Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 107 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śucismitovāca |
kaśyapaṃ jamadagniṃ ca devānāṃ ca purā katham |
rarakṣa bhasma tadbrahmansamācakṣva mune mama || 1 ||
[Analyze grammar]

dadhīca uvāca |
kaśyapādiyutā devāḥ pūrvamabhyāgamangirim |
śokaraṃ nāma vikhyātaṃ girimadhye suśobhanam || 2 ||
[Analyze grammar]

nānāvihaṃgasaṃkīrṇaṃ nānāmunigaṇāśrayam |
vāsudevāśrayaṃ ramyamapsarogaṇasevitam || 3 ||
[Analyze grammar]

vicitravṛkṣasaṃvītaṃ sarvartukusumojjvalam |
tathāvidhaṃ praviśyaite giriṃ vayamathāpare || 4 ||
[Analyze grammar]

stuvaṃtaḥ keśavaṃ tatra gatāḥ sma giriśeśvaram |
dṛṣṭvā tatra mahājvālāṃ praviṣṭāśca vayaṃ ca tām || 5 ||
[Analyze grammar]

māmekaṃ tu tiraskṛtya hyadahaddevatā munīn |
māṃ dadāha tataḥ paścādbhasmībhūtā vayaṃ śubhe || 6 ||
[Analyze grammar]

asmānetādṛśāndṛṣṭvā vīrabhadraḥ pratāpavān |
kenāpikāraṇenāsau gatavānparvataṃ ca tam || 7 ||
[Analyze grammar]

bhasmoddhūlitasarvāṃgo mastakasthaśivaḥ śuciḥ |
ekākī niḥspṛhaḥ śānto hāhāśabdamathāśṛṇot || 8 ||
[Analyze grammar]

atha ciṃtāparaścāsīnmriyamāṇa śavadhvaniḥ |
śavānāmivagaṃdhaśca dṛśyate tannirīkṣaṇe || 9 ||
[Analyze grammar]

iti niścitya manasā jagāmāgnimatiprabham |
sa vahnirvīrabhadraṃ ca dagdhumārabdhavānatha || 10 ||
[Analyze grammar]

tṛṇāgniriva śāṃto'bhūdāsādya salilaṃ yathā |
tato'parāṃ mahājvālāṃ vīrabhadrastu dṛṣṭavān || 11 ||
[Analyze grammar]

khaṃ gacchaṃtīṃ mahākālo jvālāṃ nipatitāmapi |
manasā ciṃtayaccāpi vīrabhadraḥ pratāpavān || 12 ||
[Analyze grammar]

sarveṣāṃ nāśinī jvālā prāṇināṃ śatakoṭiśaḥ |
tatsarvaṃ rakṣaṇārthaṃ hi pipāsuścāpyahaṃ tvimām || 13 ||
[Analyze grammar]

prāśnāmi mahatīṃ jvālāṃ salilaṃ tṛṣito yathā |
etasminnaṃtare vīraṃ vāgāha cāśarīriṇī || 14 ||
[Analyze grammar]

bhāratyuvāca |
vīra mā sāhasaṃ kārṣīḥ kva tṛṣā kvāśuśukṣaṇiḥ |
tṛṣitānāṃ jalenārtho viparīto vanāgninā || 15 ||
[Analyze grammar]

nikāmaṃ yojanaśirāḥ praṇaṣṭo rākṣaseśvaraḥ |
śatayojanavaktraśca śatabāhustathāparaḥ || 16 ||
[Analyze grammar]

agastyaśca mahābhāgo niḥśeṣaṃ pītasāgaraḥ |
etānanyānasaṃkhyātāñjvāleyaṃ tānamārayat || 17 ||
[Analyze grammar]

vīrabhadra uvāca |
bhīṣikeyaṃ mahājvālā tvaduktā na hi jāyate |
sarasvati bhavatyāṃ ca mamaroṣaśca jāyate || 18 ||
[Analyze grammar]

sarvadevārcitapadaṃ vīrabhadramavehi mām |
bhāratyuvāca |
mayoktaṃ hitabhāvena na dveṣānnānyato mune || 19 ||
[Analyze grammar]

kopamutsṛja vīra tvamātmanohitamācara |
ityuktvāṃtardadhe devī bhāratī vīrabhītitaḥ || 20 ||
[Analyze grammar]

atha vīro mahājvālāmapāsīllīlayaiva tu |
kṣaṇena mahatī jvālā śatayojanavistṛtā || 21 ||
[Analyze grammar]

ekena vīrabhadreṇa pītā paramaduḥsahā |
atha ceṃdramukhānāṃ ca munīnāṃ bhasmarāśayaḥ || 22 ||
[Analyze grammar]

dṛṣṭā vai vīrabhadreṇa āhūtāśca mahātmanā |
na cābruvanprativaco mṛtā munidivaukasaḥ || 23 ||
[Analyze grammar]

vīrabhadrastu vijñāya nāśaṃ munidivaukasām |
dadhyāvamūnkathaṃ sarvāñjīvayāmyadya kovidaḥ || 24 ||
[Analyze grammar]

dhyānena dṛṣṭavāṃścāpi jīvitaṃ bhasmadehinām |
athācamya mṛtānāṃ tu bhasmānyatha ca bhasmanā || 25 ||
[Analyze grammar]

mṛtyuṃjayena maṃtreṇa maṃtritena hyamaṃtrayat |
athotthitā munivarāḥ svaṃ svaṃ rūpamupāśritāḥ || 26 ||
[Analyze grammar]

atha te gatavaṃtaśca giripārśvaṃ mahāprabham |
tatrāpi bhakṣitāḥ sarve sarpeṇātiśarīriṇā || 27 ||
[Analyze grammar]

atha vīro mahāsarpasamīpamagamatprabhuḥ |
vīramāgatamālokya bhujago yoddhumārabhat || 28 ||
[Analyze grammar]

yuyudhe varṣamekaṃ tu nānārūpadharaḥ phaṇī |
atha vīraḥ pragṛhyauṣṭhayugaṃ karayugena ca || 29 ||
[Analyze grammar]

dvidhā cakre samastāṃgaṃ devāṃstatra gatāyuṣaḥ |
dṛṣṭvātha bhasmanaivaitāñjīvayāmāsa śaṃkaraḥ || 30 ||
[Analyze grammar]

atha devāḥ samunayo vīrabhadraṃ praṇamya tu |
gatavaṃto yathāmārgaṃ dadṛśū rakṣa āgatam || 31 ||
[Analyze grammar]

paṃcameḍhraṃ mahākāyaṃ dorbhiśca daśabhiryutam |
paṃcapādasamopetaṃ śirobhiryutamaṣṭabhiḥ || 32 ||
[Analyze grammar]

kāṃkṣamāṇaṃ mahāhāraṃ yudhyamāno hi vālinā |
mahāvarāhavapuṣo vāsudevasya yadbalam || 33 ||
[Analyze grammar]

tādṛśaṃ dviguṇībhūtaṃ kapau vālini niścitam |
tādṛśaṃ vānaraśreṣṭhaṃ sasugrīvaṃ sarākṣasaḥ || 34 ||
[Analyze grammar]

muṣṭiyuddhe paṃcapādaiḥ sahasā hatya vālinam |
sugrīvaṃ ca karābhyāṃ sa haṃtumeva pracakrame || 35 ||
[Analyze grammar]

āsye nikṣipya sugrīvamagrasatkavalaṃ yathā |
vālisugrīvagrasanaṃ dṛṣṭvā ciṃtāmavāpa ha || 36 ||
[Analyze grammar]

kathamenaṃ haniṣyāmi rakṣayiṣye kathaṃ kapim |
evaṃ hi ciṃtayānaṃ taṃ vānaraṃ rākṣaseśvaraḥ || 37 ||
[Analyze grammar]

agrasīdekayatnena tathābhūtaṃ ca rākṣasam |
dṛṣṭvā devarṣayaḥ sarve palāyanaparāstathā || 38 ||
[Analyze grammar]

palāyamānāṃstāndṛṣṭvā paṃcameḍhraḥ sa rākṣasaḥ |
hastaiḥ samastaistānsarvānādāyābhakṣayattadā || 39 ||
[Analyze grammar]

vīrabhadrastato dṛṣṭvā vānararṣisurādanam |
paṃcāśadyojanaśilāṃ kareṇādāya taṃ ruṣā || 40 ||
[Analyze grammar]

nijaghāna śiromadhye madhyamaṃ patitaṃ śiraḥ |
tata ādāya śailasya śṛṃgaṃ tacchatayojanam || 41 ||
[Analyze grammar]

sthāpayitvā dṛḍhataraṃ rākṣaseṃdraṃ tathāharat |
rākṣaso'tha babhāṣe taṃ vīrabhadraṃ trilocanam || 42 ||
[Analyze grammar]

mama bāhubalaṃ paśya vīkṣitaṃ tvadbalaṃ mayā |
asidvayaṃ tailadhautaṃ paṃcāśadyojanonnatam || 43 ||
[Analyze grammar]

ekayojanavistāraṃ sudṛḍhaṃ lakṣaṇānvitam |
ekaṃ gṛhāṇābhimataṃ viśiṣṭaṃ tanmamapriyam || 44 ||
[Analyze grammar]

vīrabhadrastathetyuktvā gṛhītvāsiṃ mahābalaḥ |
kareṇācālayattīkṣṇaṃ kṣvelīṃ cakre tataḥ krudhā || 45 ||
[Analyze grammar]

gṛhītāsistathā kṣveladyaṃ cakre rākṣasapuṃgavaḥ |
vīrabhadraṃ samabhyetya kaṃṭhaṃ pratisamarpayat || 46 ||
[Analyze grammar]

tadgātraṃ bhinnamabhavacchoṇitaṃ nirgataṃ bahu |
rākṣasastvekahastena papau tacchoṇitaṃ tataḥ || 47 ||
[Analyze grammar]

vīrabhadraḥ kaṃṭhadeśe rākṣasaṃ prāharadruṣā |
śirodvayaṃ tathācchinnaṃ patamānaṃ tato'grahīt || 48 ||
[Analyze grammar]

nyabhakṣayadameyātmā siṃhanādaṃ cakāra ha |
tena nādena mahatā kṣubdhamāsījjagattrayam || 49 ||
[Analyze grammar]

anyonyamasighātena bhinnagātrau vikasvarau |
kiṃśukāviva dṛśyete puṣpitau rudhirokṣitau || 50 ||
[Analyze grammar]

varṣamekaṃ tu saṃyudhya sāsīdevāsurau tadā |
ataḥparaṃ varṣamekaṃ gadāyuddhamabhūttayoḥ || 51 ||
[Analyze grammar]

asiputrikayā paścādvarṣamekamabhūdraṇaḥ |
punargṛhītvāsiyugaṃ yuyudhāte parasparam || 52 ||
[Analyze grammar]

śaṃ bruvāṇo mahākhaḍgaṃ daṃṣṭrākāro gaṇeśvaraḥ |
saroṣaraktanayanaścālayitvāsimagrataḥ || 53 ||
[Analyze grammar]

tasya kaṃṭhavanaṃ sarvaṃ ciccheda kadaladyaṃ yathā |
śirāṃsi sarvāṇyādāya babhakṣa bhaganetrahā || 54 ||
[Analyze grammar]

tasya gātraṃ kararuhairvidāryāhṛtya devatāḥ |
kapīṃdrau ca tathā cānyā adrākṣītparameśvarīm || 55 ||
[Analyze grammar]

etadyuddhaṃ mahāghoraṃ nārado vīkṣya cābhyagāt |
brahmaṇe vāsudevāya śaṃkarāya vyajijñapat || 56 ||
[Analyze grammar]

munayo rakṣitā devā vālisugrīva vānarau |
etau saṃjīvayāmāsa brahmaviṣṇuśivātmakaḥ || 57 ||
[Analyze grammar]

rakṣase śaṃbhunā datto varaḥ paramadāruṇaḥ |
hiraṇyakaśiporājye balavāneka rākṣasaḥ || 58 ||
[Analyze grammar]

devaiḥ sārddhaṃ tu yuyudhe varṣāṇāṃ śatamadbhutam |
palāyitāśca bahudhā mṛtāśca śataśosurāḥ || 59 ||
[Analyze grammar]

śukreṇa rakṣitaḥ so'tha guruṇāciṃtayattvidam |
mṛto'smi śataśaḥ śukra jīvito'smi tvayaiva hi || 60 ||
[Analyze grammar]

amṛtyave tvametasmādudarasthamṛtāya ca |
anyathā maraṇaṃ mahyaṃ bhaviṣyati na saṃśayaḥ || 61 ||
[Analyze grammar]

guro yamena sākaṃ me yuddhamāsītsudāruṇam |
mayāsau grasito yuddhe yamarājaḥ pratāpavān || 62 ||
[Analyze grammar]

mamodaraṃ praviśyāsau bibheda ca nanāda ca |
ahaṃ mṛtastadā cāsaṃ tvayā saṃjīvitaḥ punaḥ || 63 ||
[Analyze grammar]

tasmādudarasaṃsthānāṃ maraṇāya tape tapaḥ |
śukra uvāca |
evametanna saṃdeho yathāvattvaṃ samācara || 64 ||
[Analyze grammar]

syamaṃtapaṃcakaṃ tīrthaṃ tatra tvaṃ taptumarhasi |
rākṣasa uvāca |
tape mahattapo ghoraṃ yanna cīrṇaṃ surāsuraiḥ || 65 ||
[Analyze grammar]

gulphapradeśe pādānte tvayaḥpāśaiḥ prabadhya ca |
ayaḥstaṃbhayugaṃ kṛtvā ayaḥpaṭṭikayānvitam || 66 ||
[Analyze grammar]

paṭṭikāyāṃ pādabaṃdhaṃ kṛtvādhaḥ śīrṣatāṃ tathā |
vivṛtāsyaṃ tathā kalpaṃ kṛtvādhomukhamuccakaiḥ || 67 ||
[Analyze grammar]

staṃbhottareṇa jvālāyāṃ cakrikāyāmitastataḥ |
adhaḥśirāstathā tiṣṭhannunmīlyaiva vilocane || 68 ||
[Analyze grammar]

evaṃ tapaścariṣyāmi varadaḥ kopi me bhavet |
brahmā vā varadaḥ so'stu śaṃkaro viṣṇureva ca || 69 ||
[Analyze grammar]

varade na tu me bhāvyaṃ yo vā kovā varapradaḥ |
itthamābhāṣya muninā guruṇā bhārgaveṇa saḥ || 70 ||
[Analyze grammar]

tathātapacca ṣaṇmāsaṃ punaranyaccakāra ha |
nakhābhyāṃ svaśiraśchittvā juhāvāgnau samaṃtrakam || 71 ||
[Analyze grammar]

namo bhadrāya maṃtreṇa catvāri ca śirāṃsi saḥ |
paṃcamaṃ tu śiro hātuṃ yatamāne ca rākṣase || 72 ||
[Analyze grammar]

vahnimadhyātsamuttasthau bhagavānaṃbikāpatiḥ |
śuddhasphaṭikasaṃkāśo bālacandra vibhūṣaṇaḥ || 73 ||
[Analyze grammar]

adhaḥśiraskaṃ tadrakṣa idamāha maheśvaraḥ |
mā sāhasaṃ kṛthā rakṣo varado'smi varaṃ vṛṇu || 74 ||
[Analyze grammar]

rākṣasa uvāca |
bahūnāṃ ca varāṇāṃ tvaṃ dātā nūnaṃ maheśvaraḥ |
hataśīrṣasamutpattiṃ grastajīvamṛtiṃ tathā || 75 ||
[Analyze grammar]

varāhavapuṣo viṣṇorastu śaktiścaturguṇā |
mayi tena hi roṣaḥ syātsaṃnidhistu sadā mama || 76 ||
[Analyze grammar]

tvajjaṭotpāṭanenaikaḥ puruṣaḥ saṃbhaviṣyati |
tenaiva maraṇaṃ nānyairidamastu vṛtaṃ mama || 77 ||
[Analyze grammar]

bhaviṣyatyevamevaitadityuktvāṃtarhitoharaḥ |
evaṃlabdhavaraḥ pāpī rākṣaso nihatastvayā || 78 ||
[Analyze grammar]

athāliṃgya harirvīraṃ śaṃkaraśca pitāmahaḥ |
yathāgatamathojagmuratha devādiyoṣitaḥ || 79 ||
[Analyze grammar]

nipatya daṃḍavadbhūmau vīrabhadramathābruvan |
namaste devadeveśa namaste karuṇākara || 80 ||
[Analyze grammar]

namaste śāśvatānaṃta namaste varado bhava |
vīrabhadra uvāca |
bhasmanā jīvayiṣyāmi surānsamuni vānarān || 81 ||
[Analyze grammar]

bhavatībhiḥ pratoṣṭavyaṃ śokaḥ kāryo na cādhunā |
ityuktvā vīrabhadrastu bhasmanājīvayatsatān || 82 ||
[Analyze grammar]

utthitā munidevāśca vānarau cotthitau tataḥ |
idamūcurvaco hṛṣṭāḥ śiraḥsthāṃjalayo naman || 83 ||
[Analyze grammar]

tvayātra jīvitāstāta pitā tvaṃ dharmato hi naḥ |
asmākaṃ śaraṇaṃ nityaṃ bhava śaṃkarasaṃbhava || 84 ||
[Analyze grammar]

śiśūnāṃ duṣṭacaritaṃ dṛṣṭvā śikṣestathā ca tān |
rakṣeḥ parakṛtā bādhā vyādhibhyaśca yathaurasān || 85 ||
[Analyze grammar]

dakṣādhvare kṛtāgaskāḥ śikṣitā bhavatānagha |
idānīṃ rakṣitāstāta vayaṃ śiśuvadeva te || 86 ||
[Analyze grammar]

vīrabhadra uvāca |
satyametanna saṃdeho yatra bādhā bhavettu vaḥ |
tatra māṃ smarata kṣipraṃ bādhānāśaṃ gamiṣyati || 87 ||
[Analyze grammar]

vīrabhadraṃ padaṃ yepi paṭhaṃtyaṣṭaśataṃ tataḥ |
praṇavādi namoṃ'taṃ ca caturthīsahitaṃ tathā || 88 ||
[Analyze grammar]

teṣāṃ rākṣasapīḍānāṃ nāśanaṃ ca bhaviṣyati |
brahmarākṣasapīḍāsu piśācādibhayeṣu ca || 89 ||
[Analyze grammar]

nāmānusmaraṇātsarvabādhānāṃ ca vināśanam || 90 ||
[Analyze grammar]

vidyutprabhālocanamugramīśaṃ bāleṃdudaṃṣṭrāruṇaśobhitādharam |
sunīlagātraṃ ca jaṭākṛtasrajaṃ dadhānamaṃge bhasitatripuṃḍrakam || 91 ||
[Analyze grammar]

brahmarākṣasamuktyarthaṃ smaraṇaṃ tvidamīritam |
maṃtre ca vīrabhadrasya sarvametadudīritam || 92 ||
[Analyze grammar]

dadhīca uvāca |
athaivaṃ vidadhe vīro munidevāstathāgatāḥ |
etattriyāyuṣaṃ proktaṃ bhasmamāhātmyamuttamam || 93 ||
[Analyze grammar]

paṭhataḥ śṛṇvato vāpi smarato'ghavināśanam |
śivabhaktipradaṃ puṇyamāyurārogyavarddhanam || 94 ||
[Analyze grammar]

śucismitovāca |
ahaṃ kṛtārthā dhanyā ca nārīṇāmuttamāsmyaham |
hatapāpā tathā cāsmi namaste munipuṃgava || 95 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde saptottaraśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 107

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: