Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 195 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
atha devaṛṣistatra kumārānanumānya ca |
uvāca praṇato vākyaṃ jñānayajña kṛtādaraḥ || 1 ||
[Analyze grammar]

nārada uvāca |
jñānayajñaṃ kariṣyāmi śukaśāstra kathojvalam |
bhakti jñāna virāgāṇāṃ sthāpanārthe prayatnataḥ || 2 ||
[Analyze grammar]

yatra kāryo mayā yajñaḥ sthānaṃ tatkathyatāṃ dvijāḥ |
catvāro yajñavāhāśca yūyameva vṛtā mayā || 3 ||
[Analyze grammar]

kiyadbhirdivasaiḥ śrāvyā śrīmadbhāgavatī kathā |
ko vidhistatra kartavyo jñānayajñaviśāradāḥ || 4 ||
[Analyze grammar]

kumārā ūcuḥ |
śṛṇu nārada vakṣyāmastubhyaṃ yatra kathā nṛṇām |
śṛṇvatāṃ pāparāśighno bhavetpuṇyavibardvinī || 5 ||
[Analyze grammar]

gaṃgādvāra samīpe tu kāmadākhyaṃ puraṃ mahat || 6 ||
[Analyze grammar]

svarṇadyāścottare puṇye taṭamānaṃdanāmakam |
nānāṛṣigaṇairjuṣṭaṃ devasiddhaniṣevitam || 7 ||
[Analyze grammar]

nānā tarulatākīrṇaṃ svacchakomala vālukam |
ramyamekāṃtadeśasthaṃ svarṇapaṃkaja śobhitam || 8 ||
[Analyze grammar]

yatsamīpasthajīvānāṃ kṣetrasyaiva prabhāvataḥ |
mithaḥ saṃsnigdhacittānāṃ vairaṃ cetasi na sthitam || 9 ||
[Analyze grammar]

jñānayajñastvayā tatra karttavyo hi prayatnataḥ |
apūrva rasadātrī ca kathā tatra bhaviṣyati || 10 ||
[Analyze grammar]

vṛṃdāvanapratolisthaṃ jarājīrṇa kalevaram |
sutadvayaṃ puraskṛtya bhaktistatrāgamiṣyati || 11 ||
[Analyze grammar]

yatra bhāgavatī vārtā bhaktistatra sahātmajā |
kṛṣṇakīrtisudhāṃ pītvā taruṇī vā bhaviṣyati || 12 ||
[Analyze grammar]

sūta uvāca |
evamuktvā kumārāste nāradena samaṃtataḥ |
gaṃgādvāre samājagmurjñānayajñāya satvarāḥ || 13 ||
[Analyze grammar]

yadā prāptāstaṭaṃ te tu gaṃgāyā bhārgavarṣabha |
tadā kolāhalaścāsīdbhūrlokādika saptasu || 14 ||
[Analyze grammar]

śrīmadbhāgavatāsvādalaṃpaṭā sāptalaukikāḥ |
dhāvaṃ dhāvaṃ samājagmuḥ prācīnā vaiṣṇavāśca ye || 15 ||
[Analyze grammar]

bhṛgurvasiṣṭhaścyavanaśca gautamo medhātithirdebaladevarātau |
rāmastathāgādhija śākalau ca mṛkaṃḍaputrātrija pippalādāḥ || 16 ||
[Analyze grammar]

yogeśvarau vyāsaparāśarau ca śukādayo bhāgavatapradhānāḥ |
śiṣyairupetā bahuśāstravijñāḥ kṛṣṇāmṛtāsvāda kṛtau pradhānāḥ || 17 ||
[Analyze grammar]

vedāṃtāni ca vedāśca maṃtrāstaṃtrāṇi saṃhitāḥ |
daśasaptapurāṇāni ṣaṭśāstrāṇi tathāyayuḥ || 18 ||
[Analyze grammar]

gaṃgādyāḥ saritastatra puṣkarādi sarāṃsi ca |
kṣetrāṇi ca diśaḥ sarvā daṃḍakādi vanāni ca || 19 ||
[Analyze grammar]

himādayo nagāstatra devagaṃdharvakinnarāḥ |
dvīpāḥ samudrā dikpālāḥ pātālasthāstathāyayuḥ || 20 ||
[Analyze grammar]

dīkṣāyāṃ nāradenātha dattamāsanamuttamam |
kumārā vaṃditā sarve niṣeduḥ kṛṣṇatatparāḥ || 21 ||
[Analyze grammar]

vaiṣṇavāḥ suviraktāśca nyāsino brahmacāriṇaḥ |
mukhyā hyagresthitā steṣāṃ purato nāradaḥ sthitaḥ || 22 ||
[Analyze grammar]

vāmabhāgemunigaṇādakṣiṇecadivaukasaḥ |
vedopaniṣado'nyatratīrthānicabhṛgūdvaha || 23 ||
[Analyze grammar]

jayaśabdonamaḥ śabdaḥśaṃkhaśabdastathaivaca |
babhūvākāśasaṃsparśīghoṣayanvidiśodaśa || 24 ||
[Analyze grammar]

vimānānisamāruhyaprahṛṣṭānākavāsinaḥ |
kalpavṛkṣaprasūnaiścatāṃsabhāṃsamavākiran || 25 ||
[Analyze grammar]

sūtauvāca |
evaṃteṣuniviṣṭeṣubhṛgvādiṣuyathārhataḥ |
śrībhāgavatamāhātmyamūcirenāradāyate || 26 ||
[Analyze grammar]

kumārā ūcuḥ |
śṛṇu nārada vakṣyāmo mahimānaṃ mahādbhutam |
śrīmadbhāgavatākhyasya śāstrasya vidhipūrvakam || 27 ||
[Analyze grammar]

sadā naraiḥ sukṛtibhiḥ sevyā bhāgavatī kathā |
yasyāḥ śravaṇamātreṇa kṛtārthatvaṃ prayāṃti te || 28 ||
[Analyze grammar]

graṃtho 'ṣṭādaśasāhasro dvādaśaskaṃdha saṃyutaḥ |
parīkṣicchukasaṃvādaḥ śrīmadbhāgavatābhidhaḥ || 29 ||
[Analyze grammar]

tāvatsaṃsāracakresminbhramatyajñānamohitaḥ |
yāvatkarṇagataṃnosyācchukaśāstraṃ janasya ca || 30 ||
[Analyze grammar]

kiṃ śrutairbahubhiḥ śāstraiḥ purāṇaiḥ saṃhitāgamaiḥ |
yadi bhāgavataṃ puṃbhirna śrutaṃ bhaktibhāvanaiḥ || 31 ||
[Analyze grammar]

kathā bhāgavatasyāpi nityaṃ bhavati yadgṛhe |
tadgṛhaṃ tīrtharūpaṃ hi nṛṇāṃ pāpavināśanam || 32 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
bhāgavatyāḥ kathāyāśca kalāṃ nārhaṃti ṣoḍaśīm || 33 ||
[Analyze grammar]

tāvatpāpāni tiṣṭhaṃti dehe'sminmunipuṃgava |
yāvanna śrūyate samyakśrīmadbhāgavataṃ naraiḥ || 34 ||
[Analyze grammar]

na gaṃgā na gayā kāśī pratiṣṭhānaṃ na puṣkaraḥ |
kathāyā bhāgavatyāśca samā puṇyaphalena ca || 35 ||
[Analyze grammar]

ślokārddhaṃ ślokapādaṃ vā nityaṃ bhāgavatodbhavam |
paṭhasva svamukhenāpi yadīcchasi bhavakṣayam || 36 ||
[Analyze grammar]

vedādirvedamātā ca pauruṣaṃsūktameva ca |
trayī bhāgavataṃ caiva dvādaśāṣṭākṣarau manū || 37 ||
[Analyze grammar]

dvādaśātmā prayāgaśca kālaḥ saṃvatsarātmakaḥ |
brāhmaṇaścāgnihotraṃ ca surabhirdvādaśī tithiḥ || 38 ||
[Analyze grammar]

tulasī ca vasaṃtartuḥ puruṣottama eva ca |
eteṣāṃ vastuto nāsti pṛthagbhāvo munīśvara || 39 ||
[Analyze grammar]

yaśca bhāgavataṃ śāstraṃ vyākuryādanvahaṃ dvija |
janmakoṭikṛtaṃ pāpaṃ tasya naśyati nārada || 40 ||
[Analyze grammar]

śrutaṃ ca paṭhitaṃ dhyātaṃ śrīmadbhāgavataṃ nṛbhiḥ |
dadāti muktiṃ bhaktiṃ vā tulasyagnyośca sevanam || 41 ||
[Analyze grammar]

aṃtakāle tu saṃprāpte bhayaṃ tyaktvā sudūrataḥ |
śrīmadbhāgavataṃ bhaktyā śṛṇuyādyaḥ sa muktibhāk || 42 ||
[Analyze grammar]

prauṣṭhapadyāṃ ca rākāyāṃ hemasiṃha samanvitam |
alaṃkṛtya dvijāgryāya śrīmadbhāgavataṃ dadet || 43 ||
[Analyze grammar]

bhaktiyukto vimānaśca mitāśī ca jiteṃdriyaḥ |
śrutvāditaḥ sa kṛṣṇasya sāyujyaṃ lokamāpnuyāt || 44 ||
[Analyze grammar]

ājanmamātramapi yena śaṭhena cittaṃ samyaṅniyamya bhuvi kṛṣṇakathā na pītā |
cāṃḍālavacca paśuvadbata tena nītaṃ mithyā svajanma jananī bhṛśamarditā ca || 45 ||
[Analyze grammar]

yairna śrutaṃ bhāgavataṃ purāṇamārādhito no puruṣaḥ purāṇaḥ |
mukhe hutaṃ naiva dharāmarāṇāṃ teṣāṃ vṛthā janma gataṃ narāṇām || 46 ||
[Analyze grammar]

cittaṃ na yasya tu narasya hareḥ kathāyāṃ saṃprīyate duritaduṣṭamasatprasaṃgāt |
dhiktaṃ naraṃ paśusamaṃ bhuvibhārabhūtamevaṃ vadaṃti munayaḥ kila pūrvasiddhāḥ || 47 ||
[Analyze grammar]

durllabhaiva kathā loke śrīmadbhāgavatodbhavā |
koṭijanmasamutthena puṇyenaiva tu labhyate || 48 ||
[Analyze grammar]

tena yoganidhe sādho śrotavyā sātvatī kathā |
pratyahaṃ niyamo nāsti dinānāṃ vastuto dvija || 49 ||
[Analyze grammar]

satyena brahmacaryeṇa yato'sya śravaṇaṃ matam |
tataḥ kalau viśeṣo hi vidhiḥ saptadinātmakaḥ || 50 ||
[Analyze grammar]

manasaścājayādrogātpuṃsāṃ caivāyuṣaḥ kṣayāt |
kalerdoṣabahutvācca saptāhaśravaṇaṃmatam || 51 ||
[Analyze grammar]

manaso nigrahaścaiva niyamācaraṇaṃ tathā |
kartuṃ saptadinaṃ śakyaṃ tato niyamakalpanā || 52 ||
[Analyze grammar]

śraddhayā śravaṇe nityamādyaṃtāvadhi yatphalam |
tatphalaṃ śukadevena saptāhaśravaṇe kṛtam || 53 ||
[Analyze grammar]

yatphalaṃ nāsti tapasā na yogena samādhinā |
anāyāsena tatsarvaṃ saptāha śravaṇāllabhet || 54 ||
[Analyze grammar]

yajñādvratācca tapaso dhyānājjñānācca tīrthataḥ |
śrībhāgavatasaptāha niyamo hyuttamo mataḥ || 55 ||
[Analyze grammar]

yadā kṛṣṇo bhuvaṃ tyaktvā svapadaṃ gaṃtumudyataḥ |
tadājñāyoddhavo dhīmāngoviṃdaṃ vākyamabravīt || 56 ||
[Analyze grammar]

uddhava uvāca |
bhagavanbhavatā sarvaṃ devakāryaṃ prasādhitam |
adhunā gaṃtumicchustvaṃ svaṃpadaṃ tamasaḥ param || 57 ||
[Analyze grammar]

ataściṃtā mamotpannā tvadviyoga bhiyā vibho |
tāmapākuru deveśa tvāmahaṃ śaraṇaṃ gataḥ || 58 ||
[Analyze grammar]

āgato'yaṃ kalirghoro'tra sarve'pi janāḥ khalāḥ |
bhaviṣyaṃti tato nātha kiṃ vidheyaṃ tadādiśa || 59 ||
[Analyze grammar]

iyaṃ bhāravatī bhūmiḥ śaraṇaṃ kiṃ prayāsyati |
tvadanyo dṛśyate nātra trātā syād yadunaṃdana || 60 ||
[Analyze grammar]

ato'smāsu dayāṃ kṛtvā tiṣṭhātraiva dayānidhe |
sādhūnāṃ rakṣaṇāyaiva tvamāvirabhavaḥ prabho || 61 ||
[Analyze grammar]

nirguṇo'pi nirākāraḥ saccidānaṃdavigrahaḥ |
tvadviyogena te bhaktāḥ kathaṃ sthāsyaṃti bhūtale || 62 ||
[Analyze grammar]

nirguṇopāsane kaṣṭamato'smaddhitamācara |
sūta uvāca |
ityuddhavavacaḥ śrutvā ciṃtayitvā kṣaṇaṃ hariḥ || 63 ||
[Analyze grammar]

dadau bhāgavataṃ tasmai kṛpayā parayā yutaḥ |
nijaṃ tejaḥ samādhāya śrīmadbhāgavate dvija || 64 ||
[Analyze grammar]

datvoddhavāya bhagavānsvakīyaṃ padamāviśat |
teneyaṃ vāṅmayī mūrtirvarttate śrīhareriha || 65 ||
[Analyze grammar]

sevanātsatataṃ cāsyāḥ pāpaṃ naśyennṛṇāṃ kṣaṇāt |
saptāhaśravaṇaṃ tena kathitaṃ sarvato'dhikam || 66 ||
[Analyze grammar]

śrotā vaktā pṛcchakaśca yāṃti tanmayatāṃ dvija |
duḥkhadāridrya daurbhāgya pāpa prakṣālanāya ca || 67 ||
[Analyze grammar]

kāmakrodha jayārthaṃ ca kalau bhāgavataṃ kṣamam |
anyathā vaiṣṇavī māyā devānāmapi durjayā |
kathaṃ nivartate puṃsāṃ śrīmadbhāgavataṃ vinā || 68 ||
[Analyze grammar]

sūta uvāca |
ityevamuktvā māhātmyaṃ śrīmadbhāgavatasya te |
kathāṃ bhāgavatīṃ divyāṃ pravaktumupacakramuḥ || 69 ||
[Analyze grammar]

vedopaniṣadāṃ sāre śrīmadbhāgavate dvijaiḥ |
ārabhyamāṇe tatraiva bhaktirāvirabhūtkṣaṇāt || 70 ||
[Analyze grammar]

premānvitā cārutanurmudānvitau sutau gṛhītvā taruṇau svadorbhyām |
śrīkṛṣṇa goviṃda hare murāre nātheti nāmāni muhurvadaṃtī || 71 ||
[Analyze grammar]

tāmāgatāṃ bhāgavatārthabhūṣāṃ sucāruveṣāṃ dadṛśuḥ sadasyāḥ |
vyatarkayaṃścāpi kathaṃ kutāsau kāstīti sarve'pi suvismitākṣāḥ || 72 ||
[Analyze grammar]

tataḥ kumārā jagaduḥ kṛtārthā kathārthato niṣpatitādhuneyam |
evaṃ giraḥ sā sasutā niśamya jagāda namrābjabhuvaḥ kumārāt || 73 ||
[Analyze grammar]

bhaktiruvāca |
bhavadbhiradyaiva kṛtāsmi puṣṭā kalau praṇaṣṭāpi kathārasena |
tiṣṭhāmi kutrāhamabhīṣṭamābhyāṃ sahāspadaṃ mahyamupādaśadhvam || 74 ||
[Analyze grammar]

sūta uvāca |
tadvākyamākarṇya vidheḥ kumārā vicārya samyakpraṇidhāya citte |
ucuśca bhaktiṃ bhavarogahartrīṃ premaikadātrīṃ haribhaktibhājām || 75 ||
[Analyze grammar]

kumārā ūcuḥ |
bhakteṣu goviṃda parāyaṇeṣu sādhuṣvatho dīnadayā pareṣu |
mano niyamyotpathasaṃpravṛttaṃ kṛtvaikatānaṃ haripādapadme || 76 ||
[Analyze grammar]

tato hi doṣāḥ kalijā ime tvāṃ draṣṭuṃ na śaktāḥ prabhavopi loke |
kalau tvamekaiva jagaddhitāya bhaviṣyase nārada saṃpraṇītā || 77 ||
[Analyze grammar]

sakalabhuvanamadhye nirdhanāścātidhanyā nivasati hṛdi yeṣāṃ śrīharerbhaktirekā |
harirapi nijalokaṃ satvaraṃ saṃvihāya praviśati hṛdi yeṣāṃ premasūtrāpinaddhaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 195

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: