Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
evaṃ saṃbodhito vipro devaśarmā dvijottamaḥ |
punaḥ prāha priyāṃ bhāryāṃ sahitāṃ jñānavādinīm || 1 ||
[Analyze grammar]

satyamuktaṃ tvayā bhadre sarvasaṃdehanāśanam |
tathā hi vaṃśamicchaṃti sādhavaḥ satyapaṃḍitāḥ || 2 ||
[Analyze grammar]

yathā putrasya ciṃtā me na dhanasya tathā priye |
yenakenāpyupāyena putramutpādayāmyaham || 3 ||
[Analyze grammar]

sumanovāca |
putreṇa lokāñjayati putrastārayate kulam |
suputreṇa mahābhāga pitāmātā prajīvataḥ || 4 ||
[Analyze grammar]

ekaḥ putro varaḥ kāṃta bahubhirnirguṇaistu kim |
ekastārayate vaṃśamanye saṃtāpakārakāḥ || 5 ||
[Analyze grammar]

pūrvameva mayā proktamanye saṃbaṃdhabhāginaḥ |
puṇyena prāpyate putraḥ puṇyena prāpyate kulam || 6 ||
[Analyze grammar]

sugarbhaḥ prāpyate puṇyairdurmṛtyuḥ pātakaistathā |
sukhānāṃ nicayaṃ kāṃta satyameva vadāmyaham || 7 ||
[Analyze grammar]

brahmacaryeṇa satyena tapasā nityavartanaiḥ |
dānena niyamaiścāpi kṣamā śaucena vallabha || 8 ||
[Analyze grammar]

ahiṃsayā ca śaktyā vā'steyenāpi pravartate |
etairdaśabhiraṃgaiśca dharmamevaṃ prasūyate || 9 ||
[Analyze grammar]

saṃpūrṇo jāyate dharma aṃgairgarbho yathodare |
dharmaṃ sṛjati dharmātmā trividhenaiva karmaṇā || 10 ||
[Analyze grammar]

tasya dharmaḥ prasannātmā puṇya saukhyaṃ prayacchati |
yaṃyaṃ ciṃtayate prājñastaṃtaṃ prāpnoti durlabham || 11 ||
[Analyze grammar]

devaśarmmovāca |
sarvaṃ devi samākhyātaṃ dharmākhyaṃ jñānamuttamam |
kathaṃ putramahaṃ viṃdyāṃ vaiṣṇavaṃ guṇasaṃyutam || 12 ||
[Analyze grammar]

vada tvaṃ me mahābhāge yadi jānāsi suvrate |
dharmamārgastvayā sarvvaḥ pituḥ prāptaḥ purānaghe || 13 ||
[Analyze grammar]

mamaitadviditaṃ kāṃte bhavatī brahmavādinī |
cyavanasya prasādena viṣṇostuṣṭasya te purā || 14 ||
[Analyze grammar]

sumanovāca |
vasiṣṭhaṃ gaccha dharmajña taṃ prārthaya mahāmunim |
tasmātprāpsyasi taṃ putraṃ dharmajñaṃ dharmavatsalam || 15 ||
[Analyze grammar]

evamukte tayā vākye devaśarmā dvijottamaḥ |
kariṣye tava kalyāṇi matamevaṃ na saṃśayaḥ || 16 ||
[Analyze grammar]

evamuktvā jagāmāsau devaśarmā dvijottamaḥ |
vasiṣṭhaṃ sarvavettāraṃ dīpyaṃtaṃ tapatāṃ varam || 17 ||
[Analyze grammar]

gaṃgātīre sthitaṃ puṇyamāsanasthaṃ dvijottamam |
tejojvālāsamākīrṇaṃ dvitīyamiva bhāskaram || 18 ||
[Analyze grammar]

rājamānaṃ mahātmānaṃ brahmasiṃhaṃ dvijottamam |
bhaktyā praṇamya sa muniṃ daṃḍavattaṃ punaḥpunaḥ || 19 ||
[Analyze grammar]

tamuvāca mahātejā brahmasūnurakalmaṣam |
upaviśāsane puṇye sukhena sumahāmate || 20 ||
[Analyze grammar]

nārada uvāca |
upaviṣṭaḥ sa yogīṃdra punaḥ prāha tapodhanam |
gṛhe puruṣa te vatsa dārabhṛtyeṣu sarvadā || 21 ||
[Analyze grammar]

kṣemamasti mahābhāga puṇyakarmasu cāgniṣu |
nirāmayo'si cāṃgeṣu dharmaṃ pālayase sadā || 22 ||
[Analyze grammar]

evamuktvā mahāprājñaḥ punaḥ prāha mahīsuram |
kiṃ karomi priyaṃ kāmaṃ supriyaṃ te dvijottama || 23 ||
[Analyze grammar]

nārada uvāca |
evaṃ saṃbhāṣya taṃ vipraṃ virarāma śubhaṃ vacaḥ |
tato vipro mahābhāgo vasiṣṭhaṃ munipuṃgavam || 24 ||
[Analyze grammar]

sa hovāca mahātmānaṃ vasiṣṭhaṃ tapatāṃ varam |
bhagavañchrūyatāṃ vākyaṃ vicchedaya dvijottama || 25 ||
[Analyze grammar]

dāridryaṃ kena bhāvena putrasaukhyaṃ kathaṃ nahi |
etanme saṃśayaṃ tāta kasmātpāpādvadasva me || 26 ||
[Analyze grammar]

mahāmohena saṃmugdhaḥ priyayā bodhito dvija |
tayāhaṃ preṣitastāta tava pārśvaṃ samāgataḥ || 27 ||
[Analyze grammar]

tatsarvaṃ hi samācakṣva sarvasaṃdehanāśakam |
muktidātā bhava svatvaṃ mamasaṃsārabaṃdhanāt || 28 ||
[Analyze grammar]

vasiṣṭha uvāca |
putrā mitrāstathā bhrātā anye svajanabāṃdhavāḥ |
paṃcabhedāstu saṃbaṃdhāḥ puruṣasya bhavaṃti te || 29 ||
[Analyze grammar]

tete sumanasā proktāḥ pūrvameva tavāgrataḥ |
ṛṇasaṃbaṃdhinaḥ sarve te kuputrā dvijottama || 30 ||
[Analyze grammar]

putrasya lakṣaṇaṃ puṇyaṃ tavāgre pravadāmyaham |
puṇyaprasakto yasyātmā satyadharmarataḥ sadā || 31 ||
[Analyze grammar]

śuddhimāñjñānasaṃpannastapasvī vāgvidāṃ varaḥ |
sarvakarmasusaṃvīto vedādhyayanatatparaḥ || 32 ||
[Analyze grammar]

sarvaśāstrapravedī ca devabrāhmaṇapūjakaḥ |
yājñikaḥ sarvayajñānāṃ dātā tyāgī priyaṃvadaḥ || 33 ||
[Analyze grammar]

viṣṇudhyānaparo nityaṃ śāṃtodāṃtaḥ suhṛtsadā |
pitṛmātṛparo nityaṃ sarvasvajanavatsalaḥ || 34 ||
[Analyze grammar]

kulasya tārako vidvānsvakulaṃ paripoṣakaḥ |
evaṃguṇaistu saṃyuktaḥ suputraḥ sukhadāyakaḥ || 35 ||
[Analyze grammar]

anye saṃbaṃdhayuktāśca śokasaṃtāpakārakāḥ |
udāsīnena kiṃ kāryaṃ phalahīnena te'nagha || 36 ||
[Analyze grammar]

āyāṃti yāṃti te sarve duḥkhaṃ datvā sudāruṇam |
putrarūpeṇa te sarve saṃsāre dvijasattama || 37 ||
[Analyze grammar]

pūrvajanmakṛtaṃ karma yattvayā paripālitam |
tatsarvaṃ hi pravakṣyāmi śrūyatāmadbhutaṃ punaḥ || 38 ||
[Analyze grammar]

bhavāñchūdro mahāprājña pūrvajanmani nānyathā |
kṛṣikarttā jñānahīno mahālobhena saṃyutaḥ || 39 ||
[Analyze grammar]

ekabhāryaḥ sadā dveṣī bahuputro hyadattavān |
dharmaṃ naiva vijānāsi satyaṃ ca pariniṣṭhitam || 40 ||
[Analyze grammar]

dānaṃ naiva tvayā dattaṃ śāstraṃ naiva pariśrutam |
kṛtaṃ naiva tvayā tīrthaṃ na ca yātrā mahāmate || 41 ||
[Analyze grammar]

evaṃ kṛtastvayā vipra kṛṣimārgaḥ punaḥpunaḥ |
paśūnāṃ pālanaṃ pūrvaṃga cchaṃścaiva dvijottama || 42 ||
[Analyze grammar]

mahiṣīṇāṃ tathāśvīnāṃ pālanaṃ ca punaḥpunaḥ |
evaṃ pūrvaṃ kṛtaṃ karma tvayaiva ca dvijottama || 43 ||
[Analyze grammar]

vipulaṃ tu dhanaṃ tadvallobhena parisaṃcitam |
tasya vyayastu puṇyena na kṛtastu tvayā kadā || 44 ||
[Analyze grammar]

pātre dānaṃ na dattaṃ hi dṛṣṭvā vā durbalaṃ ca tat |
kṛṣiṃ kṛtvā na dattaṃ tu bhavatā dhanameva hi || 45 ||
[Analyze grammar]

gomayaṃ hi tvidaṃ sarvaṃ paśūnāṃ saṃcayaṃ ca vai |
vikrayitvā dhanaṃ vipra saṃcitaṃ vipulaṃ tvayā || 46 ||
[Analyze grammar]

takraṃ ghṛtaṃ tathā kṣīraṃ vikrītaṃ satataṃ dadhi |
duṣkālaściṃtito vipra mohito viṣṇumāyayā || 47 ||
[Analyze grammar]

kṛtvā mahārghamevaitaddhanaṃ brāhmaṇasattama |
nirdayena tvayā dānaṃ na dattaṃ tu tadā kila || 48 ||
[Analyze grammar]

devānāṃ pūjanaṃ vipra bhavatā na kṛtaṃ sadā |
parvāṇi prāpya viprebhyo dravyaṃ naiva samarpitam || 49 ||
[Analyze grammar]

śrāddhakālaṃ ca saṃprāpya śraddhayā na kṛtaṃ tvayā |
bhāryā vadati te sādhvī dinamadhye samāgate || 50 ||
[Analyze grammar]

śvaśuraśrāddhakālaśca śvaśrvāścaiva mahāmate |
tacchrutvā tadvacasteṣāṃ gṛhaṃ tyaktvā palāyase || 51 ||
[Analyze grammar]

dharmamārgo na dṛṣṭo hi śruto naiva kadā tvayā |
lobho mātāpitā bhrātā lobhaḥ svajanabāṃdhavāḥ || 52 ||
[Analyze grammar]

pālito lobha evaikastyaktvā dharmaṃ sadaiva hi |
tasmādduḥkhī bhavāñjāto dāridreṇāti pīḍitaḥ || 53 ||
[Analyze grammar]

dinedine mahātṛṣṇā hṛdaye te pravarttate |
yadāyadā gṛhe dravyaṃ vṛddhimāyāti te sadā || 54 ||
[Analyze grammar]

tṛṣṇayā dahyamānastu tadā tvaṃ vahnirūpayā |
rātrau vā tvaṃ prasuptastu lobhaṃ ciṃtayase'dhikam || 55 ||
[Analyze grammar]

dinaṃ prāpya mahāmohairvyāpito hi sadaiva hi |
sahasraṃ lakṣataḥ koṭiḥ kadāvārbudameva ca || 56 ||
[Analyze grammar]

bhaviṣyati kadā kharvo nikharvaścātha me gṛhe |
evaṃ sahasralakṣaṃ ca koṭirarbudameva ca || 57 ||
[Analyze grammar]

kharvo nikharvaḥ saṃjātastṛṣṇā naiva pragacchati |
evaṃ kālaṃ parityajya vṛddhimāyāti sarvadā || 58 ||
[Analyze grammar]

naiva dattaṃ hutaṃ vipra bhuktaṃ naiva kadā tvayā |
niścitaṃ bhūmimadhye tatkṣiptaṃ putrānajānate || 59 ||
[Analyze grammar]

anyamevamupāyaṃ tu dravyāgamanakāraṇāt |
kuruṣe sarvadā vipra lokānpṛcchasi buddhimān || 60 ||
[Analyze grammar]

khanitramaṃjanaṃ vādaṃ dhātuvādamataḥparam |
pṛcchamāno bhramasyekastṛṣṇayā parimohitaḥ || 61 ||
[Analyze grammar]

sarvāṃściṃtayase nityaṃ kalpānsiddhi pradāyakān |
praveśaṃ citravarṇānāṃ ciṃtāmaṇiṃ ca pṛcchasi || 62 ||
[Analyze grammar]

tṛṣṇānalenadagdhosi sukhaṃ naiva pragacchasi |
tṛṣṇānalapradīptosi hāhābhūto'pracetanaḥ || 63 ||
[Analyze grammar]

evaṃbhūtosi vipreṃdra gatastvaṃ kālavaśyatām |
dāraputreṣu taddravyaṃ pṛcchamāneṣu vai tvayā || 64 ||
[Analyze grammar]

kathitaṃ naiva taddattaṃ prāṇāṃstyaktvā gato yamam |
evaṃ sarvaṃma yākhyātaṃ vṛttāṃtaṃ tava pūrvakam || 65 ||
[Analyze grammar]

anena karmaṇā vipra nirdhanosi daridravān |
saṃsāre yasya satputrā bhaktimaṃtaḥ sadaiva hi || 66 ||
[Analyze grammar]

suśīlā jñānasaṃpannāḥ satyadharmaratāḥ sadā |
saṃbhavaṃti gṛhe tasya yasya viṣṇuḥ prasīdati || 67 ||
[Analyze grammar]

dhanaṃ dhānyaṃ kalatraṃ tu putrapautramanaṃtakam |
sabhuṃkte martyaloke vai yasya viṣṇuḥ prasannavān || 68 ||
[Analyze grammar]

vinā viṣṇoḥ prasādena dārāḥ putrā bhavaṃti na |
sujanma ca kule vipra tadviṣṇoḥ paramaṃ padam || 69 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye devaśarmopākhyāne ekonanavatitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 89

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: