Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
evaṃ dvaṃdveṣu yuddheṣu saṃpravṛtteṣvanekaśaḥ |
jaghānātha hariḥ kruddho gadayā kālaneminam || 1 ||
[Analyze grammar]

vihāya mūrcchāṃ saṃcitya viṣṇuṃ bāṇairjaghāna saḥ |
tataḥ kruddhena hariṇā sa kṣitau pātito vyasuḥ || 2 ||
[Analyze grammar]

rājanjaghāna saṃciṃtya rāhuṃ khaḍgena caṃdramāḥ |
rāhustu taṃ parityajya tadā sūryamadhāvata || 3 ||
[Analyze grammar]

sahasrāśuṃ raṇe jitvā rāhuścaṃdramadhāvata |
jaghāna taṃ ca khaṅgena samare rajanīpatiḥ || 4 ||
[Analyze grammar]

saiṃhikeyāṃgakāṭhinyātkhaṅgaṃ cūrṇamabhūttadā |
jaghāna muṣṭinā gāḍhaṃ kaṭhinena vidhuṃtudaḥ || 5 ||
[Analyze grammar]

caṃdramutthāpya taṃ kaṃṭhe dhṛtvā vegānmahāmṛdhe |
gilitvā rāhuṇā caṃdropyudgīrṇaśca tataḥ punaḥ || 6 ||
[Analyze grammar]

mṛgaṃ svacihnamurasi nidhāya visasarja ha |
sa uccaiḥśravasaṃ gṛhya hayaratnaṃ vidhuṃtudaḥ || 7 ||
[Analyze grammar]

jālaṃdharāṃtikaṃ nītvā bhaktyā tasmai nyavedayat |
durvāraṇo raṇe kruddhastaṃ yamaṃ gadayā hanat || 8 ||
[Analyze grammar]

niśitairmārgaṇairbhinnaḥ śakraputreṇa cāhave |
dhṛtvā jayaṃtaṃ saṃhrādaḥ parighāghātamūrcchitam || 9 ||
[Analyze grammar]

airāvataṃ samāruhya yayau jālaṃdharaṃ prati |
hatavāṃścaiva gadayā nihrādaṃ dhanado raṇe || 10 ||
[Analyze grammar]

rudrāstriśūlanirghātairniśuṃbhaṃ jaghnurojasā |
niśuṃbho bāṇajālaiśca pīḍayāmāsa tānati || 11 ||
[Analyze grammar]

śuṃbhāsuro devagaṇānpūrayāmāsa mārgaṇaiḥ |
mṛtyuṃ māyāmaya mayo baddhvā pāśairnināyatam || 12 ||
[Analyze grammar]

dadau jālaṃdharāyāsau paulomne so'pi siṃdhave |
abdhinā ca mukhe kṣipto loko jīvatu nirbhayaḥ || 13 ||
[Analyze grammar]

baddhvā ca namuciṃ pāśairvāsavo'pi rasātalam |
ninye viśvasya haṃtāraṃ atha jālaṃdharo yayau || 14 ||
[Analyze grammar]

atheṃdrabalayoryuddhamabhūdrājansudāruṇam |
balāṃgarociṣo bhāṃti diśo daśa raveriva || 15 ||
[Analyze grammar]

sarvāṇyastrāṇi śakrasya śīrṇānyaṃge balasya ca |
balīyasā baleneṃdro mudgareṇa hato hṛdi || 16 ||
[Analyze grammar]

nanādeṃdrastato bhīmaṃ tacchrutvā sa balohasat |
hasatastasya niścerurmukhato mauktikāni ca || 17 ||
[Analyze grammar]

tasyāṃgasyābhilāṣeṇa na yuddhamakarottadā |
tuṣṭāva vāsavo'tyarthaṃ taṃ balaṃ balasāgaram || 18 ||
[Analyze grammar]

varaṃ vṛṇu suraśreṣṭhetyuktaḥ prāha balaṃ prati |
yadi tuṣṭo'si daityeśa svaṃ vapurdātumarhasi || 19 ||
[Analyze grammar]

tadiṃdra vacanaṃ śrutvā bhittvā śastrairgṛhāṇa mām |
ityuvāca balaṃ so'pi kimadeyaṃ mahātmanām || 20 ||
[Analyze grammar]

tathetyuktvā sahasrākṣo mudgareṇāhanadbalam |
na bibheda tadā dehaḥ śakraściṃtāmavāpa ha || 20 ||
[Analyze grammar]

sasmārito mātalinā vajreṇāṃgaṃ jaghāna tat |
tena vajraprahāreṇa balāṃgaṃ tadvyaśīryata || 21 ||
[Analyze grammar]

balāṃgasyaikabhāgastu papāta kanakācale |
tuhinādrau dvitīyastu tṛtīyo gonage'patat || 22 ||
[Analyze grammar]

caturtho devanadyāṃ ca paṃcamo maṃdare tathā |
vajrākare papātāṃśaḥ ṣaṣṭhaśca vijayāṃgajaḥ || 23 ||
[Analyze grammar]

tasya jātiviśuddhasya pariśuddhena karmaṇā |
kāyasyāvayavāḥ sarve ratnabījatvamāgatāḥ || 24 ||
[Analyze grammar]

vajrādasthikaṇāḥ kīrṇāḥ ṣaṭkoṇā maṇayo'bhavan |
akṣibhyāmindranīlā vai māṇikyaṃ śrutisaṃbhavam || 25 ||
[Analyze grammar]

kṣatajātpadmarāgāḥ syuḥ medaso marakatāstathā |
pravālāni ca jihvāto daṃtā muktāstathābhavan || 26 ||
[Analyze grammar]

majjodbhavaṃ marakataṃ gārutmatamabhūnnasā |
kāṃsyaṃ purīṣaṃ rajataṃ vīryaṃ tāmraṃ ca mūtrajam || 27 ||
[Analyze grammar]

aṃgasyodvartanājjātaṃ pittalaṃ brahmavītikāḥ |
nādādvaidūryamutpannaṃ ratnaṃ cārutaraṃ tathā || 28 ||
[Analyze grammar]

nakhebhyaḥ kanakotpattī rudhirācca rasodbhavaḥ |
medasaḥ sphaṭikaṃ jātaṃ pravālaṃ māṃsasaṃbhavam || 29 ||
[Analyze grammar]

baladehodbhavānyāsanratnāni pṛthivītale |
puṇyopacayasaṃpattyā bhokṣyaṃte vimalairjanaiḥ || 30 ||
[Analyze grammar]

atrāṃtare hataṃ śrutvā balaṃ maghavatā mṛdhe |
prabhāvatī nāma rājñī yayau taccaraṇāṃtikam || 31 ||
[Analyze grammar]

vilalāpa patiṃ dṛṣṭvā vikīrṇāvayavaṃ raṇe |
prabhāvatyaśrupūrṇākṣī muktakeśī ghanastanī || 32 ||
[Analyze grammar]

hā nātha balavikrāṃta kāṃtadeha jagatpriya |
māṃ tvaṃ vihāya kiṃ cātra kaivalyaṃ gatavānasi || 33 ||
[Analyze grammar]

jarākuṣṭhādibhirvyāptaṃ buddhvā dehaṃ tyajaṃti na |
dehino'nye paraṃ kāṃtaṃ tvayā deho vṛthojjhitaḥ || 34 ||
[Analyze grammar]

tava dehena divyena hārakaṃ bhūṣyate priya |
raṇotsukena bhavatā yā veṇī grathitā mama || 35 ||
[Analyze grammar]

tāmudgrathaya vaidhavyaduḥkhārttāyāḥ svayaṃ priya |
evaṃ vilapatīṃ vīkṣya balarājñīṃ samudrajaḥ |
duḥkhitaḥ śukramityāha balaṃ jīvaya bhārgava || 36 ||
[Analyze grammar]

śukra uvāca |
icchayāmaraṇaṃ prāptaṃ taṃ kathaṃ jīvayāmyaham |
tathāpi maṃtrasāmarthyādvācamuccārayiṣyati || 37 ||
[Analyze grammar]

jālaṃdhara uvāca |
balasya rūpa vacanaṃ śrotumicchāmi bhārgava |
jālaṃdhareṇaivamuktaḥ kṣaṇaṃ dhyānaparo'bhavat || 38 ||
[Analyze grammar]

athodatiṣṭhadvadanātsvanaḥ śrotramanoramaḥ |
prabhāvatīṃ prati vyaktaṃ vādyabhāṃḍā divotthitaḥ || 39 ||
[Analyze grammar]

prabhāvati svadehaṃ tvaṃ mamāṃgeṣu layaṃ naya |
iti tasya vacaḥ śrutvā nadī jātā prabhāvatī || 40 ||
[Analyze grammar]

balāṅgeṣveva līnā sā sumeroḥ pūrvavāhinī |
yasyāstoyena saṃjātā ratnānāṃ kāṃtiruttamā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 6

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: