Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumanovāca |
ṛṇasaṃbaṃdhinaṃ putraṃ pravakṣyāmi tavāgrataḥ |
ṛṇaṃ yasya gṛhītvā yaḥ prayāti maraṇaṃ kila || 1 ||
[Analyze grammar]

arthadātā suto bhūtvā bhrātāvātha pitā priyā |
mitrarūpeṇa varteta aṃtarduṣṭaḥ sadaiva saḥ || 2 ||
[Analyze grammar]

guṇaṃ naiva prapaśyeta sa krūro niṣṭhurākṛtiḥ |
jalpate niṣṭhuraṃ vākyaṃ sadaiva svajaneṣu ca || 3 ||
[Analyze grammar]

miṣṭaṃ miṣṭaṃ samaśnāti bhogānbhuṃjati nityaśaḥ |
dyūtakarmarato nityaṃ caurakarmaṇi saspṛhaḥ || 4 ||
[Analyze grammar]

gṛhāddravyaṃ corayati vāryamāṇaḥ sa kupyati |
pitaraṃ mātaraṃ caiva kutsate ca dinedine || 7 ||
[Analyze grammar]

evaṃ saṃkṣīyate dravyamevametadvadatyapi |
gṛhaṃ kṣetrādikaṃ sarvaṃ mamaiva hi na saṃśayaḥ || 8 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva hinastyeva dine dine |
sudaṃḍairmuśalaiścaiva keśotpāṭaiśca dāruṇaiḥ || 9 ||
[Analyze grammar]

mṛte tu tasminpitari mātari cātiniṣṭhuraḥ |
niḥsneho niṣṭhuraścaiva jāyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

śrāddhakāryāṇi dānāni na karoti sadaiva saḥ |
evaṃvidhāḥ priyāḥ putrā bhavaṃti ca mahīpate || 11 ||
[Analyze grammar]

ripuṃ putraṃ pravakṣyāmi tavāgre dvijasattama |
bālyevayasi saṃprāpte putratve vartate sadā || 12 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva krīḍamāno hi tāḍayet |
tāḍayitvā prayātyevaṃ prahasyaivaṃ punaḥ punaḥ || 13 ||
[Analyze grammar]

punarāyāti taṃ tatra pitaraṃ mātaraṃ punaḥ |
sakrodho vartate nityaṃ kutsate ca dinedine || 14 ||
[Analyze grammar]

evaṃ saṃvartate nityaṃ vairakarmaṇi saṃpadā |
pitaraṃ tāḍayitvā ca mātaraṃ ca tataḥ punaḥ || 15 ||
[Analyze grammar]

prayātyevaṃ sa duṣṭātmā pūrvavairānubhāvataḥ |
athātaḥ saṃpravakṣyāmi yathālabhyaṃ bhavetpriyam || 16 ||
[Analyze grammar]

jātamātraṃ priyaṃ kuryādbālye krīḍanatāḍanaiḥ |
vayaḥ prāpya priyaṃ kuryānmātṛpitroranaṃtaram || 17 ||
[Analyze grammar]

bhaktyā saṃtoṣayennityaṃ tāvubhau paritoṣayet |
snehena vacasā caiva priyasaṃbhāṣaṇena ca || 18 ||
[Analyze grammar]

mṛtau gurū samājñāya snehena rudate punaḥ |
śrāddhakarmāṇi sarvāṇi piṃḍadānādikāṃ kriyām || 19 ||
[Analyze grammar]

karotyevasuduḥkhārtastebhyo yātrāṃ prayacchati |
ṛṇatrayānvitaḥ snehānmocayedyastu niścitaḥ || 20 ||
[Analyze grammar]

yasmāllabhyaṃ bhavetkāṃta prayacchati na saṃśayaḥ |
putro bhūtvā mahāprājña anenavidhinā kila || 21 ||
[Analyze grammar]

udāsīnaṃ pravakṣyāmi tavāgre priya sāṃpratam |
udāsīnena bhāvena sadaiva parivartate || 22 ||
[Analyze grammar]

dadāti naiva gṛhṇāti na ca kupyati tuṣyati |
no vā prayāti saṃtyajya udāsīno dvijottama || 23 ||
[Analyze grammar]

bhṛtyāścāpi samākhyātāḥ paśavasturagāstathā |
gajā mahiṣyo dāsyaśca ṛṇasaṃbaṃdhinastvamī || 24 ||
[Analyze grammar]

gṛhītamāyayaikena āvābhyāṃ tu na kasya hi |
nyāsamevaṃ na kasyāpi kṛtaṃ vai pūrvajanmani || 25 ||
[Analyze grammar]

rādhayāmi na kasyāpi kṣaṇaṃ kāṃta śṛṇuṣva hi |
na vairamasti kenāpi pūrvajanmani vai kṛtam || 26 ||
[Analyze grammar]

ābālyena tu vipreṃdra na ca tyakto mayā patiḥ |
evaṃ jñātvā śamaṃ gaccha tyaja ciṃtāmanarthikīm || 27 ||
[Analyze grammar]

hṛtaṃ naiva ca kasyāpi naiva dattaṃ tvayā punaḥ |
kathaṃ te dhanamāyāti vismayaṃ vraja mā vibho || 28 ||
[Analyze grammar]

prāptameva hi yatraiva rakṣituśca na tiṣṭhati |
evaṃ jñātvā śamaṃ gaccha tyaja ciṃtāmanarthikīm || 29 ||
[Analyze grammar]

kasya putrāḥ priyā bhāryā kasya svajanabāṃdhavāḥ |
kaḥ kasya nāsti saṃsāre na saṃbaṃdho dvijottama || 30 ||
[Analyze grammar]

māyāmohena saṃmūḍhā mānavāḥ pāpacetanāḥ |
idaṃ gṛhamayaṃ putra iyaṃ bhāryā mamaiva hi || 31 ||
[Analyze grammar]

anṛtaṃ dṛśyate kāṃta saṃsārasya hi baṃdhanam || 32 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye |
aṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 88

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: