Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 238 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rudra uvāca |
bhrātaraṃ nihataṃ jñātvā hiraṇyakaśipustataḥ |
tapastepe mahādaityo meroḥ pārśve ca māṃ prati || 1 ||
[Analyze grammar]

divyavarṣasahasrāṇi vāyubhakṣo mahābalaḥ |
japanpaṃcākṣaraṃ maṃtraṃ pūjayāmāsa māṃ śubhe || 2 ||
[Analyze grammar]

tataḥ prahṛṣṭamanasā tamavocaṃ mahāsuram |
varaṃ vṛṇīṣva daiteya yatte manasi varttate |
tataḥ provāca daiteyo māṃ prasannaṃ śubhānane || 3 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
devāsuramanuṣyāṇāṃ gaṃdharvoragarakṣasām |
paśupakṣimṛgāṇāṃ ca siddhānāṃ vai mahātmanām || 4 ||
[Analyze grammar]

yakṣavidyādharāṇāṃ ca kinnarāṇāṃ tathaiva ca |
sarveṣāmeva rogāṇāmāyudhānāṃ tathaiva ca |
sarveṣāmṛṣimukhyānāmavadhyatvaṃ prayaccha me || 5 ||
[Analyze grammar]

rudra uvāca |
evamastviti tadrakṣastvabruvaṃ priyadarśane |
matto mahadvaraṃ prāpya sa daiteyo mahābalaḥ || 6 ||
[Analyze grammar]

jitvā maheṃdraṃ devāṃśca sa trailokyeśvaro'bhavat |
sarvāṃśca yajñabhāgāṃśca svayamevāgrahīdbalāt || 7 ||
[Analyze grammar]

trātāraṃ nādhigacchaṃti devatāstena nirjitāḥ |
tasyaiva kiṃkarāḥ sarve gaṃdharvā devadānavāḥ || 8 ||
[Analyze grammar]

yakṣāścanāgāḥ siddhāśca sādhyāśca vaśavartinaḥ |
uttānapādasya sutāṃ kalyāṇīṃ nāma kanyakām || 9 ||
[Analyze grammar]

upayeme vidhānena daityarājo mahābalaḥ |
tasyāṃ jāto mahātejāḥ prahlādo daityarāṭśubhe || 10 ||
[Analyze grammar]

anurakto hṛṣīkeśe garbhavāse'pi yo harau |
sarvāvasthāsu kṛtyeṣu manovākkāyakarmmabhiḥ || 11 ||
[Analyze grammar]

nānyaṃ jānāti deveśātprasannātmā sanātanāt |
sa kāle'pi vinītaḥ sangurugehe vasatsudhīḥ || 12 ||
[Analyze grammar]

adhītya sarvavedāṃśca śāstrāṇi vividhāni ca |
kasyacittvatha kālasya guruṇā saha daityajaḥ || 13 ||
[Analyze grammar]

pituḥ samīpamāgatya vavaṃde vinayānvitaḥ |
taṃ pariṣvajya bāhubhyāṃ tanayaṃ śubhalakṣaṇam |
aṃke nidhāya daityeṃdraḥ provācedaṃ suvismitam || 14 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
prahlāda cirakālaṃ tvaṃ gurugehe niveśitaḥ |
yaduktā guruṇā vidyā tanmamācakṣva suvrata || 15 ||
[Analyze grammar]

rudra uvāca |
iti pṛṣṭaḥ svapitrā vai prahlādo janmavaiṣṇavaḥ |
prāha daityeśvaraṃ prītyā vacanaṃ kaluṣāpaham || 16 ||
[Analyze grammar]

prahlāda uvāca |
yo vai sarvopaniṣadāmarthaḥ puruṣa īśvaraḥ |
taṃ vai sarvagataṃ viṣṇuṃ namaskṛtvā bravīmi te || 17 ||
[Analyze grammar]

rudra uvāca |
iti viṣṇustutiṃ śrutvā daityarāḍ vismayānvitaḥ |
uvāca taṃ guruṃ roṣātkiṃ tvayoktaṃ mamātmaje || 18 ||
[Analyze grammar]

mamātmajasya durbuddhe harisaṃstavamīdṛśam |
kimarthamuktavānjāḍyamakāryyaṃ brāhmaṇocitam || 19 ||
[Analyze grammar]

aśrāvyaṃ madamitrasya stavametaṃ mamāgrataḥ |
bālenāpikṛtaṃtvetattvatprasādāddivajādhama || 20 ||
[Analyze grammar]

ityuktvā parito vīkṣya daityarāṭkrodhamūrcchitaḥ |
uvāca daityamekaṃ tu baṃdhayainaṃ dvijādhamam || 21 ||
[Analyze grammar]

itirājavacaḥ śrutvā sa babaṃdha bhṛgoḥ sutam |
badhyamānaṃ guruṃ dṛṣṭvā prahlādo brāhmaṇapriyaḥ |
uvāca pitaraṃ tāta idaṃ me noktavānguruḥ || 22 ||
[Analyze grammar]

kṛpayā devadevasya śikṣitosmi hareḥ prabho |
nānyo gururme bhavati sa eva prerako hariḥ || 23 ||
[Analyze grammar]

śrotā maṃtā tathā vaktā draṣṭā sarvaga īśvaraḥ |
harirevākṣayaḥ karttā niyaṃtā sarvadehinām |
tasmādanāgaso vipro moktavyo'yaṃ guruḥ prabho || 24 ||
[Analyze grammar]

rudra uvāca |
iti putravacaḥ śrutvā hiraṇyakaśipustataḥ |
taṃ brāhmaṇaṃ mocayitvā svasutaṃ prāha vismayāt || 25 ||
[Analyze grammar]

kiṃ vatsa tvaṃ bhramasyevaṃ mithyāvākyairdvijanmanaḥ |
ko viṣṇuḥ kiṃ tu tadrūpaṃ kutrāsau saṃsthito hariḥ || 26 ||
[Analyze grammar]

ahameveśvaro loke trailokyādhipatiryataḥ |
māmevārccaya goviṃdaṃ tyaja śatruṃ durāsadam || 27 ||
[Analyze grammar]

athavā śaṃkaraṃ devaṃ rudraṃ lokaguruṃ prabhum |
arccayasvāsurādhyakṣaṃ sarvaiśvaryyapradaṃ śivam || 28 ||
[Analyze grammar]

tripuṃḍradhāraṇaṃ kṛtvā bhasmanā daityapūjitam |
pūjayitvā mahādevaṃ pāśupatyoktamārgataḥ || 29 ||
[Analyze grammar]

rudra uvāca |
iti daityapatervākyaṃ śrutvā daityapurohitāḥ || 30 ||
[Analyze grammar]

purohitā ūcuḥ |
evameva mahābhāga kuruṣva vacanaṃ pituḥ |
tyaja śatruṃ kaiṭabhāriṃ pūjayasva trilocanam || 31 ||
[Analyze grammar]

rudrātparataro devo nāsti sarvaprado nṝṇām |
pitā tavāpi tasyaiva prasādādīśvaro'bhavat || 32 ||
[Analyze grammar]

rudra uvāca |
iti teṣāṃ vacaḥ śrutvā prahlādo janmavaiṣṇavaṃ || 33 ||
[Analyze grammar]

prahlāda uvāca |
aho bhagavataḥ śreṣṭhā yanmāyā mohitaṃ jagat |
aho vedāṃtaviduṣaḥ sarvalokeṣu pūjitāḥ || 34 ||
[Analyze grammar]

brāhmaṇā api cāpalyādvadaṃtyevaṃ madānvitāḥ |
nārāyaṇaḥ paraṃ brahma tatvaṃ nārāyaṇaḥ param || 35 ||
[Analyze grammar]

nārāyaṇaḥ paro dhyātā dhyānaṃ nārayaṇaḥ param |
gatirviśvasya jagataḥ śāśvataṃ śivamacyutaḥ || 36 ||
[Analyze grammar]

dhātā vidhātā jagato vāsudevaḥ sanātanaḥ |
viśvamevedaṃ puruṣastadviśvamupajīvati || 37 ||
[Analyze grammar]

hiraṇmayavapurnityaḥpuṃḍarīkanibhekṣaṇaḥ |
śrībhūlīlāpatiḥ saumyonirmmalaḥ śubhavigrahaḥ || 38 ||
[Analyze grammar]

tenaiva sṛṣṭau brahmeśau sarge devottamau vibhū |
tasyaivājñāṃ puraskṛtya varttete brahmaśaṃkarau || 39 ||
[Analyze grammar]

bhīṣāsmādvāti pavano bhīṣodeti divākaraḥ |
bhīṣāsmādagniścaṃdro'tha mṛtyurdhāvati paṃcamaḥ || 40 ||
[Analyze grammar]

āsīdeko harirdivyo devo nārāyaṇaḥ paraḥ |
brahmā neṃdro na ceśāno na ca caṃdra divākarau || 41 ||
[Analyze grammar]

na vā dyāvāpṛthivyau ca nakṣatrāṇi divaukasaḥ |
tasya viṣṇoḥ paraṃ dhāma sadā paśyaṃti sūrayaḥ || 42 ||
[Analyze grammar]

evaṃ sarvopaniṣadāmarthaṃ hitvā dvijottamāḥ |
rāgāllobhādbhayādvāpi kiṃ bravītha mamāgrataḥ || 43 ||
[Analyze grammar]

taṃ sarvarakṣakaṃ devaṃ tyaktvā sarveśvaraṃ harim |
kathaṃ pāṣaṃḍamāśritya pūjayāmi ca śaṃkaram || 44 ||
[Analyze grammar]

lakṣmīpatiṃ devadevamanaṃtaṃ puruṣottamam |
iṃdīvaradalaśyāmaṃ padmapatrāyatekṣaṇam || 45 ||
[Analyze grammar]

śrīvatsalakṣitoraskaṃ sarvvābharaṇabhūṣitam |
sadā kumāraṃ sarvveśaṃ nityānandasukhapradam || 46 ||
[Analyze grammar]

kṛṣṇaṃ dadhyurmahātmāno yoginaḥ sanakādayaḥ |
yamarcayaṃti brahmeśa śakrādyā devatāgaṇāḥ || 47 ||
[Analyze grammar]

yasya patnyāḥ kaṭākṣārddhadṛṣṭyā dṛṣṭā divaukasaḥ |
brahmeṃdra rudra varuṇa yama soma dhanādhipāḥ || 48 ||
[Analyze grammar]

yannāmasmaraṇādeva pāpināmapi satvaram |
muktirbhavati jaṃtūnāṃ brahmādīnāṃ sudurlabhā || 49 ||
[Analyze grammar]

sa evaṃ rakṣakaḥ śrīśo devānāmapi sarvadā |
tameva pūjayiṣyāmi lakṣmyā saṃyutamacyutam || 50 ||
[Analyze grammar]

prāpsyāmi susukhenaiva tadviṣṇoḥ paramaṃ padam |
rudra uvāca |
iti tasya vacaḥ śrutvā hiraṇyakaśipustataḥ || 51 ||
[Analyze grammar]

krodhena mahatāviṣṭo jajvālāgnirivāparaḥ |
parito vīkṣya daiteyānityāha krodhamūrchitaḥ || 52 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
bhīṣaṇaiḥ śastrasaṃghātaiḥ prahlādaṃ pāpakāriṇam |
mamājñayā ghātayadhvaṃ śatrupūjanatatparam || 53 ||
[Analyze grammar]

rakṣitā harireveti rakṣate tena vātsalāt |
adyaiva saphalaṃ tasya paśyeyaṃ harirakṣaṇam || 54 ||
[Analyze grammar]

rudra uvāca |
tadodyatāstrā daiteyā haṃtuṃ daityeśvarātmajam |
parivārya mahātmānaṃ tasthurdaityeśvarājñayā || 55 ||
[Analyze grammar]

prahlādo'pi tathā viṣṇuṃ dhyātvā hṛdayapaṃkaje |
japannaṣṭākṣaraṃ maṃtraṃ tasthau giririvāparaḥ || 56 ||
[Analyze grammar]

taṃ jaghnuḥ parito vīrāḥ śūlatomaraśaktibhiḥ |
prahlādasya vapustatra harisaṃsmaraṇācchubhe || 57 ||
[Analyze grammar]

viṣṇoḥ prabhāvādduddharṣādvajrabhūtamabhūdbhṛśam |
tataḥ saṃprāpya tadgātraṃ mahāstrāṇi suradviṣām || 58 ||
[Analyze grammar]

nīlotpaladalānīva petuścichannāḥ kṣitau śubhe |
alpamapyasya tadgātraṃ bhettuṃ daityā na ca kṣamāḥ || 59 ||
[Analyze grammar]

vismitāvāṅmukhāstasthurdaitya rājāṃtike bhaṭāḥ |
tādṛgvidhaṃ mahātmānaṃ dṛṣṭvā putraṃ mahābalam || 60 ||
[Analyze grammar]

vismayaṃ paramaṃ gatvā daityarāṭkrodhamūrchitaḥ |
ādideśa tataḥ sarvāndaṃdaśūkānmahāviṣān || 61 ||
[Analyze grammar]

vāsukiprabhṛtīnbhīmānkhādayadhvamiti krudhā |
ādiṣṭāstena rājñātha te nāgāḥ sumahābalāḥ || 62 ||
[Analyze grammar]

jvalitāsyā mahābhīmāstaṃ ca khādurmahābalam |
garuḍadhvajabhaktaṃ taṃ vidaśya garalāyudhāḥ || 63 ||
[Analyze grammar]

nirviṣāścchinnadaśanā babhūvuranilāśanāḥ |
vainateyasahasreṇa chinnagātrāḥ suvihvalāḥ || 64 ||
[Analyze grammar]

pradudruvurdiśaḥ sarvāvamaṃto rudhiraṃ bhṛśam |
tādṛgvidhānmahāsarpāndṛṣṭvā daityapatistadā || 65 ||
[Analyze grammar]

ādideśa tataḥ kruddho diggajānsumadānvitān |
nirdiṣṭāstena rājñātha diggajāśca madoddhatāḥ || 66 ||
[Analyze grammar]

parivāryātha taṃ jaghnurdaṃtaiḥ pṛthutarairbhṛśam |
atha diggajadaṃtāśca chinnamūlāḥ patanbhuvi || 67 ||
[Analyze grammar]

daṃtairvinākṛtā nāgā bhayārtā vai pradudruvuḥ |
tāndṛṣṭvātha mahānāgāndaityeṃdraḥ kupito balī || 68 ||
[Analyze grammar]

prajvālya ca mahāvahniṃ cikṣepa sutamātmanaḥ |
jalaśāyipriyaṃ dṛṣṭvā prahlādaṃ havyavāhanaḥ || 69 ||
[Analyze grammar]

na dadāha ca taṃ dhīraṃ suśītaḥ samabhūcchikhī |
adahyamānaṃ taṃ bālaṃ dṛṣṭvā rājā suvismitaḥ || 70 ||
[Analyze grammar]

prādāttasmai viṣaṃ ghoraṃ sarvabhūtahitaṃ tadā |
tasya viṣṇoḥ prabhāvācca viṣamasyāmṛtaṃ bhavet || 71 ||
[Analyze grammar]

arpaṇāttasya devasya viṣaṃ cāmṛtamaśnute |
evamādyairvadhopāyairghorarūpaiḥ sudāruṇaiḥ || 72 ||
[Analyze grammar]

mohayitvātmajaṃ rājā tasyāvadhyatvamīkṣya ca |
tataḥ sāmnā sutaṃ prāha daityarāḍvismayākulaḥ || 73 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
tvayā viṣṇoḥ paratvaṃ ca samyaguktaṃ mamāgrataḥ |
vyāpitvātsarvabhūtānāṃ viṣṇurityabhidhīyate || 74 ||
[Analyze grammar]

yo'sau sarvagato devaḥ sa eva parameśvaraḥ |
tasya sarvagatatvaṃ vai pratyakṣaṃ darśayasva me || 75 ||
[Analyze grammar]

aiśvaryaśaktitejāṃsi jñānavīryabalāni ca |
parasya tasya paramaṃ rūpaṃ guṇavibhūtayaḥ || 76 ||
[Analyze grammar]

samyagdṛṣṭvā prayatnena viṣṇuṃ manye divaukasām |
mama pratibalo loke nāsti deveṣu kaścana || 77 ||
[Analyze grammar]

īśānavaradānena sarvabhūteṣvavadhyatām |
prāptavānsarvabhūtānāṃnadurjayatvaṃ ca mānada |
īśvaratvaṃ labhedviṣṇurmāṃ jitvā balavīryataḥ || 78 ||
[Analyze grammar]

rudra uvāca |
iti tasya vacaḥ śrutvā prahlādaḥ prāha vismitaḥ |
hareḥ prabhāvaṃ dainyasya kathayāmāsa suvrataḥ || 79 ||
[Analyze grammar]

prahlāda uvāca |
yo'sau nārāyaṇaḥ śrīmānparamātmā sanātanaḥ |
vasanātsarvabhūteṣu vāsudevaḥ sa ucyate || 80 ||
[Analyze grammar]

sarvasyāpi jagaddhātā viṣṇurityabhidhīyate |
na kiṃcidasmādanyaṃ tu jagatsthāvara jaṃgamam || 81 ||
[Analyze grammar]

sarvatra cidacidvastu rūpaṃ tasyaiva nānyathā |
tripādvyāptiḥ paraṃ vyomni pādavyāpti kalādbhutā || 82 ||
[Analyze grammar]

yo'sau cakragadāpāṇiḥ pītavāsā janārdanaḥ |
yogibhirdṛśyate bhaktyā nābhaktyā dṛśyate kvacit || 83 ||
[Analyze grammar]

draṣṭuṃ na śakyo roṣācca matsarādvā janārdanaḥ |
devatiryaṅmanuṣyeṣu sthāvareṣvapi jaṃtuṣu |
vyāpya tiṣṭhati sarvveṣu kṣudreṣvapi mahatsu ca || 84 ||
[Analyze grammar]

rudra uvāca |
iti prahlādavacanaṃ śrutvā daityavarastadā |
uvāca roṣatāmrākṣo bhartsayaṃśca sutaṃ muhuḥ || 85 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
asau sarvagato viṣṇurapi cetparamaḥ pumān |
pratyayaṃ darśayasvādya bahubhiḥ kiṃ ca lāpitaiḥ || 86 ||
[Analyze grammar]

mahādeva uvāca |
ityuktvā sahasā daityaḥ prāsādastaṃbhamātmanaḥ |
tāḍayāmāsa hastena prahlādamidamabravīt || 87 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
asmindarśaya taṃ viṣṇuṃ yadi sarvagato bhavet |
anyathā tvāṃ vadhiṣyāmi mithyāvākyapralāpinam || 88 ||
[Analyze grammar]

rudra uvāca |
ityuktvā sahasā khaṅgamākṛṣya ditijeśvaraḥ |
prahlādorasi cikṣepa haṃtuṃ khaṅgena taṃ ruṣā || 89 ||
[Analyze grammar]

tasminkṣaṇe mahāśabdaḥ staṃbhe saṃśrūyate bhṛśam |
saṃvartāśanisaṃrāvaiḥ khamiva sphuṭitāṃtaram || 90 ||
[Analyze grammar]

tena śabdena mahatā daityaśrotravighātinā |
sarve nipātitā bhūmau chinnamūlā iva drumāḥ || 91 ||
[Analyze grammar]

bibhyaṃtaḥ saṃplutaṃ daityā menire vai jagattrayam |
tataḥ staṃbhe mahātejā niṣkrāṃto vai mahāhariḥ || 92 ||
[Analyze grammar]

cakāra sa mahāghoraṃ jagatkṣayanibhaṃ svanam |
tena nādena mahatā tārakāḥ patitā bhuvi || 93 ||
[Analyze grammar]

nṛsiṃhavapurāsthāya tatraivāvirabhūddhariḥ |
anekakoṭisūryyāgni tejasā sa samāvṛtaḥ || 94 ||
[Analyze grammar]

mukhe paṃcānanaprakhyaḥ śarīre mānuṣākṛtiḥ |
daṃṣṭrākarālavadanaḥ sphurajjihvāmbaroddhataḥ || 95 ||
[Analyze grammar]

jvālāvalitakeśāṃtastaptālātekṣaṇo vibhuḥ |
sahasrabāhubhirdīrghaiḥ sarvāyudhasamanvitaiḥ || 96 ||
[Analyze grammar]

vṛto merurivābhāti bahuśākhānagānvitaḥ |
divyamālyāṃbaradharo divyābharaṇabhūṣitaḥ || 97 ||
[Analyze grammar]

tasthau nṛkesarīrūpaḥ saṃharttuṃ sarvadānavān |
taṃ dṛṣṭvā ghorasaṃkāśaṃ narasiṃhaṃ mahābalam || 98 ||
[Analyze grammar]

dagdhākṣipakṣmo daityeṃdro vihvalāṃgaḥ papāta ha |
prahlādo'tha tadā dṛṣṭvā nārasiṃhopamaṃ harim || 99 ||
[Analyze grammar]

jayaśabdena deveśaṃ namaścakre janārdanam |
dadarśa tasya gātreṣu nṛsiṃhasya mahātmanaḥ || 100 ||
[Analyze grammar]

lokānsamudrā nsadvīpānsuragaṃdharvamānuṣān |
ajāṃḍānāṃ sahasraṃ tu saṭāgre tasya dṛśyate || 101 ||
[Analyze grammar]

dṛśyaṃte tasya netreṣu somasūryyādayastathā |
karṇayoraśvinau devau diśaśca vidiśastathā || 102 ||
[Analyze grammar]

lalāṭe brahmarudrau ca nabho vāyuśca nāsike |
iṃdrāgnī tasya vaktrāṃtejihvāyāṃ tu sarasvatī || 103 ||
[Analyze grammar]

daṃṣṭrāsu siṃhaśārdūlāḥ śarabhāśca mahoragāḥ |
kaṃṭhe ca dṛśyate meruḥ skaṃdheṣvapi mahādrayaḥ || 104 ||
[Analyze grammar]

devatiryyaṅmanuṣyāśca bāhuṣvapi mahātmanaḥ |
nābhau cāsyāṃtarikṣaṃ ca pādayoḥ pṛthivītathā || 105 ||
[Analyze grammar]

romasvoṣadhayaḥ sarvāḥ pādapā nakhapaṃktiṣu |
niḥśvāseṣu ca vedāśca sāṅgopāṅgasamanvitāḥ || 106 ||
[Analyze grammar]

ādityā vasavo rudrā viśvedevā marudgaṇāḥ |
sarvāṅgeṣu pradṛśyaṃte gaṃdharvāpsarasaśca ye || 107 ||
[Analyze grammar]

itthaṃ vibhūtayastasya dṛśyaṃte paramātmanaḥ |
śrīvatsakaustubhoraskaṃ vanamālāvibhūṣitam || 108 ||
[Analyze grammar]

śaṃkhacakragadākhaṅga śārṅgādyairhetibhiryutam |
sarvopaniṣadāmarthaṃ dṛṣṭvā daityeśvarātmajaḥ || 109 ||
[Analyze grammar]

harṣāśrujalasiktāṃgaḥ praṇanāma muhurmuhuḥ |
daityeṃdrastu hariṃ dṛṣṭvā krodhānmṛtyuvaśe sthitaḥ || 110 ||
[Analyze grammar]

yoddhuṃ khaṅgaṃ samudyamya nṛsiṃhaṃ tamabhidravat |
atha daityagaṇāḥ sarvve labdhasaṃjñā mahābalāḥ || 111 ||
[Analyze grammar]

svānyāyudhāni cādāya hariṃ jaghnustvarānvitāḥ |
palālakāṇḍāni yathā vahnau kṣiptānyanekaśaḥ || 112 ||
[Analyze grammar]

tathaiva bhasmatāṃ yāṃti mahāstrāṇi harestanau |
tānyanīkāni daityānāṃ dṛṣṭvā naraharistadā || 113 ||
[Analyze grammar]

saṭairdadāha ca jvālāmālāviracita sphuṭaiḥ |
nṛkesari saṭodbhūtavahninā dānavā bhṛśam || 114 ||
[Analyze grammar]

nirbhasmitā gaṇāḥ sarve niḥśeṣaṃ tadabhūdbalam |
prahlādaṃ sānugaṃ hitvā bhasmite vīkṣya tadbale || 115 ||
[Analyze grammar]

krodhāddaityapatiḥ khaṅgamākṛṣyābhiprapadyata |
khaṅgahastaṃ tu daityeṃdraṃ jagrāhaikena bāhunā || 116 ||
[Analyze grammar]

pātayāmāsa deveśo yathā śākhāṃ mahānilaḥ |
gṛhītvā patitaṃ bhūmau mahākāyaṃ nṛkesarī || 117 ||
[Analyze grammar]

svotsaṃge sthāpayāmāsa dadarśāsau mukhaṃ hareḥ |
viṣṇuniṃdākṛtaṃpāpaṃtathāvaiṣṇavadoṣajam || 118 ||
[Analyze grammar]

nṛsiṃhasparśanādevanirbhasmitamabhūttadā |
athadaityeśvarasyāthamahadgātraṃnṛkesarī || 119 ||
[Analyze grammar]

nakhervidārayāmāsatīkṣṇairvajranibhairghanaiḥ |
sanirmmalātmādaityeṃdra paḥśyansākṣānmukhaṃ hareḥ || 120 ||
[Analyze grammar]

nakhanirbhinnahṛdayaḥ kṛtārtho vijahāvasūn |
tadgātraṃ śatadhā bhittvā nakhaistīkṣṇairmahāhariḥ || 121 ||
[Analyze grammar]

ākṛṣyāṃtrāṇi dīrghāṇi kaṃṭhe saṃsaktavānpriyān |
atha devagaṇāḥ sarvve munayaśca tapodhanāḥ || 122 ||
[Analyze grammar]

brahmarudrau puraskṛtya śanaiḥ stotuṃ samāyayuḥ |
te prasādayituṃ bhītā jvalaṃtaṃ viśvatomukham || 123 ||
[Analyze grammar]

mātaraṃ jagatāṃ dhātrīṃ ciṃtayāmāsurīśvarīm |
hiraṇyavarṇāṃ hariṇīṃ sarvvopadravanāśinīm || 124 ||
[Analyze grammar]

viṣṇornityānavadyāṃgīṃ dhyātvā nārāyaṇīṃ śubhām |
devīsūktajapairbhaktyā namaścakruḥ sanātanīm || 125 ||
[Analyze grammar]

taiściṃtyamānā sā devī tatraivāvirabhūttadā |
caturbhujā viśālākṣī sarvābharaṇabhūṣitā || 126 ||
[Analyze grammar]

dukūlavastrasahitāṃ divyamālānulepanām |
tāṃ dṛṣṭvā devadevasya priyāṃ sarve divaukasaḥ || 127 ||
[Analyze grammar]

ūcuḥ prāṃjalayo devīṃ prasannaṃ kurute priyam |
trailokyasyābhayaṃ svāmī yathā dadyāttathā kuru || 128 ||
[Analyze grammar]

rudra uvāca |
ityuktā sahasā devī priyaṃ prāpya janārdanam |
praṇipatya namaskṛtya prasīdeti uvāca tam || 129 ||
[Analyze grammar]

tāṃ dṛṣṭvā mahiṣīṃ svasya priyāṃ sarvveśvaro hariḥ |
rakṣaḥśarīrajaṃ krodhaṃ tatyāja prītavatkṣaṇāt || 130 ||
[Analyze grammar]

aṃkamādāya tāṃ devīṃ samāśliṣya dayānidhiḥ |
kṛpāsudhārdradṛṣṭyā vai niraikṣata surānhariḥ || 131 ||
[Analyze grammar]

tato jayajayetyuccaiḥ stuvatāṃ namatāṃ tadā |
taddayādṛṣṭidṛṣṭānāṃ sānaṃdaḥ saṃbhramo'bhavat || 132 ||
[Analyze grammar]

tato devagaṇāḥ sarve harṣanirbharamānasāḥ |
ūcuḥ prāṃjalayo devaṃ namaskṛtya jagatpatim || 133 ||
[Analyze grammar]

devagaṇā ūcuḥ |
draṣṭumatyadbhutaṃ tejo na śaktāste jagatpate |
atyadbhutamidaṃ rūpaṃ bahubāhupadāṃkitam || 134 ||
[Analyze grammar]

jagattrayasamākrāṃtaṃ tejastīkṣṇataraṃ tava |
draṣṭuṃ sthātuṃ na śaktāḥ smaḥ sarvva eva divaukasaḥ || 135 ||
[Analyze grammar]

mahādeva uvāca |
ityarthitastu vibudhaistejastadatibhīṣaṇam |
upasaṃhṛtya deveśo babhūva sukhadarśanaḥ || 136 ||
[Analyze grammar]

śaratkoṭīṃdusaṃkāśaḥ puṃḍarīkanibhekṣaṇaḥ |
sudhāmaya saṭāpuṃja vidyutkoṭinibhaḥ śubhaḥ || 137 ||
[Analyze grammar]

nānāratnamayairdivyaiḥ keyūraiḥ kaṭakānvitaiḥ |
bāhubhiḥ kalpavṛkṣasya śākhaughairiva satphalaiḥ || 138 ||
[Analyze grammar]

caturbhiḥ komalairdivyairanvitaḥ parameśvaraḥ |
japākusumasaṃkāśaiḥ śobhitaḥ karapaṃkajaiḥ || 139 ||
[Analyze grammar]

śaṃkhacakragṛhītābhyāmudbāhubhyāṃ virājitaḥ |
varadābhayahastābhyāmitarābhyāṃ nṛkesarī || 140 ||
[Analyze grammar]

śrīvatsakaustubhorasko vanamālāvibhūṣitaḥ |
udyaddinakārābhyāṃ ca kuṇḍalābhyāṃ virājitaḥ || 141 ||
[Analyze grammar]

hārakeyūrakaṭakairbhūṣaṇaiḥ samalaṃkṛtaḥ |
savyāṃgastha śriyāyukto rājate narakesarī || 142 ||
[Analyze grammar]

lakṣmīnṛsiṃhaṃ taṃ dṛṣṭvā devatāḥ samaharṣayaḥ |
ānandāśrujalaiḥ siktā harṣanirbharacetasaḥ || 143 ||
[Analyze grammar]

ānaṃdasiṃdhumagnāste namaścakrurniraṃtaram |
arcayāmāsurātmeśaṃ divyapuṣpasamarpaṇaiḥ || 144 ||
[Analyze grammar]

ratnakuṃbhaiḥ sudhāpūrṇairabhiṣicya sanātanam |
vastrairābharaṇairgaṃdhaiḥ puṣpairdhūpairmmanoramaiḥ || 145 ||
[Analyze grammar]

divyairniveditairdīpairarccayitvā nṛkesarim |
tuṣṭuvuḥ stavanairdivyairnamaścakrurmmuhurmmahuḥ || 146 ||
[Analyze grammar]

tataḥ prasanno lakṣmīśasteṣāmiṣṭānvarāndadau |
tato devagaṇaiḥ sārdhaṃ sarvveśo bhaktavatsalaḥ || 147 ||
[Analyze grammar]

prahlādaṃ sarvadaityānāṃ cakre rājānamavyayam |
āśvāsya bhaktaṃ prahlādamabhiṣicya surottamaiḥ || 148 ||
[Analyze grammar]

dadau tasmai varāniṣṭānbhaktiṃ cāvyabhicāriṇīm |
tato devagaṇaiḥ sarvaiḥ stūyamāno nṛkesarī || 149 ||
[Analyze grammar]

vikīrṇapuṣpavapubhistatraivāṃtaradhīyata |
tataḥ suragaṇāḥ sarve svaṃsvaṃ sthānaṃ prapedire || 150 ||
[Analyze grammar]

punaśca yajñabhāgānsvānbubhujuḥ prītamānasāḥ |
tato devāḥ sagaṃdharvā nirātaṃkābhavaṃstadā || 151 ||
[Analyze grammar]

tasminhate mahādaitye sarva eva praharṣitāḥ |
prahlādastu tadā cakre rājyaṃ dharmeṇa vaiṣṇavaḥ || 152 ||
[Analyze grammar]

hareḥ prasādāllabdhaṃ tu rājyaṃ vaiṣṇavasattamaḥ |
bahubhiryajñadānādyairarcayitvā nṛkesarim || 153 ||
[Analyze grammar]

kāle haripadaṃ prāpa yogigamyaṃ sanātanam |
etatprahlādacaritaṃ ye tu śṛṇvaṃti nityaśaḥ || 154 ||
[Analyze grammar]

te sarvepāpanirmuktā yāsyaṃti paramāṃ gatim |
etatte kathitaṃ devi nṛsiṃhaṃ vaibhavaṃ hareḥ |
śeṣāṃ ca vaibhavāvasthāṃ śṛṇu devi yathākramam || 155 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ sahiṃtāyāmuttarakhaṃḍe umāmaheśvara |
saṃvāde nṛsiṃhaprādurbhāvonāmāṣṭatriṃśadadhikadviśatatamo'dhyāyaḥ || 238 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 238

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: