Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
krameṇa varddhamāno'sau bālyabhāve sa bālakaḥ |
nipatya mārutotsaṃge sāgaraṃ prati dhāvati || 1 ||
[Analyze grammar]

ānīya cakre sa ca paṃjarasthānkrīḍāparaḥ kesariṇāṃ kiśorān |
siṃhādinebhādini yuddhamevaṃ yudhopayogīva tadīya vīryam || 2 ||
[Analyze grammar]

tasmādākāśamutpatya khecarānpātayedbhuvi |
garjitairbhīṣayāmāsa svargaṃ hi saha sāgaram || 3 ||
[Analyze grammar]

samudrāṃtargataṃ sarvaṃ satvajātaṃ tu pārthiva |
grastaṃ siṃdhusuteneti tadbhayācchannatāṃ gatam || 4 ||
[Analyze grammar]

dṛṣṭvā niḥsatvakaṃ toyaṃ tadbhayādvaḍavānalaḥ |
nijadeśaṃ parityajya praviveśa himālayam || 5 ||
[Analyze grammar]

sa bālatvaṃ parityajya krameṇārṇavanaṃdanaḥ |
tato navaṃ vayaḥ prāpya vikrameṇākramaddivam || 6 ||
[Analyze grammar]

ekadā pitaraṃ prāha samudraṃ siṃdhunaṃdanaḥ |
mannivāsocitaṃ sthānaṃ dehi tātātivistṛtam || 7 ||
[Analyze grammar]

saṃbuddhya vacanaṃ sūnoḥ sa jagāda mahārṇavaḥ |
putra dāsyāmyahaṃ rājyaṃ tava vā bhuvi durllabham || 8 ||
[Analyze grammar]

anaṃtaraṃ daityaguruḥ samudraṃ bhārgavo gataḥ |
tamāgataṃ vilokyābdhirvidhinā samapūjayat || 9 ||
[Analyze grammar]

atha nadipatidatte prāptasauṃdaryaniryanmaṇimahasi sa tasminnāsane sanniviṣṭaḥ |
ruciraruci sumeroḥ suṃdare śṛṃgabhāge kamalajaiva kāṃtiṃ kiṃciduccairjahāra || 10 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā vyājahārārṇavaḥ kavim |
diṣṭyā tavātrāgamanaṃ vada kiṃ karavāṇyaham || 11 ||
[Analyze grammar]

tadā daityakulācāryaḥ prāha taṃ sāgaraṃ kaviḥ |
kiṃ tena jātu jātena māturyauvanahāriṇā || 12 ||
[Analyze grammar]

prarohati nayaḥ svasya vaṃśasyāgre dhvajo yathā |
tavātmajo vikrameṇa trailokyaṃ bhokṣyati dhruvam || 13 ||
[Analyze grammar]

jaṃbūdvīpe mahāpīṭhaṃ yoginīgaṇasevitam |
āplāvitaṃ tvayedānīṃ muṃca jālaṃdharālayam || 14 ||
[Analyze grammar]

tatra rājyaṃ prayacchāsmai tanayāya mahārṇava |
ajeyaścāpyavadhyaśca tatrastho'yaṃ bhaviṣyati || 15 ||
[Analyze grammar]

evamukto'rṇavaḥ prītyā bhārgaveṇātha līlayā |
apāsarpatsutaprītyai jale sthalamadarśayat || 16 ||
[Analyze grammar]

śatayojanavistīrṇamāyataṃ ca śatatrayam |
deśaṃ jālaṃdharaṃ puṇyaṃ tasya nāmnaiva viśrutam || 17 ||
[Analyze grammar]

daityavaryaṃ samāhūya mayaṃ provāca sāgaraḥ |
puraṃ jālaṃdhare pīṭhe kuru jālaṃdharāya vai || 18 ||
[Analyze grammar]

aṃbhodhinaivamuktastu cakre ratnamayaṃ puram |
prākāragopuradvāraṃ sopānagṛhabhūmikam || 19 ||
[Analyze grammar]

yatreṃdranīlasaṃbaddhaprāsādatala saṃsthitāḥ |
menire jaladodyogaṃ tāṃḍavasthāḥ śikhaṃḍinaḥ || 20 ||
[Analyze grammar]

yatra pravālamāṇikya bhavanotthā marīcayaḥ |
sevyaṃte śakunaiścūtarucirāṃkuraśaṃkayā || 21 ||
[Analyze grammar]

yatra kāṃcanaharmyeṣu tviṣo vahniṣu kātarāḥ |
vilokya prapalāyaṃte dāvaśaṃkāḥ śikhaṃḍinaḥ || 22 ||
[Analyze grammar]

yatra sphaṭikaśālottha prabhāsaṃ miśritā diśaḥ |
vibhāṃti maṃdarodbhrāṃtāḥ saphenārṇavasaṃnibhāḥ || 23 ||
[Analyze grammar]

yatra mohaṃ svaharmyeṣu vibhātālokasaṃsthitāḥ |
cakrire lalanāḥ pūrṇasāṃdhyacaṃdropamānanāḥ || 24 ||
[Analyze grammar]

yatrendra nīpa kādaṃba pavanodyānamoditāḥ |
cittaṃ viśaṃtyo nārīṇāṃ cakrire mohanajvaram || 25 ||
[Analyze grammar]

yatra lekhyagataṃ nṝṇāṃ vilokya surataṃ janaḥ |
saṃyāti dviguṇaṃ nūnaṃ nijakāṃtāratodyamaḥ || 26 ||
[Analyze grammar]

yatra vātāyanoddhūta dhūpadhūmasya lekhayaḥ |
nabho babhūva tadgaṃgākāliṃdīsaṃgamopamam || 27 ||
[Analyze grammar]

yatrānekagṛhodbhūta prabhayā sakalaṃ nabhaḥ |
vibhātīṃdrāyudhākīrṇaṃ śaranmegha ivonnataḥ || 28 ||
[Analyze grammar]

yatrāniśaṃ bhramabhrāṃtāḥ sūryavāhāḥ prapīḍitāḥ |
viśrāmaṃ yāṃti madhyāhne prāsādaśirasi sthitāḥ || 29 ||
[Analyze grammar]

yatrakutraca harmyeṣu bibhratyo mālatīsrajaḥ |
rātrau saṃbhūtanakṣatrā iva rejurvarāṃganāḥ || 30 ||
[Analyze grammar]

yatra hāṭakahiṃdola śṛṃkhalāgharṣaṇodbhavaḥ |
cakāra suṃdarīṃ śabdaḥ sphuṭaṃ merubhuvobhuvam || 31 ||
[Analyze grammar]

sākaṃ saridbhiḥ putrasyośanasā saha sāgaraḥ |
tatrābhiṣekamakarodvāditrairnija garjitaiḥ || 32 ||
[Analyze grammar]

yāḥ skaṃdasya jagāda tārakajaye devaḥ svayaṃbhūḥ svayaṃ svaḥ sāmrājyamahotsave'pi ca śacīkāṃtasya vācaspatiḥ |
tābhiścitraviṃriṃci vaktrasarasī haṃsībhirāśāsmahe vāṇībhirvasudhāvivāhasamaye maṃtrotsavairmaṃgalam || 33 ||
[Analyze grammar]

mahāpadmasahasraṃ tu sainyamātmodarodbhavam |
jālaṃdharāya putrāya dadau bhīmaṃ mahodadhiḥ || 34 ||
[Analyze grammar]

jālaṃdharāya śukro'pi prītyā vidyāṃ nijāṃ dadau |
mṛtasaṃjīvanīṃ nāmnā māyāṃ rudravimohinīm || 35 ||
[Analyze grammar]

śastrāstravidyā anyāśca vidhinā abdhisūnave |
yadanyatsakalaṃ tasmai vyākhyātaṃ kavinā tadā || 36 ||
[Analyze grammar]

tato jālaṃdharaṃ putramabhiṣicyārṇavo yayau |
svasthānaṃ divyadehena nadībhiḥ parivāritaḥ || 37 ||
[Analyze grammar]

dṛṣṭvā jālaṃdharo divyapuraṃ gopuramaṃḍitam |
vyacaratsaha śukreṇa dvijasaṃghaiḥ supūjitaḥ || 38 ||
[Analyze grammar]

etasminnaṃtare daityāḥ pātālasthā mahābalāḥ |
prāptā jālaṃdharaṃ sarve kālanemipurogamāḥ || 39 ||
[Analyze grammar]

tato mahābalā vīrā balaṃ kṣīrodasaṃnibham |
tasya śuṃbhāsuraṃ daityaṃ senāpatimakalpayan || 40 ||
[Analyze grammar]

balaṃ svavaśagaṃ kṛtvā kṛtvā bhuvi sthiraṃ jalam |
jālaṃdharastadā rājyaṃ pitṛdattaṃ cakāra saḥ || 41 ||
[Analyze grammar]

atrāṃtare'psarāḥ kācitsvarṇetyāsītpurā divi |
tasyāḥ krauṃcaprasādena vṛṃdānāma sutābhavat || 42 ||
[Analyze grammar]

dhātrā vibhavasaṃyuktaṃ sauṃdaryaṃ yatkṛtaṃ pṛthak |
tattadekagataṃ draṣṭuṃ vṛṃdāgātraṃ vinirmitam || 43 ||
[Analyze grammar]

tāṃ vṛṃdāmaticārvaṃgīṃ pramadāṃ janamohinīm |
svarṇā jālaṃdharasyārthe dadau śukrāya yācate || 44 ||
[Analyze grammar]

śukra uvāca |
kaṃdarpasya jagannetra śastreṇāścaryakāriṇā |
rūpeṇānena raṃbhoru dīrghāyuḥ sukhinī bhava || 45 ||
[Analyze grammar]

nirmāya svayameva vismitamanāḥ sauṃdaryasāreṇa yaṃ |
svavyāpārapariśramasya kalaśaṃ vedhāḥ samāropayat |
kaṃdarpaṃ puruṣaṃ striyo vidadhate yasminna dṛṣṭe sati draṣṭavyāvadhi |
rūpamāpnuhi patiṃ taṃ dīrghanetraṃ bhaṭam || 46 ||
[Analyze grammar]

upayeme vivāhena gāṃdharveṇārṇavātmajaḥ |
vṛṃdāṃ tau daṃpatī jātau janānaṃdakarau nṛpa || 47 ||
[Analyze grammar]

caṃcalatvaṃ parityaktaṃ tayā jālaṃdharo'pi hi |
vṛttena vṛddhakāryeṇa cakame na parastriyam || 48 ||
[Analyze grammar]

kadācitsa sabhāsīno dṛṣṭvā rāhuṃ śirohṛtam |
kasmātkāyārddhaśeṣo'yaṃ iti papraccha bhārgavam || 49 ||
[Analyze grammar]

sa tasya kathayāmāsa pūrvavṛttāṃtamāditaḥ |
yathā nirmathito devaiḥ kṣīrodo'mṛtakāraṇāt || 50 ||
[Analyze grammar]

tacchrutvā vismito vākyaṃ prāha jālaṃdharo'suraḥ |
prasādasumukho rāhuṃ kāmarūpo bhavādhunā || 51 ||
[Analyze grammar]

iti śukrasya maṃtreṇa siṃdhusūnuḥ pratāpavān |
pitṛvyaṃ saṃsmaranvīra vigrahaṃ tvakarotsuraiḥ || 52 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe nārada yudhiṣṭhirasaṃvāde jālaṃdharopākhyāne vṛṃdāvivāho jālaṃdharābhiṣekonāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 4

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: