Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 90 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

devaśarmovāca |
pūrvajanmakṛtaṃ pāpaṃ tvayākhyātaṃ mamaiva tat |
śūdratvena hi vipreṃdra mayaivaṃ dhanamarjitam || 1 ||
[Analyze grammar]

vipratvaṃ hi mayā prāptaṃ tatkathaṃ dvijasattama |
tatsarvaṃ kāraṇaṃ brūhi jñānavijñānapaṃḍita || 2 ||
[Analyze grammar]

durllabhaṃ bhārate varṣe janma tasmānmanuṣyatā |
mānuṣye brāhmaṇatvaṃ ca sutarāṃ satkuloditam || 3 ||
[Analyze grammar]

tatrāpīdṛgvidhā bhāryā sarvajñā priyavādinī |
satī sarvaguṇopetā durlabhā sā kuto'bhavat || 4 ||
[Analyze grammar]

vasiṣṭha uvāca |
yattvayā ceṣṭitaṃ pūrvaṃ dharmakarmakṛtaṃ dvija |
tadahaṃ saṃpravakṣyāmi śrūyatāṃ yadi manyase || 5 ||
[Analyze grammar]

brāhmaṇaikaḥ sudharmātmā sadācāraḥ supaṃḍitaḥ |
viṣṇubhaktastu dharmātmā nityaṃ viṣṇuparāyaṇaḥ || 6 ||
[Analyze grammar]

snānārthamapi tīrthānāṃ bhramatyekaḥ sa medinīm |
aṭamānaḥ samāyātastava gehe mahāmatiḥ || 7 ||
[Analyze grammar]

tasya darśanamātreṇa samutpanna sudhīstava |
yato dharmagate gehe satāmāgamanaṃ bhavet || 8 ||
[Analyze grammar]

kiṃkiṃ na labhyate vipra vipravaiṣṇavasevayā |
durllabhaṃ yacca loke syānmokṣasthānamapi sthiram || 9 ||
[Analyze grammar]

yācitaṃ sthānamekaṃ vai vāsārthaṃ tena sattama |
tavaiva bhāryayā dattaṃ tvayā ca saha putrakaiḥ || 10 ||
[Analyze grammar]

eyatāmeyatāṃ brahmansukhena ca gṛhe mama |
vaiṣṇavaṃ brāhmaṇaṃ puṇyamityuvāca punaḥ punaḥ || 11 ||
[Analyze grammar]

sukhena sthīyatāmatra gṛho'yaṃ tava suvrata |
adya dhanyo'smyahaṃ puṇyo adya tīrthamahaṃ gataḥ || 12 ||
[Analyze grammar]

adyatīrthaphalaṃ prāptaṃ mayā te vipra darśanāt |
gavāṃ sthānaṃ paraṃ puṇyaṃ vāsasthānaṃ pradarśitam || 13 ||
[Analyze grammar]

aṃgasaṃvāhanaṃ samyakpādau caiva pramarditau |
kṣālitau ca punastoyaiḥ snātaḥ pādodakena hi || 14 ||
[Analyze grammar]

sadyo ghṛtaṃ dadhikṣīramanyamanyaṃ pradattavān |
brāhmaṇāya tadā tasmai tvaṃ tathā'dṛṣṭanoditaḥ || 15 ||
[Analyze grammar]

evaṃ saṃtoṣito viprastvayaiva saha bhāryayā |
putraiḥ sārdhaṃ mahābhāgo vaiṣṇavo jñānapaṃḍitaḥ || 16 ||
[Analyze grammar]

atha prabhāte vimale snānārthaṃ māsi mādhave |
gaṃgāyāṃ gacchatā tena tuṣṭena dayayādhipam || 17 ||
[Analyze grammar]

vaiśākhasnānamāhātmyamupadiṣṭaṃ tavāgrataḥ |
kāritastu yathānyāyaṃ sabhāryā tanayo bhavān || 18 ||
[Analyze grammar]

yathā na vāridhi samo loke kopi jalāśayaḥ |
tathā māso na vaiśākhasadṛśo mādhavapriyaḥ || 19 ||
[Analyze grammar]

tāvatpāpāni tiṣṭhaṃti niṣpratyūhaṃ kalevare |
yāvatkila maladhvaṃsī māso naiti sa mādhavaḥ || 20 ||
[Analyze grammar]

tasya vākyaṃ samākarṇya vaiśākhe sevanaṃ kṛtam |
tuṣṭena manasā vipra pūjito madhusūdanaḥ || 21 ||
[Analyze grammar]

avaśiṣṭadinānyeva paṃcamāsasya tasya vai |
ekādaśīṃ samārabhya snānaṃ ca vidhivatkṛtam || 22 ||
[Analyze grammar]

brāhmaṇasya prasaṃgena revāṃ cānudine tvayā |
prātaḥsnānaṃ kṛtaṃ vipra vaiśākhe māsi tāvatā || 23 ||
[Analyze grammar]

pūjito devadeveśo madhuhā parameśvaraḥ |
naivāptaḥ sakalo māsaḥ snānārthaṃ tava pūrvataḥ || 24 ||
[Analyze grammar]

evaṃ snānaṃ tvayā cīrṇamapi paṃcadinātmakam |
tena puṇyena saṃgatyā brāhmaṇasya viśeṣataḥ || 25 ||
[Analyze grammar]

goviṃdasya prasādena tvaṃ tu brāhmaṇatāṃ gataḥ |
tvayā tanmāsayogena prāptametanmahatkulam || 26 ||
[Analyze grammar]

durllabhaṃ bhūmidevānāṃ satyadharmasamanvitam |
bhāryāpi susatī prāptā sādhvī sarvaguṇānvitā || 27 ||
[Analyze grammar]

cyavanasya gṛhotpannā sarvajñā brahmavādinī |
rūpameva paraṃ strīṇāṃ bhūṣaṇaṃ ca mahāmune || 28 ||
[Analyze grammar]

śīlameva dvitīyaṃ ca tṛtīyaṃ satyameva ca |
sadāryatvaṃ caturthaṃ tu paṃcamaṃ puṇyamuttamam || 29 ||
[Analyze grammar]

madhuratvaṃ tathā ṣaṣṭhaṃ śuddhatvaṃ saptamaṃ mahat |
bāhyāṃtaḥ satataṃ strīṇāṃ sarvābharaṇasaptamam || 30 ||
[Analyze grammar]

aṣṭamaṃ tu patau bhāvaḥ śuśrūṣā navamaṃ kila |
sahiṣṇutā ca daśamaṃ ratirekādaśaṃ tathā || 31 ||
[Analyze grammar]

pativratatvaṃ vipreṃdra dvādaśaṃ yoṣitāṃ smṛtam |
etaiḥ saṃbhūṣitā bhāryā sādhvī te brahmavādinī || 32 ||
[Analyze grammar]

vaiśākhasnānayogena labdhā puṇyena sādaram |
kiṃkiṃ na durllabhataraṃ prāpyate māsi mādhave || 33 ||
[Analyze grammar]

snānena parameśasya pūjanena yathāvidhi |
atha mohapramugdhosi tṛṣṇayā vyāpitaṃ manaḥ || 34 ||
[Analyze grammar]

pūrvajanmani te vipra dravyameva prasaṃcitam |
na dattaṃ brāhmaṇebhyo hi dīneṣvanyeṣu vai tvayā || 35 ||
[Analyze grammar]

na baṃdhuvargo no putradāreṣu ca kathaṃcana |
mriyamāṇena bhavatā lobha eva hi ciṃtitaḥ || 36 ||
[Analyze grammar]

na dattaṃ na hutaṃ japtaṃ na tīrthe maraṇaṃ kṛtam |
na hi nārāyaṇo devo dhyānenākhila pāpahā || 37 ||
[Analyze grammar]

dravyeṣu vidyamāneṣu kṛpaṇo jāyate naraḥ |
adatvā mriyate yastu tato duḥkhataraṃ nukim || 38 ||
[Analyze grammar]

tīrthasnānādi tapasā kule janmaiva labhyate |
no dattena vinā vipra kiṃcidevopatiṣṭhati || 39 ||
[Analyze grammar]

tasya pāpasya bhāvena daridratvamupāgatam |
aputravānbhavāñjātaḥ satataṃ duḥkhapīḍitaḥ || 40 ||
[Analyze grammar]

vaiśākhasnānamāhātmyādapi paṃcadinātmakāt |
tadaiva haripūjāyāḥ saṃgatyā brāhmaṇasya ca || 41 ||
[Analyze grammar]

labdhaṃ janma kule vipra vipratvamapi durllabham |
suputraśca kulaṃ vipraṃ dhanaṃ dhānyaṃ varastriyaḥ || 42 ||
[Analyze grammar]

sujanmamaraṇaṃ caiva subhogaḥ sukhameva ca |
sadā dāne'dhikābuddhiraudāryaṃ dhairyamuttamam || 43 ||
[Analyze grammar]

prasādāttasya devasya viṣṇoścaiva mahātmanaḥ |
nārāyaṇasya jāyaṃte siddhayo vipravāñchitāḥ || 44 ||
[Analyze grammar]

ūrjje māsi tapo māsi mādhave mādhavapriye |
snātvā dāmodaraṃ bhaktyā mādhavaṃ madhusūdanam || 45 ||
[Analyze grammar]

viśeṣeṇa samabhyarcya datvā dānāni bhaktitaḥ |
ehikaṃ sukhamāsādya jano yāti tato harim || 46 ||
[Analyze grammar]

anekajanmārjitapātakāvalī vilīyate mādhavamajjanena |
sūryodaye vipra yathā tamisrā vacaḥ svayaṃbhūridamādideśa || 47 ||
[Analyze grammar]

cakāra viṣṇurvimalaṃ vicāraṃ māsaṃ vidhiṃ mādhavamekamādau |
yamasya guptaṃ manasā viciṃtya manuṣyalokairgamituṃ ca nāke || 48 ||
[Analyze grammar]

tasmādasminsamāyāte mādhave māsi mādhave |
snātvā puṇyajale tīrthe ravāvanudite'dhunā || 49 ||
[Analyze grammar]

pūjayitvā vidhānena mukuṃdaṃ madhusūdanam |
putrapautradhanaṃ śreyo vāṃchitāni sukhāni ca || 50 ||
[Analyze grammar]

anubhūya tatastvaṃte svargamakṣayamāpsyasi |
pūrvajanmakṛtaṃ sarvaṃ yattvayā pariceṣṭitam || 51 ||
[Analyze grammar]

tanmayā kathitaṃ vipra tavāgre pariceṣṭitam |
evaṃ jñātvā mahābhāga vaiśākhe ca viśeṣataḥ || 52 ||
[Analyze grammar]

snātvā samyagvidhānena madhusūdanamarcaya |
devamārādhya goviṃdaṃ nārāyaṇamanāmayam || 53 ||
[Analyze grammar]

prāpsyasi tvaṃ sukhaṃ putraṃ dhanāni harimavyayam || 54 ||
[Analyze grammar]

nārada uvāca |
brahmātmajenāpi mahānubhāvaḥ sa vipravaryaḥ paribodhito hi |
harṣeṇayuktaḥ sa mahānubhāvo bhaktyā vasiṣṭhaṃ praṇipatya tatra || 55 ||
[Analyze grammar]

āmaṃtrya vipraṃ sa jagāma gehaṃ tāṃ prāha bhāryāṃ sumanāṃ maharṣiḥ |
sarvaṃ hivṛttaṃ mamapūrvaceṣṭitaṃ tenaiva vipreṇa tavaprasādāt || 56 ||
[Analyze grammar]

bhadre vasiṣṭhena vikāśanītamadyaiva mohaḥ parināśito me |
ārādhayiṣyemadhusūdanaṃtuśrīmādhavemāsinimajjyabhaktyā || 57 ||
[Analyze grammar]

nārada uvāca |
ākarṇya vākyaṃ paramaṃ pavitraṃ sumaṃgalaṃ maṃgalahetumuccaiḥ |
harṣeṇa yuktā tamuvāca kāṃtaṃ dhanyosi vipreṇa vibodhitastvam || 58 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye devaśarmo |
pākhyāne navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 90

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: