanāḥ || 98 ||
[Analyze grammar]

yugmaṃ babhūvatustatra rājānau rāmalakṣmaṇau |
tathā bharataśatrughnau tayoryugmaṃ babhūva ha || 99 ||
[Analyze grammar]

atha lokeśvarī lakṣmīrjanakasya niveśane |
śubhakṣetre haloddhāte sunāsīre śubhekṣaṇe || 100 ||
[Analyze grammar]

bālārkakoṭisaṃkāśā raktotpalakarāmbujā |
sarvalakṣaṇasaṃpannā sarvābharaṇabhūṣitā || 101 ||
[Analyze grammar]

dhṛtvā vakṣasi cārvaṅgī mālāmamlānapaṅkajām |
sītāmukhe samutpannā bālabhāvena suṃdarī || 102 ||
[Analyze grammar]

tāṃ dṛṣṭvā janako rājā kanyāṃ vedamayīṃ śubhām |
uddhṛtyāpatyabhāvena pupoṣa mithilāpatiḥ || 103 ||
[Analyze grammar]

janakasya gṛhe ramye sarvalokeśvarapriyā |
vavṛdhe sarvalokasya rakṣaṇārthaṃ sureśvarī || 104 ||
[Analyze grammar]

etasminnaṃtare devi kauśiko lokaviśrutaḥ |
siddhāśrame mahāpuṇye bhāgīrathyāstaṭe śubhe || 105 ||
[Analyze grammar]

kratupravaramārebhe yaṣṭuṃ tatra mahāmuniḥ |
varttamānasya tasyāsya yajñasyātha dvijanmanaḥ || 106 ||
[Analyze grammar]

kratuvidhvaṃsino'bhūvanrāvaṇasya niśācarāḥ |
kauśikaściṃtayitvātha raghuvaṃśodbhavaṃ harim || 107 ||
[Analyze grammar]

ānetumaicchaddharmātmā lokānāṃ hitakāmyayā |
sa gatvā nagarīṃ ramyāmayodhyāṃ raghupālitām || 108 ||
[Analyze grammar]

nṛpaśreṣṭhaṃ daśarathaṃ dadarśa munisattamaḥ |
rājāpi kauśikaṃ dṛṣṭvā pratyutthāya kṛtāṃjaliḥ || 109 ||
[Analyze grammar]

putraiḥ saha mahātejā vavaṃde munisattamam |
dhanyo'hamasmīti vadanharṣeṇa raghunaṃdanaṃ || 110 ||
[Analyze grammar]

arcayāmāsa vidhinā niveśya paramāsane |
pariṇīya namaskṛtya kiṃ karomītyuvāca tam || 111 ||
[Analyze grammar]

tataḥ provāca hṛṣṭātmā viśvāmitro mahātapāḥ |
viśvāmitra uvāca |
dehi me rāghavaṃ rājanrakṣaṇārthaṃ kratormama || 112 ||
[Analyze grammar]

sāphalyamastu me yajñe rāghavasya samīpataḥ |
tasmādrāmaṃ rakṣaṇārthaṃ dātumarhasi bhūpate || 113 ||
[Analyze grammar]

īśvara uvāca |
tacchrutvā munivaryyasya vākyaṃ sarvavidāṃ varaḥ |
pradadau munivaryyāya rāghavaṃ saha lakṣmaṇam || 114 ||
[Analyze grammar]

ādāya rāghavaṃ tatra viśvāmitro mahātapāḥ |
svamāśramamabhiprītaḥ prayayau dvijasattamaḥ || 115 ||
[Analyze grammar]

tataḥ prahṛṣṭāstridaśāḥ prayāte raghusattame |
vavṛṣuḥ puṣpavarṣāṇi tuṣṭuvuśca mahaujasaḥ || 116 ||
[Analyze grammar]

athājagāma hṛṣṭātmā vainateyo mahābalaḥ |
adṛśyabhūto bhūtānāṃ saṃprāpya raghusattamam || 117 ||
[Analyze grammar]

tābhyāṃ divye ca dhanuṣī tūṇau cākṣayasāyakau |
divyānyastrāṇi śastrāṇi datvā ca prayayau dvijaḥ || 118 ||
[Analyze grammar]

tau rāmalakṣmaṇau vīrau kauśikena mahātmanā |
gacchaṃtī jñāpitāraṇye rākṣasī ghoradarśanā || 119 ||
[Analyze grammar]

nāmnā tu tāḍakā devi bhāryā suṃdasya rakṣasaḥ |
jaghnatustāṃ mahāvīrau bāṇairdivyadhanuścyutaiḥ || 120 ||
[Analyze grammar]

nihatā rāghaveṇātha rākṣasī ghoradarśanā |
tyaktvā tanuṃ ghorarūpāṃ divyarūpā babhūva sā || 121 ||
[Analyze grammar]

jājvalyamānāvapuṣā sarvābharaṇavibhūṣitā |
prayayau vaiṣṇavaṃ lokaṃ praṇamya ca raghūttamau || 122 ||
[Analyze grammar]

tāṃ hatvā rāghavaḥ śrīmānkauśikasyāśramaṃ śubham |
praviveśa mahātejā lakṣmaṇena mahātmanā || 123 ||
[Analyze grammar]

tataḥ prahṛṣṭā munayaḥ pratyudgamya raghūttamam |
niveśya pūjayāmāsurarghādyaiḥ paramātmane || 124 ||
[Analyze grammar]

kauśikaḥ kṛtadīkṣastu yaṃṣṭuṃ yajñamanuttamam |
ārebhe munibhiḥ sārddhaṃ vidhinā munisattamaḥ || 125 ||
[Analyze grammar]

varttamāne mahāyajñe mārīco nāma rākṣasaḥ |
bhrātrā subāhunā tatra vighnaṃ kartumavasthitaḥ || 126 ||
[Analyze grammar]

dṛṣṭvā tau rākṣasau ghorau rāghavaḥ paravīrahā |
jaghānaikena bāṇena subāhuṃ rākṣaseśvaram || 127 ||
[Analyze grammar]

pavanāstreṇa mahatā mārīcaṃ sa niśācaram |
sāgare pātayāmāsa śuṣkaparṇamivānilaḥ || 128 ||
[Analyze grammar]

sa rāmasya mahāvīryyaṃ dṛṣṭvā rākṣasasattamaḥ |
nyastaśastrastapastaptuṃ prayayau mahādāśramam || 129 ||
[Analyze grammar]

viśvāmitro mahātejāḥ samāpte mahati kratau |
prahṛṣṭamanasā tatra pūjayāmāsa rāghavam || 130 ||
[Analyze grammar]

samāśliṣya mahātmānaṃ kākapakṣadharaṃ harim |
nīlotpaladalaśyāmaṃ padmapatrāyatekṣaṇam || 131 ||
[Analyze grammar]

upāghrāya tadā mūrdhni tuṣṭāva munisattamaḥ |
etasminnaṃtare rājā mithilāyā adhīśvaraḥ || 132 ||
[Analyze grammar]

vājapeyaṃ kratuṃ yaṣṭumārebhe munisattamaiḥ |
taṃ draṣṭuṃ prayayussarve viśvāmitrapurogamāḥ || 133 ||
[Analyze grammar]

munayo raghuśārdūla sahitāḥ puṇyacetasaḥ |
gacchatastasya rāmasya padābjena mahātmanaḥ || 134 ||
[Analyze grammar]

abhūtsā pāvanī bhūmiḥ samākrāṃtā mahāśilā |
sāpi śaptā purā bhartrā gautamena dvijanmanā || 135 ||
[Analyze grammar]

ahalyā raghunāthasya pādasparśācchubhā'bhavat |
atha saṃprāpya nagarīṃ mithilāṃ munisattamāḥ || 136 ||
[Analyze grammar]

rāghavābhyāṃ tu sahitā babhūvuḥ prītamānasāḥ |
samāgatānmahābhāgāndṛṣṭvā rājā mahābalaḥ || 137 ||
[Analyze grammar]

pratyudgamya praṇamyātha pūjayāmāsa maithilaḥ |
rāmaṃ padmaviśālākṣamiṃdīvaradalaprabham || 138 ||
[Analyze grammar]

pītāmbaradharaṃ ślakṣṇaṃ komalāvayavojjvalam |
avadhīrita kaṃdarppakoṭilāvaṇyamuttamam || 139 ||
[Analyze grammar]

sarvalakṣaṇasampannaṃ sarvābharaṇabhūṣitam |
svasya hṛtpadmamadhye yaḥ pareśasya tanurhariḥ || 140 ||
[Analyze grammar]

utpanno dīpavaddīpātsauśīlyādiguṇaiḥ paraiḥ |
taṃ dṛṣṭvā raghunāthaṃ sa janako hṛṣṭamānasaḥ || 141 ||
[Analyze grammar]

pareśameva taṃ mene rāmaṃ daśarathātmajam |
pūjayāmāsa kākutsthaṃ dhanyosmīti bruvannṛpaḥ || 142 ||
[Analyze grammar]

prasādaṃ vāsudevasya viṣṇormene nareśvaraḥ |
pradātuṃ duhitāṃ tasmai manasā ciṃtayanprabhuḥ || 143 ||
[Analyze grammar]

ātmajau raghuvaṃśasya jñātvā tatra nṛpottamaḥ |
pūjayāmāsa dharmeṇa vastrairābharaṇaiḥ śubhaiḥ || 144 ||
[Analyze grammar]

ṛṣīnsamarcayāmāsa madhuparkādipūjanaiḥ |
tato'vasāne yajñasya rāmo rājīvalocanaḥ || 145 ||
[Analyze grammar]

bhaṃktvā śaivaṃ dhanurdivyaṃ jitavānjanakātmajām |
athāsau vīryaśulkena mahatā paritoṣitaḥ || 146 ||
[Analyze grammar]

mudā dharaṇijāṃ tasmai pradadau mithilādhipaḥ |
keśavāya śriyamiva yathāpūrvaṃ mahārṇavaḥ || 147 ||
[Analyze grammar]

sa dūtaṃ preṣayāmāsa rāghavaṃ mithilādhipaḥ |
putrābhyāṃ saha dharmātmā mithilāyāṃ viveśa ha || 148 ||
[Analyze grammar]

vasiṣṭhavāmadevādyaiḥ prītaiḥ saha mahīpatiḥ |
uvāsa nagare ramye janakasya raghūttamaḥ || 149 ||
[Analyze grammar]

tasminneva śubhe kāle rāmasya dharaṇīsutām |
vivāhamakarodrājā mithilena samarcitaḥ || 150 ||
[Analyze grammar]

lakṣmaṇasyormilāṃ nāma kanyāṃ janakasaṃbhavām |
janakasyānujasyātha tanaye śubhavarcasī || 151 ||
[Analyze grammar]

māṃḍavī śrutakīrttiśca sarvalakṣaṇalakṣite |
bharatasya ca saumitrervivāhamakaronnṛpaḥ || 152 ||
[Analyze grammar]

nirvartyaudvāhikaṃ tatra rājā daśaratho balī |
ayodhyāṃ prasthitaḥ śrīmānpaurairjanapadairvṛtaḥ || 153 ||
[Analyze grammar]

pāribarhaṃ samādāya maithilena ca pūjitaḥ |
sasutaḥ sasnuṣaḥ sāśvaḥ sagajaḥ sabalānugaḥ || 154 ||
[Analyze grammar]

tadadhvani mahāvīryyo jāmadagniḥ pratāpavān |
gṛhītvā paraśuṃ cāpaṃ saṃkruddha iva kesarī || 155 ||
[Analyze grammar]

abhyadhāvacca kākutsthaṃ yoddhukāmo nṛpāṃtakaḥ |
saṃprāpya rāghavaṃ dṛṣṭvā vacanaṃ prāha bhārgavaḥ || 156 ||
[Analyze grammar]

paraśurāma uvāca |
rāmarāma mahābāho śṛṇuṣva vacanaṃ mama |
bahuśaḥ pārthivānhatvā saṃyuge bhūrivikramān || 157 ||
[Analyze grammar]

brāhmaṇebhyo mahīṃ datvā tapastaptumahaṃ gataḥ |
tava vīryabalaṃ śrutvā tvayā yoddhumihāgataḥ || 158 ||
[Analyze grammar]

ikṣvākavo na vadhyā me mātāmahakulodbhavāḥ |
vīryyaṃ kṣatrabalaṃ śrutvā na śakyaṃ sahituṃ mama || 159 ||
[Analyze grammar]

raudraṃ cāpaṃ durādharṣaṃ bhajyamānāṃ tvayā nṛpa |
tasmādvadānya yuddhaṃ me dīyatāṃ raghusattama || 160 ||
[Analyze grammar]

idaṃ tu vaiṣṇavaṃ cāpaṃ tena tulyamariṃdama |
āropaya svavīryeṇa nirjitosmi tvayaiva hi || 161 ||
[Analyze grammar]

athavā tyaja śastrāṇi purastādbalino mama |
śaraṇaṃ bhaja kākutstha kātarosyatha cetasī || 162 ||
[Analyze grammar]

īśvara uvāca |
evamuktastu kākutstho bhārgaveṇa pratāpavān |
taccāpaṃ tasya jagrāha tacchaktiṃ vaiṣṇavīmapi || 163 ||
[Analyze grammar]

śaktyā viyuktassa tadā jāmadagniḥ pratāpavān |
nirvīryo naṣṭatejābhūtkarmmahīno yathā dvijaḥ || 164 ||
[Analyze grammar]

vinaṣṭateja saṃdṛṣṭvā bhārgavaṃ nṛpasattamāḥ |
sādhusadhviti kākutsthaṃ praśaśaṃsurmuhurmuhuḥ || 165 ||
[Analyze grammar]

kākutsthastanmahaccāpaṃ gṛhītvāropya līlayā |
saṃdhāya bāṇaṃ taccāpe bhārgavaṃ prāha vismitam || 166 ||
[Analyze grammar]

rāma uvāca |
anena śaramukhyena kiṃ karttavyaṃ tava dvija |
chedmi lokamimaṃ cādhaḥ svargaṃ vā hanmi te tapaḥ || 167 ||
[Analyze grammar]

īśvara uvāca |
tandṛṣṭvā ghorasaṃkāśaṃ bāṇaṃ rāmasya bhārgavaḥ |
jñātvā taṃ paramātmānaṃ prahṛṣṭo rāmamabravīt || 168 ||
[Analyze grammar]

paraśurāma uvāca |
rāmarāma mahābāho na vedmi tvāṃ sanātanam |
jānāmyadyaiva kākutstha tava vīryyaguṇādibhiḥ || 169 ||
[Analyze grammar]

tvamādipuruṣaḥ sākṣātparabrahmaparo'vyayaḥ |
tvamanaṃto mahāviṣṇurvāsudevaḥ parātparaḥ || 170 ||
[Analyze grammar]

nārāyaṇastvaṃ śrīśastvamīśvarastvaṃ trayīmayaḥ |
tvaṃ kālastvaṃ jagatsarvamakārākhyastvameva ca || 171 ||
[Analyze grammar]

sraṣṭā dhātā ca saṃharttā tvameva parameśvaraḥ |
tvamaciṃtyo mahadbhūtarūpastvaṃ tu manurmahān || 172 ||
[Analyze grammar]

catuḥṣaṭpaṃcaguṇavāṃstvameva puruṣottamaḥ |
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastrayīmayaḥ || 173 ||
[Analyze grammar]

vyaktāvyaktasvarūpastvaṃ guṇabhṛnnirgguṇaḥ paraḥ |
stotuṃ tvāhamaśaktaśca vedānāmapyagocaram || 174 ||
[Analyze grammar]

yaccāpalatvaṃ kṛtavāṃstvāṃ yuyutsutayā prabho |
tatkṣaṃtavyaṃ tvayā nātha kṛpayā kevalena tu || 175 ||
[Analyze grammar]

tava śaktyā nṛpānsarvāñjitvā datvā mahīṃ dvijān |
tvatprasādavaśādeva śāṃtimāpnoti naiṣṭhikīm || 176 ||
[Analyze grammar]

īśvara uvāca |
evamuktvā tu kākutsthaṃ jāmadagnirmahātapāḥ |
pariṇīya namaskṛtvā rāghavaṃ lokarakṣakam || 177 ||
[Analyze grammar]

śatakratukṛtaṃ svargaṃ tadastrāya nyavedayat |
rāghavo'tha mahātejā vavaṃde taṃ mahāmunim || 178 ||
[Analyze grammar]

vidhivatpūjayāmāsa pādyārghācamanādibhiḥ |
tena saṃpūjitastatra jāmadagnirmahātapāḥ || 179 ||
[Analyze grammar]

tapastaptuṃ yayau ramyaṃ naranārāyaṇāśramam |
rājā daśarathaḥ so'tha putrairdārasamanvitaiḥ || 180 ||
[Analyze grammar]

svāṃ purīṃ sumuhūrttena praviveśa mahābalaḥ |
rāghavo lakṣmaṇaścaiva śatrughno bharatastathā || 181 ||
[Analyze grammar]

svānsvāndārānupāgamya remire hṛṣṭamānasāḥ |
tatra dvādaśa varṣāṇi sītayā saha rāghavaḥ || 182 ||
[Analyze grammar]

ramayāmāsa dharmātmā nārāyaṇa iva śriyā |
tasminneva tu rājātha kāle daśarathaḥ sutam || 183 ||
[Analyze grammar]

jyeṣṭhaṃ rājyena saṃyoktumaicchatprītyā mahīpatiḥ |
tasya bhāryātha kaikeyī purā dattavarā priyā || 184 ||
[Analyze grammar]

ayācata nṛpaśreṣṭhaṃ bharatasyābhiṣecanam |
vivāsanaṃ ca rāmasya vatsarāṇi caturdaśa || 185 ||
[Analyze grammar]

sa rājā satyavacanādrāmaṃ rājyādathoḥ sutam |
vivāsayāmāsa tadā duḥkhena hatacetanaḥ || 186 ||
[Analyze grammar]

śakto'pi rāghavastasminrājyaṃ saṃtyajya dharmataḥ |
daśagrīvavadhārthāya piturvacanahetunā || 187 ||
[Analyze grammar]

vanaṃ jagāma kākutstho lakṣmaṇena ca sītayā |
rājā putraviyogārttaḥ śokena ca mamāra saḥ || 188 ||
[Analyze grammar]

niyujyamāno bharatastasminrājye samaṃtribhiḥ |
naicchadrājyaṃ sa dharmmātmā saubhrātramanudarśayan || 189 ||
[Analyze grammar]

vanamāgamya kākutsthamayācadbhrātaraṃ tataḥ |
rāmastu piturādeśānnaicchadrājyamariṃdamaḥ || 190 ||
[Analyze grammar]

svapāduke dadau tasmai bhaktyā so'pyagrahīttathā |
rāmasya pāduke rājyamavāpya bharataḥ śubhe || 191 ||
[Analyze grammar]

pratyahaṃ gaṃdhapuṣpaiśca pūjayankaikayīsutaḥ |
tapaścaraṇayuktena tasmiṃstasthau nṛpottamaḥ || 192 ||
[Analyze grammar]

yāvadāgamanaṃ tasya rāghavasya mahātmanaḥ |
tāvadvrataparāḥ sarve babhūvuḥ puravāsinaḥ || 193 ||
[Analyze grammar]

rāghavaścitrakūṭādrau bharadvājāśrame śubhe |
ramayāmāsa vaidehyā mandākinyā jale śubhe || 194 ||
[Analyze grammar]

kadācidaṃke vaidehyāḥ śete rāmo mahāmanāḥ |
aiṃdriḥ kākassamāgamya tasminneva cacāra ha || 195 ||
[Analyze grammar]

sa dṛṣṭvā jānakīṃ tatra kaṃdarppaśarapīḍitaḥ |
vidadāra nakhaistīkṣṇaiḥ pīnonnatapayodharam || 196 ||
[Analyze grammar]

taṃ dṛṣṭvā vāyasaṃ rāmaḥ kuśaṃ jagrāha pāṇinā |
brahmaṇāstreṇa saṃyojya cikṣepa dharaṇīdharaḥ || 197 ||
[Analyze grammar]

taṃ tṛṇaṃ ghorasaṃkāśaṃ jvālāracitavigraham |
dṛṣṭvā kākaḥ pradudrāva vimuṃcankātaraṃ svaram || 198 ||
[Analyze grammar]

taṃ kākaṃ pratyanuyayau rāmasyāstraṃ sudāruṇam |
vāyasastriṣulokeṣu babhrāma bhayapīḍitaḥ || 199 ||
[Analyze grammar]

yatra yatra yayau kākaḥ śaraṇārthī sa vāyasaḥ |
tatra tatra tadastraṃ tu praviveśa bhayāvaham || 200 ||
[Analyze grammar]

brahmāṇamiṃdraṃ rudraṃ ca yamaṃ varuṇameva ca |
śaraṇārthī jagāmāśu vāyasaḥ śastrapīḍitaḥ || 201 ||
[Analyze grammar]

taṃ dṛṣṭvā vāyasaṃ sarve rudrādyā deva dānavāḥ |
na śaktāḥ sma vayaṃ trātumiti prāhurmanīṣiṇaḥ |
atha provāca bhagavānbrahmā tribhuvaneśvaraḥ || 202 ||
[Analyze grammar]

brahmovāca |
bho bho balibhujāṃ śreṣṭha tameva śaraṇaṃ vraja |
sa eva rakṣakaḥ śrīmānsarveṣāṃ karuṇānidhiḥ || 203 ||
[Analyze grammar]

rakṣatyeva kṣamāsāro vatsalaṃ śaraṇāgatān |
īśvaraḥ sarvabhūtānāṃ sauśīlyādiguṇānvitaḥ || 204 ||
[Analyze grammar]

rakṣitā jīvalokasya pitā mātā sakhā suhṛt |
śaraṇaṃ vraja deveśaṃ nānyatra śaraṇaṃ dvija || 205 ||
[Analyze grammar]

mahādeva uvāca |
ityuktastena balibhugbrahmaṇā raghunaṃdanam |
upetya sahasā bhūmau nipapāta bhayāturaḥ || 206 ||
[Analyze grammar]

prāṇasaṃśayamāpannaṃ dṛṣṭvā sītātha vāyasam |
trāhitrāhīti bhartāramuvāca vinayādvibhum || 207 ||
[Analyze grammar]

purataḥ patitaṃ devī dharaṇyāṃ vāyasaṃ tadā |
tacchiraḥ pādayostasya yojayāmāsa jānakī || 208 ||
[Analyze grammar]

samutthāpya kareṇātha kṛpāpīyūṣasāgaraḥ |
rarakṣa rāmo guṇavān vāyasaṃ dayayārditaḥ || 209 ||
[Analyze grammar]

tamāha vāyasaṃ rāmo mā bhairiti dayānidhiḥ |
abhayaṃ te pradāsyāmi gaccha gaccha yathāsukham || 210 ||
[Analyze grammar]

praṇamya rāghavāyātha sītāyai ca muhurmuhuḥ |
svarllokaṃ prayayāvāśu rāghaveṇa ca rakṣitaḥ || 211 ||
[Analyze grammar]

tato rāmastu vaidehyā lakṣmaṇena ca dhīmatā |
uvāsa citrakūṭādrau stūyamāno maharṣibhiḥ || 212 ||
[Analyze grammar]

tasminsaṃpūjyamānastu bharadvājena rāghavaḥ |
jagāmātressuvipulamāśramaṃ raghusattamaḥ || 213 ||
[Analyze grammar]

samāgataṃ raghuvaraṃ dṛṣṭvā munivarottamaḥ |
bhāryayā saha dharmmātmā pratyudgamya mudā yutaḥ || 214 ||
[Analyze grammar]

āsane suśubhe mukhye niveśya saha sītayā |
arghyapādyācamanīyaṃ ca vastrāṇi vividhāni ca || 215 ||
[Analyze grammar]

madhuparkandadau prītyā bhūṣaṇaṃ cānulepanam |
tasya patnyanasūyā tu divyāṃbaramanuttamam || 216 ||
[Analyze grammar]

sītāyai pradadau prītyā bhūṣaṇāni dyumaṃti ca |
divyānnapānabhakṣādyairbhojayāmāsa rāghavam || 217 ||
[Analyze grammar]

tena saṃpūjitastatra bhaktyā paramayā nṛpaḥ |
uvāsa divasaṃ tatra prītyā rāmassalakṣmaṇaḥ || 218 ||
[Analyze grammar]

prabhāte vimale rāmaḥ samutthāya mahāmunim |
pariṇīya praṇamyātha gamanāyopacakrame || 219 ||
[Analyze grammar]

anujñātastatastena rāmo rājīvalocanaḥ |
prayayau daṃḍakāraṇyaṃ maharṣikulasaṃkulam || 220 ||
[Analyze grammar]

tatrātibhīṣaṇaṃ ghoraṃ virādhaṃ nāma rākṣasam |
hatvātha śarabhaṃgasya praviveśāśramaṃ śubham || 221 ||
[Analyze grammar]

sa tu dṛṣṭvātha kākutsthaṃ sadyaḥ saṃkṣīṇakalmaṣaḥ |
prayayau brahmalokaṃ tu gaṃdharvāpsarasānvitam || 222 ||
[Analyze grammar]

sutīkṣṇasyāpyagastyasya hyagastyabhrātureva ca |
krameṇa prayayau rāmastaiśca saṃpūjitastathā || 223 ||
[Analyze grammar]

paṃcavaṭyāṃ tato rāmo godāvaryāstaṭe śubhe |
uvāsa suciraṃ kālaṃ sukhena parameṇa ca || 224 ||
[Analyze grammar]

tatra gatvā muniśreṣṭhāstāpasā dharmacāriṇaḥ |
pūjayāmāsurātmeśaṃ rāmaṃ rājīvalocanam || 225 ||
[Analyze grammar]

bhayaṃ vijñāpayāmāsustaṃ ca rakṣogaṇeritam |
tānāśvāsya tu kākustho dadau cābhayadakṣiṇām || 226 ||
[Analyze grammar]

te tu saṃpūjitāstena svāśramānsaṃprapedire |
tasmiṃstrayodaśābdāni rāmasya pariniryyayuḥ || 227 ||
[Analyze grammar]

godāvaryyāstaṭe ramye paṃcavaṭyāṃ manorame |
kasyacittvatha kālasya rākṣasī ghorarūpiṇī || 228 ||
[Analyze grammar]

rāvaṇasya svasā tatra praviveśa durāsadā |
sā tu dṛṣṭvā raghuvaraṃ koṭikaṃdarppasannibham || 229 ||
[Analyze grammar]

iṃdīvaradalaśyāmaṃ padmapatrāyatekṣaṇam |
pronnatāṃsaṃ mahābāhuṃ kambugrīvaṃ mahāhanum || 230 ||
[Analyze grammar]

saṃpūrṇacaṃdrasadṛśaṃ sasmitānanapaṃkajam |
bhṛṃgāvalinibhaiḥ snigdhaiḥ kuṭilaiḥ śīrṣajairvṛtam || 231 ||
[Analyze grammar]

raktāraviṃdasadṛśaṃ padmahastatalāṃkitam |
niṣkalaṃkendusadṛśaṃ nakhapaṃktivirājitam || 232 ||
[Analyze grammar]

snigdhakomaladūrvābhaṃ saukumāryyanidhiṃ śubham |
pītakauśeyavasanaṃ sarvābharaṇabhūṣitam || 233 ||
[Analyze grammar]

yuvākumāravayasaṃ jaganmohanavigraham |
dṛṣṭvā taṃ rākṣasī rāmaṃ kaṃdarppaśarapīḍitā || 234 ||
[Analyze grammar]

abravītsamupetyātha rāmaṃ kamalalocanam |
rākṣasyuvāca |
kastvaṃ tāpasaveṣeṇa varttase daṃḍake vane || 235 ||
[Analyze grammar]

āgato'si kimarthaṃ ca rākṣasānāṃ durāsade |
śīghramācakṣva tattvena nānṛtaṃ vaktumarhasi || 236 ||
[Analyze grammar]

maheśvara uvāca |
ityuktaḥ sa tadā rāmaḥ saṃprahasyābravīdvacaḥ |
rāma uvāca |
rājño daśarathasyāhaṃ putro rāma itīritaḥ |
asau mamānujo dhanvī lakṣmaṇo nāma cānaghaḥ || 237 ||
[Analyze grammar]

patnī ceyaṃ ca me sītā janakasyātmajā priyā |
piturvacananirdeśādahaṃ vanamihāgataḥ || 238 ||
[Analyze grammar]

vicarāmo mahāraṇyamṛṣīṇāṃ hitakāmyayā |
āgatāsi kimarthaṃ tvamāśramaṃ mama suṃdari || 239 ||
[Analyze grammar]

kā tvaṃ kasya kule jātā sarvaṃ satyaṃ vadasva me |
maheśvara uvāca |
ityuktā sā tu rāmeṇa prāha vākyamaśaṃkitā || 240 ||
[Analyze grammar]

rākṣasyuvāca |
ahaṃ viśravasaḥ putrī rāvaṇasya svasā nṛpa |
nāmnā śūrpaṇakhā nāma triṣu lokeṣu viśrutā || 241 ||
[Analyze grammar]

idaṃ ca daṃḍakāraṇyaṃ bhrātrā dattaṃ mama prabho |
bhakṣayannṛṣisaṃghānvai vicarāmi mahāvane || 242 ||
[Analyze grammar]

tvāṃ tu dṛṣṭvā munivaraṃ kaṃdarpaśarapīḍitā |
raṃtukāmā tvayā sārddhamāgatāsmi sunirbhayā || 243 ||
[Analyze grammar]

mama tvaṃ nṛpaśārdūla bhartā bhavitumarhasi |
imāṃ tava satīṃ sītāṃ grasituṃ bhūpa kāmaye || 244 ||
[Analyze grammar]

vaneṣu girimukhyeṣu ramayāmi tvayā saha |
maheśvara uvāca |
ityuktvā rākṣasī sītāṃ grasituṃ vīkṣya codyatām || 245 ||
[Analyze grammar]

śrīrāmaḥ khaḍgamudyamya nāsākarṇau pracicchide || 246 ||
[Analyze grammar]

rudaṃtī sabhayaṃ śīghraṃ rākṣasī vikṛtānanā |
kharālayaṃ praviśyāha tasya rāmasya ceṣṭitam || 247 ||
[Analyze grammar]

sa tu rākṣasasāhasrairdūṣaṇatriśiro vṛtaḥ |
ājagāma bhṛśaṃ yoddhuṃ rāghavaṃ śatrusūdanaḥ || 248 ||
[Analyze grammar]

tānrāmaḥ kānane ghore bāṇaḥ kālāṃtakopamaiḥ |
nijaghāna mahākāyānrākṣasāṃstatra līlayā || 249 ||
[Analyze grammar]

kharaṃ triśirasaṃ caiva dūṣaṇaṃ tu mahābalam |
raṇe nipātayāmāsa bāṇairāśīviṣopamaiḥ || 250 ||
[Analyze grammar]

nihatya rākṣasānsarvāndaṃḍakāraṇyavāsinaḥ |
pūjitaḥ surasaṃghaiśca stūyamāno maharṣibhiḥ || 251 ||
[Analyze grammar]

uvāsa daṃḍakāraṇye sītayā lakṣmaṇena ca |
rākṣasānāṃ vadhaṃ śrutvā rāvaṇaḥ krodhamūrcchitaḥ || 252 ||
[Analyze grammar]

ājagāma janasthānaṃ mārīcena durātmanā |
saṃprāpya paṃcavaṭyāṃ tu daśagrīvaḥ sa rākṣasaḥ || 253 ||
[Analyze grammar]

māyāvinā marīcena mṛgarūpeṇa rakṣasaḥ |
apahṛtyāśramāddūre tau tu daśarathātmajau || 254 ||
[Analyze grammar]

jahāra sītāṃ rāmasya bhāryāṃ svavadhakāṃkṣayā |
hriyamāṇāṃ tu tāṃ dṛṣṭvā jaṭāyurgṛdhrarāḍbalī || 255 ||
[Analyze grammar]

rāmasya sauhṛdāttatra yuyudhe tena rakṣasā |
taṃ hatvā bāhuvīryeṇa rāvaṇaṃ śatruvāraṇaḥ || 256 ||
[Analyze grammar]

praviveśa purīṃ laṃkāṃ rākṣasairbahubhirvṛtām |
aśokavanikāmadhye niḥkṣipya janakātmajām || 257 ||
[Analyze grammar]

nidhanaṃ rāmabāṇena kāṃkṣayansvagṛhaṃ viśat |
rāmastu rākṣasaṃ hatvā mārīcaṃ mṛgarūpiṇam || 258 ||
[Analyze grammar]

punarāviśya tatrātha bhrātrā saumitriṇā tataḥ |
rākṣasāpahṛtāṃ bhāryāṃ jñātvā daśarathātmajaḥ || 259 ||
[Analyze grammar]

prabhūtaśokasaṃtapto vilalāpa mahāmatiḥ |
mārgamāṇo vane sītāṃ pathi gṛdhraṃ mahābalam || 260 ||
[Analyze grammar]

vicchinnapādapakṣaṃ ca patitaṃ dharaṇītale |
rudhirāpūrṇasarvāṃgaṃ dṛṣṭvā vismayamāgataḥ || 261 ||
[Analyze grammar]

papraccha rāghavaṃ śrīmānkena kiṃ tvaṃ jighāṃsitaḥ |
gṛdhrastu rāghavaṃ dṛṣṭvā maṃdamaṃdamuvāca ha || 262 ||
[Analyze grammar]

gṛdhra uvāca |
rāvaṇena hṛtā rāma tava bhāryāṃ balīyasā |
tena rākṣasamukhyena saṃgrāme nihatosmyaham || 263 ||
[Analyze grammar]

maheśvara uvāca |
ityuktvā rāghavasyāgre sahasā tyaktajīvitaḥ |
saṃskāramakarodrāmastasya brahmavidhānataḥ || 264 ||
[Analyze grammar]

svapadaṃ ca dadau tasmai yogigamyaṃ sanātanam |
rāghavasya prasādena sa gṛdhraḥ paramaṃ padam || 265 ||
[Analyze grammar]

hareḥ sāmānyarūpeṇa muktiṃ prāpa khagottamaḥ |
mālyavaṃtaṃ tato gatvā mataṃgasyāśrame śubhe || 266 ||
[Analyze grammar]

abhigamya mahābhāgāṃ śabarīṃ dharmacāriṇīm |
sā tu bhāgavataśreṣṭhā dṛṣṭvā tau rāmalakṣmaṇau || 267 ||
[Analyze grammar]

pratyudgamya namaskṛtvā niveśya kuśaviṣṭare |
pādaprakṣālanaṃ kṛtvā vanyaiḥ puṣpaiḥ sugaṃdhibhiḥ || 268 ||
[Analyze grammar]

arcayāmāsa bhaktyā vai harṣanirbharamānasā |
phalāni ca sugaṃdhīni mūlāni madhurāṇi ca || 269 ||
[Analyze grammar]

nivedayāmāsa tadā rāghavābhyāṃ dṛḍhavratā |
phalānyāsvādya kākutsthastasyai muktiṃ dadau parām || 270 ||
[Analyze grammar]

tataḥ paṃpāsaro gatvā rāghavaḥ śatrusūdanaḥ |
jaghāna rākṣasaṃ tatra kabaṃdhaṃ ghorarūpiṇam || 271 ||
[Analyze grammar]

taṃ nihatya mahāvīryo dadāha svargataśca saḥ |
tato godāvarīṃ gatvā rāmo rājīvalocanaḥ || 272 ||
[Analyze grammar]

papraccha sītāṃ gaṃge tvaṃ kiṃ tāṃ jānāsi me priyām |
na śaśaṃsa tadā tasmai sā gaṃgā tamasāvṛtā || 273 ||
[Analyze grammar]

śaśāpa rāghavaḥ krodhādraktatoyā bhaveti tām |
tato bhayātsamudvignā puraskṛtya mahāmunīn || 274 ||
[Analyze grammar]

kṛtāṃjalipuṭā dīnā rāghavaṃ śaraṇaṃ gatā |
tato maharṣayassarve rāmaṃ prāhussanātanam || 275 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvatpādakamalodbhūtā gaṃgā trailokyapāvanī |
tvameva hi jagannātha tāṃ śāpānmoktumarhasi || 276 ||
[Analyze grammar]

maheśvara uvāca |
tataḥ provāca dharmātmā rāmaḥ śaraṇavatsalaḥ |
rāma uvāca |
śabaryāḥ snānamātreṇa saṃgatā śubhavāriṇā |
muktā bhavatu macchāpādgaṃgeyaṃ pāpanāśinī || 277 ||
[Analyze grammar]

evamuktvā tu kākutsthaḥ śabarītīrthamuttamam |
gaṃgā gayāsamaṃ cakre śārṅgakoṭyā mahābalaḥ || 278 ||
[Analyze grammar]

mahābhāgavatānāṃ ca tīrthaṃ yasyodake'bhavat |
taccharīraṃ jagadvaṃdyaṃ bhaviṣyati na saṃśayaḥ || 279 ||
[Analyze grammar]

evamuktvā tu kākutstha ṛṣyamūkaṃ giriṃ yayau |
tataḥ paṃpāsarastīre vānareṇa hanūmatā || 280 ||
[Analyze grammar]

saṃgatastasya vacanātsugrīveṇa samāgataḥ |
sugrīvavacanāddhatvā vālinaṃ vānareśvaram || 281 ||
[Analyze grammar]

sugrīvameva tadrājye rāmosāvabhyaṣecayat |
sa tu saṃpreṣayāmāsa didṛkṣurjanakātmajām || 282 ||
[Analyze grammar]

hanumatpramukhānvīrānvānarānvānarādhipaḥ |
sa laṃghayitvā jaladhiṃ hanūmānmārutātmajaḥ || 283 ||
[Analyze grammar]

praviśya nagarīṃ laṃkāṃ dṛṣṭvā sītāṃ dṛḍhavratām |
upavāsakṛśāṃ dīnāṃ bhṛśaṃ śokaparāyaṇām || 284 ||
[Analyze grammar]

malapaṃkena digdhāṃgīṃ malināmbaradhāriṇīm |
nivedayitvā'bhijñānaṃ pravṛttiṃ ca nivedya tām || 285 ||
[Analyze grammar]

saptamaṃtrisutāṃstatra rāvaṇasya sutaṃ tathā |
toraṇastaṃbhamutpāṭya nijaghāna svayaṃ kapiḥ || 286 ||
[Analyze grammar]

samāśvāsya ca vaidehīṃ babhaṃjopavanaṃ tadā |
vanapālānkiṃkarāṃśca paṃcasenāgranāyakān || 287 ||
[Analyze grammar]

rāvaṇasya sutenātha nigṛhīto yadṛcchayā |
dṛṣṭvā ca rākṣaseṃdraṃ tu saṃbhāṣitvā tathaiva ca || 288 ||
[Analyze grammar]

dadāha nagarīṃ laṃkāṃ svalāṃgūlāgninā kapiḥ |
tayā dattamabhijñānaṃ gṛhītvā punarāgamat || 289 ||
[Analyze grammar]

so'bhigamya mahātejā rāmaṃ kamalalocanam |
nyavedayadvānareṃdro dṛṣṭā sīteti tatvataḥ || 290 ||
[Analyze grammar]

sugrīvasahito rāmo vānarairbahubhirvṛtaḥ |
mahodadhestaṭaṃ gatvā tatrānīkaṃ nyaveśayat || 291 ||
[Analyze grammar]

rāvaṇasyānujo bhrātā vibhīṣaṇa itīritaḥ |
dharmātmā satyasaṃdhaśca mahābhāgavatottamaḥ || 292 ||
[Analyze grammar]

jñātvā samāgataṃ rāmaṃ parityajya svapūrvajam |
rājyaṃ sutāṃśca dārāṃśca rāghavaṃ śaraṇaṃ yayau || 293 ||
[Analyze grammar]

parigṛhya ca taṃ rāmo mārutervacanātprabhuḥ |
tasmai datvā'bhayaṃ saumyaṃ rakṣo rājye'bhyaṣecayat || 294 ||
[Analyze grammar]

tatassamudraṃ kākutsthastartukāmaḥ prapadya vai |
suprasannajalaṃ taṃ tu dṛṣṭvā rāmo mahābalaḥ || 295 ||
[Analyze grammar]

śārṅgamādāya bāṇaughaiḥ śoṣayāmāsa vāridhim |
tatastu saritāmīśaḥ kākutsthaṃ karuṇānidhim || 296 ||
[Analyze grammar]

prapadya śaraṇaṃ devamarcayāmāsa vāridhiḥ |
punarāpūrya jaladhiṃ varuṇāstreṇa rāghavaḥ || 297 ||
[Analyze grammar]

udadhervacanātsetuṃ sāgare makarālaye |
giribhirvānarānītairnalaḥ setumakārayat || 298 ||
[Analyze grammar]

tato gatvā purīṃ laṃkāṃ sanniveśya mahābalam |
samyagāyodhanaṃ cakre vānarāṇāṃ ca rakṣasām || 299 ||
[Analyze grammar]

tato daśāsyatanayaḥ śakrajidrākṣaso balī |
babaṃdha nāgapāśaiśca tāvubhau rāmalakṣmaṇau || 300 ||
[Analyze grammar]

vainateyaḥ samāgatya tānyastrāṇi pramocayat |
rākṣasā nihatāssarve vānaraiśca mahābalaiḥ || 301 ||
[Analyze grammar]

rāvaṇasyānujaṃ vīraṃ kuṃbhakarṇaṃ mahābalam |
nijaghāna raṇe rāmo bāṇairagniśikhopamaiḥ || 302 ||
[Analyze grammar]

brahmāstreṇendrajitkruddhaḥ pātayāmāsa vānarān |
hanūmatā samānīto mahauṣadhi mahīdharaḥ || 303 ||
[Analyze grammar]

tasyānītasya ca sparśātsarva eva samutthitāḥ |
tato rāmānujo vīraḥ śakrajetāramāhave || 304 ||
[Analyze grammar]

nipātayāmāsa śarairvṛtraṃ vajradharo yathā |
niryayāvatha paulastyo yoddhuṃ rāmeṇa saṃyuge || 305 ||
[Analyze grammar]

caturaṃgabalaiḥ sārddhaṃ maṃtribhiśca mahābalaḥ |
samaṃtatobhavadyuddhaṃ vānarāṇāṃ ca rakṣasām || 306 ||
[Analyze grammar]

rāmarāvaṇayoścaiva tathā saumitriṇā saha |
śaktyā nipātayāmāsa lakṣmaṇaṃ rākṣaseśvaraḥ || 307 ||
[Analyze grammar]

tataḥ kruddho mahātejā rāghavo rākṣasāṃtakaḥ |
jaghāna rākṣasānvīrāñśaraiḥ kālāṃtakopamaiḥ || 308 ||
[Analyze grammar]

pradīptairbāṇasāhasraiḥ kāladaṃḍopamairbhṛśam |
chādayāmāsa kākutstho daśagrīvaṃ ca rākṣasam || 309 ||
[Analyze grammar]

sa tu nirbhinnasarvāṃgo rāghavāstrairniśācaraḥ |
bhayātpradudrāva raṇāllaṃkāṃ prati niśācaraḥ || 310 ||
[Analyze grammar]

jagadrāmamayaṃ paśyannirvedādgṛhamāviśat |
tato hanūmatā nīto mahauṣadhimahāgiriḥ || 311 ||
[Analyze grammar]

tena rāmānujastūrṇaṃ labdhasaṃjño'bhavattadā |
daśagrīvastato homamārebhe jayakāṃkṣayā || 312 ||
[Analyze grammar]

dhvaṃsitaṃ vānareṃdraistadabhicārātmakaṃ ripoḥ |
punaryuddhāya paulastyo rāmeṇa saha niryayau || 313 ||
[Analyze grammar]

divyasyandanamāruhya rākṣasairbahubhiryutaḥ |
tataḥ śatamakho divyaṃ rathaṃ haryaśvasaṃyutam || 314 ||
[Analyze grammar]

rāghavāya sasūtaṃ hi preṣayāmāsa buddhimān |
rathaṃ mātalinā nītaṃ samāruhya raghūttamaḥ || 315 ||
[Analyze grammar]

stūyamānaṃ suragaṇairyuyudhe tena rakṣasā |
tato yuddhamabhūddhoraṃ rāmarāvaṇayormahat || 316 ||
[Analyze grammar]

saptāhnikamahorātraṃ śastrāstrairatibhīṣaṇam |
vimānasthāḥ surāssarve dadṛśustatra saṃyugam || 317 ||
[Analyze grammar]

daśagrīvasya ciccheda śirāṃsi raghusattamaḥ |
samutthitāni bahuśo varadānātkapardinaḥ || 318 ||
[Analyze grammar]

brāhmamastraṃ mahāraudraṃ vadhāyāsya durātmanaḥ |
sasarja rāghavastūrṇaṃ kālāgnisadṛśaprabham || 319 ||
[Analyze grammar]

tadastraṃ rāghavotsṛṣṭaṃ rāvaṇasya stanāṃtaram |
vidārya dharaṇīṃ bhittvā rasātalatale gatam || 320 ||
[Analyze grammar]

saṃpūjyamānaṃ bhujagai rāghavasya karaṃ yayau |
sa gatāsurmahādaityaḥ papāta ca mamāra ca || 321 ||
[Analyze grammar]

tato devagaṇāssarve harṣanirbharamānasāḥ |
vavṛṣuḥ puṣpavarṣāṇi mahātmani jagadgurau || 322 ||
[Analyze grammar]

jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ |
vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ || 323 ||
[Analyze grammar]

tuṣṭuvurmunayaḥ siddhā devagaṃdharvakinnarāḥ |
laṃkāyāṃ rākṣasaśreṣṭhamabhiṣicya vibhīṣaṇam || 324 ||
[Analyze grammar]

kṛtakṛtyamivātmānaṃ mene raghukulottamaḥ |
rāmastatrābravīdvākyamabhiṣicya vibhīṣaṇam || 325 ||
[Analyze grammar]

rāma uvāca |
yāvaccaṃdraśca sūryaśca yāvattiṣṭhati medinī |
yāvanmamakathāloke tāvadrājyaṃ vibhīṣaṇe || 326 ||
[Analyze grammar]

gatvā mama padaṃ divyaṃ yogigamyaṃ sanātanam |
saputrapautraḥ sagaṇaḥ saṃprāpnuhi mahābalaḥ || 327 ||
[Analyze grammar]

īśvara uvāca |
evaṃ datvā varaṃ tasmai rākṣasāya mahābalaḥ |
saṃprāpya maithilīṃ tatra paruṣaṃ janasaṃsadi || 328 ||
[Analyze grammar]

uvāca rāghavaḥ sītāṃ garhitaṃ vacanaṃ bahu |
sā tena garhitā sādhvī viveśa cānalaṃ mahat || 329 ||
[Analyze grammar]

tato devagaṇāssarve śivabrahmapurogamāḥ |
dṛṣṭvā tu mātaraṃ vahnau praviśaṃtīṃ bhayāturāḥ |
samāgamya raghuśreṣṭhaṃ sarve prāṃjalayo'bruvan || 330 ||
[Analyze grammar]

devā ūcuḥ |
rāmarāma mahābāho śṛṇu tvaṃ cātivikrama |
sītātivimalā sādhvī tava nītyānapāyinī || 331 ||
[Analyze grammar]

atyājyā tu vṛthā sā hi bhāskareṇa prabhā yathā |
seyaṃ lokahitārthāya samutpannā mahītale || 332 ||
[Analyze grammar]

mātā sarvasya jagataḥ samastajagadāśrayā |
rāvaṇaḥ kuṃbhakarṇaśca bhṛtyau pūrvaparāyaṇau || 333 ||
[Analyze grammar]

śāpāttau sanakādīnāṃ samutpannau mahītale |
tayorvimuktyai vaidehī gṛhītā daṇḍake vane || 334 ||
[Analyze grammar]

tāvubhau vai vadhaṃ prāptau tvayā rākṣasapuṃgavau |
tau vimuktau divaṃ yātau putrapautrasahānugau || 335 ||
[Analyze grammar]

tvaṃ viṣṇustvaṃ paraṃ brahma yogidhyeyaḥ sanātanaḥ |
tvameva sarvadevānāmanādinidhano'vyayaḥ || 336 ||
[Analyze grammar]

tvaṃ hi nārāyaṇaḥ śrīmānsītā lakṣmīḥ sanātanī |
mātā sā sarvalokānāṃ pitā tvaṃ parameśvara || 337 ||
[Analyze grammar]

nityaivaiṣa jaganmātā tava nityānapāyinī |
yathā sarvagatastvaṃ hi tathā ceyaṃ raghūttama || 338 ||
[Analyze grammar]

tasmācchuddhasamācārāṃ sītāṃ sādhvīṃ dṛḍhavratām |
gṛhāṇa saumya kākutstha kṣīrābdheriva mā ciram || 339 ||
[Analyze grammar]

īśvara uvāca |
etasminnaṃtare tatra lokasākṣī sa pāvakaḥ |
ādāya sītāṃ rāmāya pradadau surasannidhau |
abravīttatra kākutsthaṃ vahniḥ sarvaśarīragaḥ || 340 ||
[Analyze grammar]

vahniruvāca |
iyaṃ śuddhasamācārā sītā niṣkalmaṣā vibho |
gṛhāṇa mā ciraṃ rāma satyaṃ satyaṃ tavābruvan || 341 ||
[Analyze grammar]

īśvara uvāca |
tato'gnivacanātsītāṃ parigṛhya raghūdvahaḥ |
babhūva rāmaḥ saṃhṛṣṭaḥ pūjyamānaḥ surottamaiḥ || 342 ||
[Analyze grammar]

rākṣasairnihatā ye tu saṃgrāme vānarottamāḥ |
pitāmahavarāttūrṇaṃ jīvamānāḥ samutthitāḥ || 343 ||
[Analyze grammar]

tatastu puṣpakaṃ nāma vimānaṃ sūryasannibham |
bhrātrā gṛhītaṃ saṃgrāme kauberaṃ rākṣaseśvaraḥ || 344 ||
[Analyze grammar]

tadrāghavāya pradadau vastrāṇyābharaṇāni ca |
tena saṃpūjitaḥ śrīmānrāmacaṃdraḥ pratāpavān || 345 ||
[Analyze grammar]

āruroha vimānāgryaṃ vaidehyā bhāryayā saha |
lakṣmaṇena ca śūreṇa bhrātrā daśarathātmajaḥ || 346 ||
[Analyze grammar]

ṛkṣavānarasaṃghātaiḥ sugrīveṇa mahātmanā |
vibhīṣaṇena śūreṇa rākṣasaiśca mahābalaiḥ || 347 ||
[Analyze grammar]

yathāvimāne vaikuṃṭhe nityamuktairmahātmabhiḥ |
tathā sarve samāruhya ṛkṣavānararākṣasāḥ || 348 ||
[Analyze grammar]

ayodhyāṃ prasthito rāmaḥ stūyamānaḥ surottamaiḥ |
bharadvājāśramaṃ gatvā rāmaḥ satyaparākramaḥ || 349 ||
[Analyze grammar]

bharatasyāṃtike tatra hanūmaṃtaṃ vyasarjayat |
sa niṣādālayaṃ gatvā guhaṃ dṛṣṭvā'tha vaiṣṇavam || 350 ||
[Analyze grammar]

rāghavāgamanaṃ tasmai prāha vānarapuṃgavaḥ |
naṃdigrāmaṃ tato gatvā dṛṣṭvā taṃ rāghavānujam || 351 ||
[Analyze grammar]

nyavedayattathā tasmai rāmasyāgamanotsavam |
bharataścāgataṃ śrutvā vānareṇa raghūttamam || 352 ||
[Analyze grammar]

prarharṣamatulaṃ lebhe sānujaḥ sasuhṛjjanaḥ |
punarāgatya kākutsthaṃ hanūmānmārutātmajaḥ || 353 ||
[Analyze grammar]

sarvaṃ śaśaṃsa rāmāya bharatasya ca vartitam |
rāghavastu vimānāgryādavaruhya sahānujaḥ || 354 ||
[Analyze grammar]

vavaṃde bhāryayā sārddhaṃ bhāradvājaṃ taponidhim |
sa tu saṃpūjayāmāsa kākutsthaṃ sānujaṃ muniḥ || 355 ||
[Analyze grammar]

pakvānnaiḥ phalamūlādyairvastrairābharaṇairapi |
tena saṃpūjitastatra praṇamya munisattamam || 356 ||
[Analyze grammar]

anujñātaḥ samāruhya puṣpakaṃ sānugastadā |
naṃdigrāmaṃ yayau rāmaḥ puṣpakeṇa suhṛdvṛtaḥ || 357 ||
[Analyze grammar]

maṃtribhiḥ pauramukhyaiśca sānujaḥ kekayīsutaḥ |
pratyudyayau nṛpavaraiḥ sabalaiḥ pūrvajaṃ mudā || 358 ||
[Analyze grammar]

saṃprāpya raghuśārdūlaṃ vavaṃde sānugairvṛtaḥ |
puṣpakādavaruhyātha rāghavaḥ śatrutāpanaḥ || 359 ||
[Analyze grammar]

bharataṃ caiva śatrughnamupasaṃpariṣasvaje |
purohitaṃ vasiṣṭhaṃ ca mātṛvṛddhāṃśca bāṃdhavān || 360 ||
[Analyze grammar]

praṇanāma mahātejāḥ sītayā lakṣmaṇena ca |
vibhīṣaṇaṃ ca sugrīvaṃ jāmbavaṃtaṃ tathāṃgadam || 361 ||
[Analyze grammar]

hanumaṃtaṃ suṣeṇaṃ ca bharataḥ pariṣasvaje |
bhrātṛbhiḥ sānugaistatra maṃgalasnānapūrvakam || 362 ||
[Analyze grammar]

divyamālyāṃbaradharo divyagaṃdhānulepanaḥ |
āruroha rathaṃ divyaṃ sumaṃtrādhiṣṭhitaṃ śubham || 363 ||
[Analyze grammar]

saṃstūyamānastridaśairvaidehyā lakṣmaṇena ca |
bharataścaiva sugrīvaḥ śatrughnaśca vibhīṣaṇaḥ || 364 ||
[Analyze grammar]

aṅgadaśca suṣeṇaśca jāmbavānmārutātmajaḥ |
nīlo nalaśca subhagaḥ śarabho gaṃdhamādanaḥ || 365 ||
[Analyze grammar]

anye ca kapayaḥ śūrā niṣādādhipatirguhaḥ |
rākṣasāśca mahāvīryāḥ pārthiveṃdrā mahābalāḥ || 366 ||
[Analyze grammar]

gajānaśvānatho samyagāruhya bahuśaḥ śubhān |
nānāmaṃgalavāditraiḥ stutibhiḥ puṣkalaistathā || 367 ||
[Analyze grammar]

ṛkṣavānararakṣobhirniṣādavarasainikaiḥ |
praviveśa mahātejāḥ sāketaṃ puramavyayam || 268 ||
[Analyze grammar]

ālokya rājanagarīṃ pathi rājaputro rājānameva pitaraṃ pariciṃtayānaḥ |
sugrīvamārutivibhīṣaṇapuṇyapādasaṃcārapūtabhavanaṃ praviveśa rāmaḥ || 369 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde rāmasyāyodhyāpraveśonāma dvicatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 242 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 242

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: