Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
kaḥ pitṛvyaḥ siṃdhusūnoḥ kiṃ vṛttaṃ tasya vigrahe |
yuyudhe sa kathaṃ daityastanme kathaya nārada || 1 ||
[Analyze grammar]

nārada uvāca |
śṛṇu tvaṃ nṛpaśārdūla pitṛvyaḥ kṣīrasāgaraḥ |
jālaṃdharasya taṃ devaiḥ pramathya dhanamāhṛtam || 2 ||
[Analyze grammar]

śrīcaṃdrāmṛtanāgāśvapūrvaṃ tasya surāsuraiḥ |
tacchrutvā vigrahaṃ cakre devairjālaṃdharo'suraḥ || 3 ||
[Analyze grammar]

kadācitpreṣayāmāsa dūtaṃ durvāraṇaṃ balī |
śikṣayitvā tu vaktavyaṃ deveṃdrabhavanaṃ prati || 4 ||
[Analyze grammar]

atha syaṃdanamāruhya yayau durvāraṇo divi |
praveṣṭukāmo bhavanaṃ dvārasthairdvāri nivāritaḥ || 5 ||
[Analyze grammar]

dūta uvāca |
jālaṃdharasya dūto'haṃ āgataḥ śakrasaṃnidhau |
gatvā tatra bhavaṃto māṃ vijñāpayitumarhatha || 6 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā tadaiva tu śacīpatim |
gatvā ca praṇipatyāha dūto devāgato bhuvaḥ || 7 ||
[Analyze grammar]

dauvāriko maheṃdreṇa pratyukto dūtamānaya |
haste gṛhītvā taṃ dūtaṃ vāsavāṃtikamānayat || 8 ||
[Analyze grammar]

durvāraṇo devasabhāṃ praviṣṭaḥ pravyalokayat |
hariṃ devaistu yastriṃśatkoṭibhiḥ pariveṣṭitam || 9 ||
[Analyze grammar]

svarṇasiṃhāsanaṃ divyaṃ cāmarānilasevitam |
śacīpremarasotphullanayanābjasahasrakam || 10 ||
[Analyze grammar]

durvāraṇo'tha deveśaṃ vilokya guruṇā saha |
praṇanāmātmagarveṇa prahasannayanaśriyam || 11 ||
[Analyze grammar]

nirdiṣṭamāsanaṃ bheje dūto jālaṃdharasya saḥ |
kasya tvaṃ kena kāryeṇa prāptaḥ prāheti taṃ hariḥ || 12 ||
[Analyze grammar]

dūto jālaṃdharasyāhaṃ sa jagāda puraṃdaram |
sa rājā sarvalokānāṃ tasyājñāṃ śṛṇu manmukhāt || 13 ||
[Analyze grammar]

pitṛvyo mama dugdhābdhistvayā kasmādviloḍitaḥ |
maṃdarādrividhānena hṛtaṃ kośaṃ mahādhanam || 14 ||
[Analyze grammar]

śrīcaṃdrāmṛtanāgāśvaṃ tanmaṇiṃ vidrumādikam |
dehi sarvaṃ tathā svargaṃ śīghraṃ tyaja puraṃdara || 15 ||
[Analyze grammar]

sa tvaṃ madvacanāttūrṇaṃ kuru sarvaṃ yathocitam |
taṃ kṣamāpaya bhūpāla yadi jīvitumicchasi || 16 ||
[Analyze grammar]

atha prahasya maghavā prāha durvāraṇaṃ prati |
śṛṇu dūta samāsena siṃdhormathanakāraṇam || 17 ||
[Analyze grammar]

purā himavataḥ sūnurmaināko nāma me ripuḥ |
sa kukṣau vidhṛtastena sāgareṇa jaḍena ca || 18 ||
[Analyze grammar]

dagdhaṃ carācaraṃ yena vahninā hayarūpiṇā |
sa cāpi vidhṛtastena sāgareṇa durātmanā || 19 ||
[Analyze grammar]

dharmadviṣāṃ dānavānāmasau vai āśrayaḥ prabhuḥ |
nityaṃ dadhi ghṛtaṃ kṣīraṃ dānavebhyaḥ prayacchati || 20 ||
[Analyze grammar]

ataevāyamasmābhiḥ durvāraṇa viloḍitaḥ |
daṃḍitaśca gataśrīko devairatha purātanaiḥ || 21 ||
[Analyze grammar]

śṛṇu dūta sabaṃdhena mama vipreṇa śoṣitaḥ |
kuṃbhodbhavena kiṃcaiṣa duḥsaṃge naiva bādhyate || 22 ||
[Analyze grammar]

so'pi yuddhārthamasmābhiḥ sarvasainyena saṃvṛtaḥ |
āgamiṣyati vai nāśaṃ gamiṣyati tadaiva hi || 23 ||
[Analyze grammar]

itīrayitvā virarāma vṛtrahā saritpaterātmajadūtamuccakaiḥ |
śaśaṃsa cāgatya samudrasūnordeveśvareṇoktamaśeṣamāditaḥ || 24 ||
[Analyze grammar]

nārada uvāca |
maheṃdra vacanaṃ śrutvā nijadūtamukhena ca |
samudrasūnuḥ saṃkruddhaḥ sarvaṃ sainyaṃ samāhvayat || 25 ||
[Analyze grammar]

rasātalasthitā daityāḥ ye ca bhūtalavāsinaḥ |
āyayuḥ sabalāstatra jālaṃdharamathājñayā || 26 ||
[Analyze grammar]

prayāṇaprakrame siṃdhusūnoḥ sainyasya garjitaiḥ |
sphuṭaṃti nabhaso rājanpātālamakhilā diśaḥ || 27 ||
[Analyze grammar]

hayanāgoṣṭravadanā biḍālamukhabhīṣaṇāḥ |
vyāghrasiṃhākhuvadanā vidyutsadṛśalocanāḥ || 28 ||
[Analyze grammar]

sarpakeśā mahādehāḥ kecitkhaṅgatanūruhāḥ |
anye ca paridhāvaṃti garjaṃti jaladasvanaiḥ || 29 ||
[Analyze grammar]

rathagajahayapattisaṃkulaṃ samaravinodakadaṃba bhāsuram |
abjaśatasahasrakoṭināyakaṃ balamakhilaṃ ca tadā rarāja rājan || 30 ||
[Analyze grammar]

śatayojanavistīrṇaṃ vimānaṃ haṃsakoṭibhiḥ |
yuktaṃ bhūtisahasraughaṃ sarvavastuprapūritam || 31 ||
[Analyze grammar]

tadvimānaṃ samāruhya sadyo jālaṃdharo yayau |
madhyāhne maṃdaraṃ prāptaḥ prathame'hni balaiḥ saha || 32 ||
[Analyze grammar]

khaṃḍitaṃ śibikāvāhairdalitaṃ bhūrikuṃjaraiḥ |
dvitīye divase meruṃ saṃprāpto balasaṃyutaḥ || 33 ||
[Analyze grammar]

ilāvṛtte tu śikhare tasthau tatkaṭakaṃ mahat |
atha daityādhipairbhagnaṃ khāṃḍavaṃ naṃdanaṃ vanam || 34 ||
[Analyze grammar]

śikharāṇi viśīrṇāni merordānavapuṃgavaiḥ |
saṃtānakeṣu vṛkṣeṣu baddhā hiṃdolamaṃcakān || 35 ||
[Analyze grammar]

siddhāṃganābhiḥ sahitā remire daityapuṃgavāḥ |
kucakuṃkumatāṃbūla caṃdanāgarubhūṣaṇaiḥ || 36 ||
[Analyze grammar]

keśapāśacyutaiḥ puṣpaiḥ meroḥ saṃpūritā nadī |
sumeroḥ pūrvadigbhāgo gajaistasya vighaṭṭitaḥ || 37 ||
[Analyze grammar]

dakṣiṇaṃ ca rathaiśceruruttaraṃ paścimaṃ bhaṭaiḥ |
atha prasthāpayāmāsa daityāñjāladharo'suraḥ || 38 ||
[Analyze grammar]

maheṃdraśikharaṃ cānye yayurduṃdubhiniḥsvanaiḥ |
rājarājapurīṃ bhaṃktvā yamasya varuṇasya ca || 39 ||
[Analyze grammar]

anyeṣāṃ lokapālānāmāyayuste'marāvatīm |
athotpātābhavannāke divyabhaumāṃtarikṣagāḥ || 40 ||
[Analyze grammar]

rajaḥ papāta bahulaṃ tamastomo vijṛṃbhate |
tadā papāta kuliśaṃ karādiṃdrasya niṣprabham || 41 ||
[Analyze grammar]

dṛṣṭvā nimittāni bhayāvahāni nāke maheṃdro gurumityuvāca |
kiṃ kurmahe kaṃ śaraṇaṃ ca yāmastaṃ paśya yuddhaṃ samupasthitaṃ ca || 42 ||
[Analyze grammar]

tato vācaspatirvākyamuvāca tridaśādhipam |
caraṇau pāhi śaraṇaṃ viṣṇorvaikuṃṭhavāsinaḥ || 43 ||
[Analyze grammar]

ityukto guruṇā devaiḥ sākaṃ vaikuṃṭhamaṃdiram |
jagāmākhaṃḍalaḥ śīghraṃ śaraṇaṃ kaiṭabhadviṣaḥ || 44 ||
[Analyze grammar]

śaśaṃsa vāsudevāya vijayo dvārapālakaḥ |
jālaṃdharabhayatrastāḥ sarve devāḥ samāgatāḥ || 45 ||
[Analyze grammar]

śrīruvāca |
na vadhyo'sau mama bhrātā devārthe yudhyatā tvayā |
śāpito deva matprītyā vadhārho na bhaviṣyati || 46 ||
[Analyze grammar]

iti śrīvacanaṃ śrutvā viṣṇustrailokyapālakaḥ |
athāruroha garuḍaṃ pakṣakṣepāvṛtāṃbaram || 47 ||
[Analyze grammar]

vaikuṃṭhabhavanāttūrṇaṃ nirgatastridaśānhariḥ |
jālaṃdharabhayatrastāngatakāṃtīnathaikṣata || 48 ||
[Analyze grammar]

dadṛśuste surāḥ sarve hariṃ sāṃdraghanopamam |
śārṅgaśaṃkhagadāpadmavibhūṣitacaturbhujam || 49 ||
[Analyze grammar]

stotraṃ paṭhitvā purataḥ prāheṃdraḥ saritāṃpateḥ |
jālaṃdhareṇātmajena bhagnaṃ deva triviṣṭapam || 50 ||
[Analyze grammar]

tadiṃdravacanaṃ śrutvā'bhayaṃ datvā divaukasām |
vijetumasuraṃ devaiḥ saha reje surāṃtakṛt || 51 ||
[Analyze grammar]

athānītaṃ mātalinā rathamāruhya vāsavaḥ |
vāsudevasya purataḥ prayayau vidhṛtāśaniḥ || 52 ||
[Analyze grammar]

vāmatastridaśāḥ sarve savyataśca samāyayau |
svāhāpriyo dakṣiṇataḥ sa ca meṣaṃ samāsthitaḥ || 53 ||
[Analyze grammar]

āruhyairāvataṃ nāgaṃ jayaṃtaḥ śakranaṃdanaḥ |
uccaiḥśravasamiṃdraśca ubhau bhagavataḥ puraḥ || 54 ||
[Analyze grammar]

dhātāryamā ca mitraśca varuṇoṃśo bhagastathā |
iṃdro vivasvānpūṣā ca parjanyo daśamaḥ smṛtaḥ || 55 ||
[Analyze grammar]

tatastvaṣṭā tato viṣṇū reje dhanyo jaghanyajaḥ |
ityete dvādaśādityā iṃdrasya purataḥ sthitāḥ || 56 ||
[Analyze grammar]

vīrabhadraśca śaṃbhuśca giriśaśca mahāyaśāḥ |
ajaikapādahirbudhnyaḥ pinākī cāparājitaḥ || 57 ||
[Analyze grammar]

bhuvanādhīśvaraścaiva kapālī ca viśāṃpate |
sthāṇurbhagaśca bhagavānrudrā ekādaśa smṛtāḥ || 58 ||
[Analyze grammar]

śvasanaḥ sparśano vāyuranilo mārutastathā |
prāṇāpānau sajīvau ca maruto'ṣṭau tadagrataḥ || 59 ||
[Analyze grammar]

vivasvānapi tanmadhye yayau dvādaśamūrtibhiḥ |
dhanadaḥ śibikārūḍhaḥ kiṃnareśo yayau tadā || 60 ||
[Analyze grammar]

rudrāśca vṛṣabhārūḍhā māruto mṛgavāhanaḥ |
yayuḥ sainyasya purataḥ triśūlaparighāyudhāḥ || 61 ||
[Analyze grammar]

gaṃdharvāścāraṇā yakṣāḥ piśācoraga guhyakāḥ |
sarvasainyasya purataḥ sarvaśastrabhṛto yayuḥ || 62 ||
[Analyze grammar]

pūrvāparau toyarāśī samākrāṃtau ca sainikaiḥ |
tasminsasāra bhūmirāṭvarāhavapuṣā hariḥ || 63 ||
[Analyze grammar]

svargādāgatya vegena daityasainyajighāṃsayā |
sumeroruttaro bhāgaḥ surasainyena saṃvṛtaḥ || 64 ||
[Analyze grammar]

senābhārodbhutakarastasthau jālaṃdharasya ca |
āśritya dakṣiṇaṃ bhāgaṃ tūrṇaṃ kanakaśṛṃgataḥ || 65 ||
[Analyze grammar]

ahorātreṇa vihitā varṣe tasminnilāvṛte |
merumaṃdarayormadhye yuddhabhūmiḥ pratiṣṭhitā || 66 ||
[Analyze grammar]

tatrātmajayadāṃ bhūmiṃ kaviproktāṃ mudāyutāḥ |
jagmuste dānavāstūrṇaṃ guruproktāṃ yayuḥ surāḥ || 67 ||
[Analyze grammar]

rathapravīraiḥ paritaśca saṃplavairgajairghanākāramadapravāhibhiḥ |
aśvairanaṃtairgaruḍāgragāmibhiḥ padātibhiḥ sāraṇabhūrbhṛtā babhau || 68 ||
[Analyze grammar]

tato vāditranirghoṣaḥ senayorubhayorabhūt |
kolāhalaśca vīrāṇāmanyonyamabhigarjatām || 69 ||
[Analyze grammar]

atha dānavadevānāṃ saṃgrāmo'bhūdbhayāvahaḥ |
sarvasainyasya saṃmardo yathā tribhuvanakṣayaḥ || 70 ||
[Analyze grammar]

bhayakrāṃtā mahāśrāṃtā śrutirvilapatī muhuḥ |
svarathākārarahitaṃ śaraiḥ saṃpūritaṃ tadā || 71 ||
[Analyze grammar]

romāṃcitā babhau dyauśca rajovastraṃ vidhunvatī |
raudrairvihaṃgamārāvaistrāsādākraṃdatīva hi || 72 ||
[Analyze grammar]

deveṃdreṇa tadājñaptā meghāḥ saṃvartakādayaḥ |
gajānuccaiḥ samāruhya te'surānyuyudhurmṛdhe || 73 ||
[Analyze grammar]

devānāmaśvārohāśca jātā gaṃdharvakinnarāḥ |
rathinaḥ sādhyasiddhāśca gajino yakṣacāraṇāḥ || 74 ||
[Analyze grammar]

padātinaḥ kiṃpuruṣāḥ pannagāḥ pavanāśanāḥ |
rogāṇāmadhipo rājanyakṣmā ca yamanāyakaḥ || 75 ||
[Analyze grammar]

tatra dānavarogāṇāṃ saṃgrāmo'bhūtsudāruṇaḥ |
patitā luluṭhurbhūmau daityāḥ śūlajvarāmayaiḥ || 76 ||
[Analyze grammar]

dānavairnihatā rogāḥ petuḥ samaramūrddhani |
palāyāṃcakrire kecitvyādhayo bhūdharānprati || 77 ||
[Analyze grammar]

auṣadhyastatra sahajā vaiśalyakaraṇīmukhāḥ |
tābhirviśalyāḥ sainyeṣu yuyudhuryamakiṃkarāḥ || 78 ||
[Analyze grammar]

dānavairnihatāḥ sarve śaramudgarapaṭṭiśaiḥ |
padātayaḥ pattigaṇaiḥ khaṅgaistīkṣṇaiḥ paraśvadhaiḥ || 79 ||
[Analyze grammar]

koṭiśo jaghnuranyonyaṃ rudhirāruṇavigrahāḥ |
aśvacārā hayaistūrṇaiścikṣipurgagane tadā || 80 ||
[Analyze grammar]

saṃśliṣya jaghnuranyonyaṃ rudhirāruṇavigrahāḥ |
samūho rathināṃ bhīmo rathaughaiśchādya medinīm || 81 ||
[Analyze grammar]

vivyadhurniśitairbāṇairdhanurmuktairmahārathān |
madakṣīṇakapolāṃgāḥ karairbaddhā karāndṛḍham || 82 ||
[Analyze grammar]

gajānpratigajāḥ kruddhāḥ pātayaṃti mahītale |
kopi daityo rathaṃ dorbhyāmutkṣipyotthāya khaṃ yayau || 83 ||
[Analyze grammar]

aśvacārānhayānnāgānpātayāmāsa bhūtale |
skaṃdhe gṛhītvā tarasā yayau jālaṃdharaṃ prati || 84 ||
[Analyze grammar]

kakṣayorvai gajau gṛhya tṛtīyaṃ jaṭharopari |
caturthaṃ mastake gṛhya raṇe dhāvati kaścana || 85 ||
[Analyze grammar]

utpāṭya kośataḥ khaṅgaṃ vidhūya vimalāṃbaram |
yayau sahasraśo devānpātayitvā raṇe'suraḥ || 86 ||
[Analyze grammar]

kācitpīnastanī tanvī khecarīrati laṃpaṭā |
āgatya gaganāttūrṇaṃ ninye daityaṃ raṇāṃgaṇāt || 87 ||
[Analyze grammar]

cucuṃba sā tadvadanaṃ tīkṣṇanārācakīlitam |
devasainyaṃ tato baddhvā kālanemirnanartta ha || 88 ||
[Analyze grammar]

tato janārdanaḥ kruddho niryayau kālaneminam |
yamo durvāraṇaṃ vīraṃ svarbhānuścaṃdrabhāskarau || 89 ||
[Analyze grammar]

ketuṃ vaiśvānaro devo yayau śukraṃ bṛhaspatiḥ |
āśvinau saṃyatau tatra daityamaṃgāraparṇakam || 90 ||
[Analyze grammar]

saṃhrādaṃ śakraputraśca nirhrādaṃ dhanado yayau |
niśuṃbhaścāvṛto rudraiḥ śuṃbho vasubhirāhave || 91 ||
[Analyze grammar]

meghākāraṃ sthitaṃ jaṃbhaṃ viśvedevāḥ samāyayau |
vāyavo vajraromāṇamatha mṛtyurmayaṃ yayau || 92 ||
[Analyze grammar]

namuciṃ vāsavo vyagraṃ śaktihasto'bhyadhāvata |
anyairapi surairdaityāḥ svasvavīryasamairvṛtāḥ || 93 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe yudhiṣṭhiranāradasaṃvāde devadānavayuddhaṃnāma paṃcamodhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 5

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: