Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 194 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
evaṃ saṃprārthito viprāstayā bhaktyātidīnayā |
yataścākathayaṃ tadvai tacchṛṇudhvaṃ dayālavaḥ || 1 ||
[Analyze grammar]

nārada uvāca |
mā khidastvaṃ vṛthā bāle samādhāya mano hṛdi |
śrīkṛṣṇacaraṇāṃbhojaṃ smara saukhyaṃ labhiṣyasi || 2 ||
[Analyze grammar]

draupadī ca paritrātā yena kauravakaśmalāt |
pālitā gopasuṃdaryaḥ sa kṛṣṇaḥ kvāpi no gataḥ || 3 ||
[Analyze grammar]

tvaṃ tu bhaktiḥ priyā tasya satataṃ prāṇato'dhikā |
tvayāhūtastu bhagavānyāti nīcagṛheṣvapi || 4 ||
[Analyze grammar]

satyādi triyuge bodho virāgo muktisādhakau |
kalau tu kevalā bhaktirbrahmasāyujyakāriṇī || 5 ||
[Analyze grammar]

iti niścitya vidrūpī svakāṃ gāttvāṃ sasarja ha |
paramānaṃdacinmūrtiḥ svapriyāṃ prītamānasaḥ || 6 ||
[Analyze grammar]

badhvāṃjali tvayā pṛṣṭaḥ kiṃ karomīti vai hariḥ |
tvāṃ tadājñāpayatkṛṣṇo madbhaktānpoṣayeti ca || 7 ||
[Analyze grammar]

aṃgīkṛtaṃ tvayā tadvai prasanno'bhūddharistadā |
muktidāsīṃ dadau tubhyaṃ jñānavairāgya ātmajau || 8 ||
[Analyze grammar]

bhaktānāṃ poṣaṇaṃ nityaṃ vaikuṃṭhasthā karoṣi ca |
bhūmau ca bhaktapoṣāya chāyārūpaṃ samāśritā || 9 ||
[Analyze grammar]

vimukti jñānavairāgyaiḥ saha caivāgatātra hi |
kṛtādidvāparāṃte hi kāle mukti mudāsthitā || 10 ||
[Analyze grammar]

kalau tu saṃkṣayaṃ prāptā pāṣaṃḍāmayapīḍitā |
tvadājñayā gatā śīghraṃ vaikuṃṭhe punareva sā |
smṛtamātrā tvayādyāpi muktirāyāti satvaram || 11 ||
[Analyze grammar]

putrīkṛtya tvayaimau ca svapārśve parirakṣitau |
upekṣātaḥ kalau maṃdau vṛddhau jātau sutau tava || 12 ||
[Analyze grammar]

tathāpi ciṃtāṃ muṃcatvamupāyaṃ ciṃtayāmyaham |
kalinā sadṛśaḥ ko'pi yugo nāsti varānane || 13 ||
[Analyze grammar]

tasmiṃstvāṃ khyāpayiṣyāmi gehe gehe jane jane |
anyadharmāṃstiraskṛtya puraskṛtya mahotsavān || 14 ||
[Analyze grammar]

yadi pravarttaye na tvāṃ tadā dāso harernahi |
tvadanvitāśca ye jīvā bhaviṣyaṃti kalāviha || 15 ||
[Analyze grammar]

pāpino'pi gamiṣyaṃti nirbhayā harimaṃdiram |
yeṣāṃ citte bhavedbhaktiḥ sarvadā premarūpiṇī || 16 ||
[Analyze grammar]

na te paśyaṃti kīnāśaṃ svapne'pyamalamūrttayaḥ |
na preto na piśāco vā rākṣaso vāsuropi ca || 17 ||
[Analyze grammar]

bhaktiyuktamanaskānāṃ sparśane darśane prabhuḥ |
na tapobhirna vedaiśca na jñānenāpi karmaṇā || 18 ||
[Analyze grammar]

harirhi sādhyate bhaktyā pramāṇaṃ tatra gopikāḥ |
nṛṇāṃ janmasahasreṇa bhaktiḥ sukṛtināṃ bhavet || 19 ||
[Analyze grammar]

kalau bhaktiḥ kalau bhaktirbhaktyākṛṣṇaḥ puraḥ sthitaḥ |
bhaktidrohakarā ye ca te sīdaṃti jagattraye || 20 ||
[Analyze grammar]

durvāsā duḥkhamāpannaḥ purā bhaktiviniṃdakaḥ |
alaṃ vṛttairalaṃtīrthairalaṃ yogairalaṃ makhaiḥ || 21 ||
[Analyze grammar]

alaṃ jñānakathālāpairbhaktirekaiva muktidā |
evamuktaṃ mayā sā tu svamāhātmyaṃ niśamya vai || 22 ||
[Analyze grammar]

sarvāṃgaharṣasaṃyuktā māṃ punarvākyamabravīt |
aho nārada dhanyo'si prītiste mayi niścalā || 23 ||
[Analyze grammar]

na kadācinvimuṃcāmi cittaṃ te mayi saṃgatam |
kṛpālunā tvayā sādho madbādhā dhvaṃsitā kṣaṇāt || 24 ||
[Analyze grammar]

putrayoścetanā nāsti mamemau pratibodhaya |
tasyāstadvacanaṃ śrutvā kāruṇyenānvito hyaham || 25 ||
[Analyze grammar]

tayoḥ prabodhanaṃ kartuṃ pravṛttaḥ pāṇinā spṛśan |
mukhaṃ saṃsṛjya karṇāṃte śabdamuccaiḥ samuccaran || 26 ||
[Analyze grammar]

jñāna prabuddhytāṃ śīghraṃ vairāgyapratibudhyatām |
vedavedāṃtaghoṣaiśca gītā pāṭhairmuhurmuhuḥ || 27 ||
[Analyze grammar]

bodhyamānau tadā tena kathaṃcidbodhamāgatau |
netrairanavalokaṃtau jṛṃbhaṃtau sālasāvubhau || 28 ||
[Analyze grammar]

bakavatpalitau prāyaḥ śuṣkakāṣṭhasamāṃgakau |
kṣutkṣāmau tau nirīkṣyaiva punaḥ svāpamupāgatau || 29 ||
[Analyze grammar]

tadā ciṃtāparo'bhūvaṃ kiṃ vidheyaṃ mayeti ca |
aho nidrā kathaṃ yāti vṛddhatvaṃ cānayoḥ param || 30 ||
[Analyze grammar]

ciṃtayannita goviṃdaṃ smarannāsaṃ dvijottamāḥ |
vyomavāṇī tadaivābhūnmā ṛṣe khidyatāmiti || 31 ||
[Analyze grammar]

udyamassaphalaste tu bhaviṣyati na saṃśayaḥ |
etadarthaṃ tu satkarma surarṣe tvaṃ samācara || 32 ||
[Analyze grammar]

tatkarmate'bhidhāsyaṃti sādhavaḥ sādhubhūṣaṇāḥ |
satkarmaṇi kṛte tasminsvapanaṃ vṛddhatānayoḥ || 33 ||
[Analyze grammar]

gamiṣyati kṣaṇādbhaktiḥ sarvataḥ prasariṣyati |
ityākāśavacaḥ spaṣṭaṃ niśamyāpi mayā dvijāḥ || 34 ||
[Analyze grammar]

na jñātaṃ yannabhovāṇyā gopyatvena nirūpitaṃ |
kiṃ tatkarma ca yenaitau bhavato jñānasaṃyutau || 35 ||
[Analyze grammar]

kva bhaviṣyaṃti te saṃtaḥ kathaṃ vakṣyaṃti karma sat |
mayātra kiṃ prakarttavyaṃ yaduktaṃ vyomabhāṣayā || 36 ||
[Analyze grammar]

atha tau tatra saṃsthāpya nirgato'haṃ bahirdvijāḥ |
vṛṃdāraṇyādapṛcchaṃ ca yatra tatra dvijottamān || 37 ||
[Analyze grammar]

vṛttāṃtaṃ sarva evātha śrutvā vismitamānasāḥ |
naivottaraṃ prayacchaṃti hyanabhijñānabhogiraḥ || 38 ||
[Analyze grammar]

asādhyaṃ kecana procurāvijñeyamathāpare |
mūkī babhūvuranye tu ciṃtayānāḥ punaḥ punaḥ || 39 ||
[Analyze grammar]

vedavedāṃtaghoṣaiśca gītāpāṭhairmuhurmuhuḥ |
bodhyamānaṃ trikaṃ tattu nodatiṣṭhadaho vidhiḥ || 40 ||
[Analyze grammar]

yoginā nāradenāpi svayaṃ na jñāyate tu yat |
tatkathaṃ śakyate kartumitarairiha mānuṣaiḥ |
tataściṃtāturaścāhaṃ badarīvanamāgataḥ || 41 ||
[Analyze grammar]

tapaścarāmi cātraiva tadarthaṃ kṛtaniścayaḥ |
tāvaddadarśa purataḥ sanakādyānmunīśvarān |
koṭisūryasamābhāsānuvāca munisattamān || 42 ||
[Analyze grammar]

idānīṃ bhūribhāgena bhavatāṃ darśanaṃ hyabhūt |
tadupāyaṃ mahābhāgā vadaṃtu prītamānasāḥ || 43 ||
[Analyze grammar]

bhavaṃto yogināṃ śreṣṭhā buddhimaṃto bahuśrutāḥ |
kumārā evapaṃcābdāḥ pūrveṣāmapipūrvajāḥ || 44 ||
[Analyze grammar]

sadā vaikuṃṭhanilayā harikīrttanatatparāḥ |
līlāmṛtakathonmattā harismaraṇatatparāḥ || 45 ||
[Analyze grammar]

ato hi kāladuhitā yuṣmānnaiva prabādhate |
yeṣāṃ bhrūbhaṃgamātreṇa dvārapālau hareḥ purā || 46 ||
[Analyze grammar]

daityau bhūtvā trijanmāni punastatsthānamāsthitau |
aśarīragiroktaṃ yatkiṃtatsādhanamucyatām || 47 ||
[Analyze grammar]

anuṣṭheyaṃ yathā yatra prabruvaṃtu kṛpālavaḥ |
bhaktijñānavirāgāṇāṃsukhamutpadyateyathā |
khyātirvaḥ sarvalokeṣu tathā sādhūcyatāṃ budhāḥ || 48 ||
[Analyze grammar]

kumārā ūcuḥ |
mā ciṃtāṃ kuru devarṣe svacitte harṣamāvaha |
upāyaḥ sukhāsādhyo'tra vidyate viśvasaukhyadaḥ || 49 ||
[Analyze grammar]

aho nārada dhanyo'si viraktānāṃ śiromaṇiḥ |
śrīkṛṣṇapremapātrāṇāmagraṇīrvadatāṃ varaḥ || 50 ||
[Analyze grammar]

tvayi citraṃ na devarṣe bhaktisādhanatatpare |
ucitaṃ kṛṣṇadāsānāṃ bhakteḥ saṃcāraṇaṃ bhuvi || 51 ||
[Analyze grammar]

ṛṣibhirbahudhā loke upāyāḥ siddhaye kṛtāḥ |
śramasādhyāśca te sarve prāyaḥ svargaphalapradāḥ || 52 ||
[Analyze grammar]

vaikuṃṭhasādhakaḥ paṃthā gupto lokeṣu varttate |
tasyopadeśakaḥ sādhuḥ prāyo bhāgyena labhyate || 53 ||
[Analyze grammar]

yatte satkarma nirdiṣṭaṃ vyomavācā munīśvara |
tajjñeyamiha sarvajñairjñānayajñaḥ purātanaiḥ || 54 ||
[Analyze grammar]

śrīmadbhāgavatālāpo jñānayajñaḥ śukoditaḥ |
bhaktijñānavirāgāṇāṃ sukhadaḥ pratibhāti naḥ || 55 ||
[Analyze grammar]

kalidoṣā ime sarve śrīmadbhāgavata dhvaneḥ |
prabhītāḥ pralayāyaṃte siṃhaśabdādvṛkā iva || 56 ||
[Analyze grammar]

jñānavairāgyasaṃyuktā bhaktiḥ premarasāvahā |
pratigehaṃ pratijanaṃ sukhakrīḍāṃ kariṣyati || 57 ||
[Analyze grammar]

sūta uvāca |
kumāroktaṃ samākarṇya nāradaḥ prītamānasaḥ |
punaḥ provāca bhagavāṃstadutkarṣaṃ vibhāvayan || 58 ||
[Analyze grammar]

nārada uvāca |
vedavedāṃtaghoṣaiśca gītāpāṭhaiḥ prabodhitam |
nodatiṣṭhattrikaṃ tattu kalidoṣatiraskṛtam || 59 ||
[Analyze grammar]

kathaṃ bhāgavatālāpāttadvibodhamihaiṣyati |
chiṃdaṃtu saṃśayaṃ hyenaṃ bhavaṃto'moghadarśanāḥ || 60 ||
[Analyze grammar]

vilaṃbo nātra karttavyaḥ śaraṇāgatavatsalāḥ |
tataste sanakādyāstu viraktā hyūrddhvaretasaḥ || 61 ||
[Analyze grammar]

siddhāḥ sanātanā viprā nāradaṃ procurādarāt || 62 ||
[Analyze grammar]

kumārā ūcuḥ |
vedopaniṣadāṃ sārājjātā bhāgavatī kathā |
atyuttamā tato bhāti pṛthagbhūtā phalonnatiḥ || 63 ||
[Analyze grammar]

āmūlāgraṃ rasostyeva rasālasya yathā phale |
pṛthagbhūtaṃ tu pānena yathā viśvamanoharaḥ || 64 ||
[Analyze grammar]

yathā dugdhesthitaṃ sarpirna ca svādūpakalpyate |
pṛthagbhūtaṃ tu taddivyaṃ devānāṃ prītivarddhanam || 65 ||
[Analyze grammar]

ikṣuṣvivādimadhyāṃtaṃ śarkarā vyāpya tiṣṭhati |
pṛthagbhūtā tu sā miṣṭā tathā bhāgavatī kathā || 66 ||
[Analyze grammar]

śrīmadbhāgavataṃ nāma purāṇaṃ rasameva hi |
bhaktijñānavirāgāṇāṃ saukhyāyaiva prakāśitam || 67 ||
[Analyze grammar]

kṛṣṇena brahmaṇe nābhikaṃjasthāya hṛdaiva hi |
taccatuḥślokamakhilaṃ brahmaiva pratibhāsate || 68 ||
[Analyze grammar]

tubhyaṃ ca brahmaṇā proktaṃ taccaritranidarśanam |
tvayāpi vyāsadevāya proktaṃ tattāpahānaye || 69 ||
[Analyze grammar]

yadīyasmaraṇātsadyo nirviṇṇo bādarāyaṇaḥ |
cakāra mahadākhyātumātmārāma manoharam || 70 ||
[Analyze grammar]

atra te vismayaḥ kena yena pṛccheḥ punaḥ punaḥ |
śrīmadbhāgavataṃ śāstraṃ kṣamaṃ kṛṣṇānukarṣaṇe || 71 ||
[Analyze grammar]

sūta uvāca |
etanniśamya vacanaṃ samudāhṛtaṃ tu yogīśvaraiḥ sanakamukhyatamairabhīṣṭam |
bhaktyā vidhṛtya caraṇaṃ ca praṇamya mūrdhnā hṛṣṭo jagāda jagadādhinivarttakāṃstān || 72 ||
[Analyze grammar]

nārada uvāca |
saṃdarśanaṃ ca bhavatāṃ vinihaṃtyaghaughaṃ śreyastanoti bhavaduḥkhadavārditānām |
niḥśeṣaśeṣamukhagītakathaikapānātpremaprakāśanakṛte śaraṇaṃ gato vaḥ || 73 ||
[Analyze grammar]

puṇyodayena bahujanmasamarjitena satsaṃgamo yadi bhavetkṛtino janasya |
ajñānahetukṛtamohamahāṃdhakāro naśyettadā hyudayameti mahānvivekaḥ || 74 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasrayāṃ saṃhitāyāmuttarakhaṃḍe |
śrībhāgavatamāhātmye caturnavatyadhikaśatatamo'dhyāyaḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 194

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: