Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
prātarnityaṃ vidhāyāsau brāhmaṇānvedavittamān |
hiraṇyadānaiḥ saṃtarpya vidhivatsaṃsadaṃ yayau || 1 ||
[Analyze grammar]

lokāḥ sarve namaskartuṃ raghunāthaṃ mahīpatim |
putravatsvaprajāḥ sarvāḥ pālayaṃtaṃ yayuḥ sabhām || 2 ||
[Analyze grammar]

lakṣmaṇenātapatraṃ tu dhṛtaṃ mūrdhani bhūpateḥ |
tadā bharataśatrughnau cāmaradvaṃdva dhāriṇau || 3 ||
[Analyze grammar]

vasiṣṭhapramukhāstatra munayaḥ paryupāsata |
sumaṃtrapramukhāstatra maṃtriṇo nyāyakartṛkāḥ || 4 ||
[Analyze grammar]

evaṃ pravṛtte samaye ṣaṭcārāste svalaṃkṛtāḥ |
samājagmurnarapatiṃ namaskartuṃ sabhāsthitam || 5 ||
[Analyze grammar]

tānvaktukāmānsaṃvīkṣya cārānnṛpatisattamaḥ |
sabhāyāmaṃtarāveśma rahaḥ prāviśadutsukaḥ || 6 ||
[Analyze grammar]

ekāṃte tāṃścarānsarvānpapraccha sumatirnṛpaḥ |
kathayaṃtu carā mahyaṃ yathātathyamariṃdamāḥ || 7 ||
[Analyze grammar]

lokā bruvaṃti māṃ kīdṛgbhāryāyā mama kīdṛśam |
maṃtriṇāṃ kīdṛśaṃ lokā vadaṃti caritaṃ katham || 8 ||
[Analyze grammar]

iti vākyaṃ samākarṇya cārā rāmamathābruvan |
meghagaṃbhīrayā vācā pṛcchaṃtaṃ raghunāyakam || 9 ||
[Analyze grammar]

cārā ūcuḥ |
nātha kīrtirjanānsarvānpāvayatyadhunā bhuvi |
gṛhegṛhe śrutāsmābhiḥ puruṣaiḥ strībhirīḍitā || 10 ||
[Analyze grammar]

vivasvato mahānvaṃśo bhavatā parameṣṭhinā |
alaṃkartuṃ gataṃ bhūmau kīrtirvistāritā bahuḥ || 11 ||
[Analyze grammar]

aneke sagarādyāśca kīrtimaṃto mahābalāḥ |
abhavaṃstādṛśī kīrtisteṣāṃ nābhūdyathā tava || 12 ||
[Analyze grammar]

tvayā nāthena sakalāḥ kṛtārthāśca prajāḥ kṛtāḥ |
yāsāṃ nākālamaraṇaṃ na ca rāgādyupadrutiḥ || 13 ||
[Analyze grammar]

yādṛśaścaṃdramāloke yādṛśī jāhnavī sarit |
tādṛktava ca satkīrtiḥ prakāśayati bhūtalam || 14 ||
[Analyze grammar]

brahmādikā bhavatkīrtimākarṇya trapitā bhṛśam |
nātha sarvatra te kīrtiḥ pāvayatyadhunā janān || 15 ||
[Analyze grammar]

vayaṃ dhanyatamāḥ sarve ye cārāstava bhūpate |
kṣaṇekṣaṇe tava mukhaṃ lokayāma manoharam || 16 ||
[Analyze grammar]

ityādivākyaṃ cārāṇāṃ paṃcānāṃ vīkṣya rāghavaḥ |
ṣaṣṭhaṃ papraccha cāraṃ taṃ vilakṣaṇamukhāṃkitam || 17 ||
[Analyze grammar]

rāma uvāca |
satyaṃ vada mahābuddhe yacchrutaṃ lokasaṃkare |
tādṛkpraśaṃsa me sarvamanyathā pātakādikṛt || 18 ||
[Analyze grammar]

punaḥ punaśca taṃ rāmaḥ papracchāśu savistaram |
tathāpi na bravītyeva rāmaṃ laukikabhāṣitam || 19 ||
[Analyze grammar]

tadā rāmaḥ pratyavocaccāraṃ mukhavilakṣitam |
śapāmi tvāṃ tu satyena śaṃsa sarvaṃ yathātatham || 20 ||
[Analyze grammar]

tadā rāmaṃ pratyuvāca cāro vākyaṃ śanaiḥ śanaiḥ |
akathyamapi te vācyaṃ vākyaṃ kārujanoditam || 21 ||
[Analyze grammar]

cāra uvāca |
svāminsarvatra te kīrtirdaśānanavadhādikā |
anyatra rākṣasagṛhe sthitāyāste striyā aho || 22 ||
[Analyze grammar]

kārurekastu rajako niśīthe mahilāṃ svakām |
anyagehoṣitāṃ dṛṣṭvā dhikkurvansamatāḍayat || 23 ||
[Analyze grammar]

tanmātā pratyuvācemāṃ kathaṃ tāḍayase'naghām |
gṛhāṇa mā kṛthā niṃdāṃ striyaṃ madvākyamācara || 24 ||
[Analyze grammar]

tadāvocatsa rajako nāhaṃ rāmo mahīpatiḥ |
yadrākṣasagṛhedhyuṣṭāṃ sītāmaṃgīcakāra saḥ || 25 ||
[Analyze grammar]

sarvaṃ rājñaḥ kṛtaṃ karma nītimadbhavati prabho |
anyeṣāṃ puṇyakartṝṇāmapi kṛtyamanītimat || 26 ||
[Analyze grammar]

punaḥ punaruvācāsau nāhaṃ rāmo mahīpatiḥ |
cukrudhe samaye rājanmayā vākyaṃ tava smṛtam || 27 ||
[Analyze grammar]

tadānīṃ śira ācchidya pātayāmi mahītale |
kṛtaḥ punarvicārome kva rāmo rajakaḥ kva nu || 28 ||
[Analyze grammar]

ayaṃ duṣṭo'nṛtaṃ vakti na hīdaṃ tathyamucyate |
ājñāpayasi cedrāma sāṃprataṃ mārayāmi tam || 29 ||
[Analyze grammar]

avācyamapi te proktaṃ tvadāgrahata unnayam |
rājā pramāṇamatredaṃ vicārayatu saṃgatam || 30 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya mahāvajranibhākṣaram |
niḥśvasanmuhurucchvāsamācaranmūrcchito'patat || 31 ||
[Analyze grammar]

taṃ mūrcchitaṃ nṛpaṃ dṛṣṭvā cārā duḥkhasamanvitāḥ |
vījayāmāsurvāsograirduḥkhāpanaya hetave || 32 ||
[Analyze grammar]

sa labdhasaṃjño nṛpatirmuhūrtena jagāda tān |
gacchaṃtu bharataṃ śīghraṃ preṣayaṃtu ca māṃ prati || 33 ||
[Analyze grammar]

te duḥkhitāścarāstūrṇaṃ bharatasya gṛhaṃ gatāḥ |
kathayāmāsu rāmasya saṃdeśaṃ nayahārakāḥ || 34 ||
[Analyze grammar]

bharato rāmasaṃdeśaṃ śrutvā dhīmānyayau sadaḥ |
rāmaṃ prati rahaḥsaṃsthaṃ śrutvā taṃ tvarayā yutaḥ || 35 ||
[Analyze grammar]

āgatya taṃ pratīhāraṃ pratyuvāca mahāmanāḥ |
kutrāste rāmabhadro'sau mama bhrātā kṛpānidhiḥ || 36 ||
[Analyze grammar]

tannirdiṣṭaṃ gṛhaṃ vīro yayau ratnamanoharam |
rāmaṃ vilokya viklāṃtaṃ bhayamāpa sa mānase || 37 ||
[Analyze grammar]

kiṃ vāsau kupito rāmaḥ kiṃ vā duḥkhamidaṃ vibhoḥ |
tadā provāca nṛpatiṃ niḥśvasaṃtaṃ muhurmuhuḥ || 38 ||
[Analyze grammar]

svāminsukhasamārādhyaṃ vaktraṃ te kathamānatam |
aśrubhirlakṣyate rāhugrastadehaḥ śaśīva te || 39 ||
[Analyze grammar]

sarvaṃ me kāraṇaṃ tathyaṃ brūhi māṃ kiṃ karomi te |
tyaja duḥkhaṃ mahārāja kathaṃ duḥkhasya bhājanam || 40 ||
[Analyze grammar]

evaṃ bhrātrā procyamāno gadgadasvarayā girā |
provāca bhrātaraṃ vīro rāmacaṃdraśca dhārmikaḥ || 41 ||
[Analyze grammar]

śṛṇu bhrātarvaco mahyaṃ mama duḥkhasya kāraṇam |
tanmārjanaṃ kuruṣvādya bhrātaḥ prātarmahāmate || 42 ||
[Analyze grammar]

vaṃśe vaivasvate rājā na kaścidayaśaḥ kṣataḥ |
matkīrtiradya kaluṣā gaṃgāyamunayā gatā || 43 ||
[Analyze grammar]

yeṣāṃ yaśo nṛṇāṃ bhūmau teṣāmeva sujīvitam |
apakīrtikṣatānāṃ tu jīvitaṃ mṛtakaiḥ samam || 44 ||
[Analyze grammar]

yeṣāṃ yaśo bhavedbhūmau teṣāṃ lokāḥ sanātanāḥ |
apakīrtyuragī daṣṭāsteṣāṃ bhūyādadhogatiḥ || 45 ||
[Analyze grammar]

adya me kaluṣā kīrtiḥ svardhunī lokaviśrutā |
tacchṛṇuṣva vaco me'dya rajakena yathoditam || 46 ||
[Analyze grammar]

asminpure'dya rajaka uktavāñjānakībhavam |
kiṃcidvācyaṃ tato bhrātaḥ kiṃ karomi mahītale || 47 ||
[Analyze grammar]

kimātmānaṃ jahāmyadya kimenāṃ jānakīṃ striyam |
ubhayoḥ kiṃ mayā kāryaṃ tattathyaṃ brūhi me bhavān || 48 ||
[Analyze grammar]

ityuktvā nirgaladbāṣpo vepathu kṣubhitāṃgakaḥ |
papāta bhūmau virajo dhārmikāṇāṃ śiromaṇiḥ || 49 ||
[Analyze grammar]

bhrātaraṃ patitaṃ dṛṣṭvā bharato duḥkhasaṃyutaḥ |
saṃvīkṣya śanakai rāmaṃ prāptasaṃjñaṃ cakāra saḥ || 50 ||
[Analyze grammar]

saṃjñāṃ prāptaṃ tu saṃvīkṣya rāmacaṃdraṃ suduḥkhitam |
uvāca duḥkhanāśāya vākyaṃ tu sumanoharam || 51 ||
[Analyze grammar]

ko'yaṃ vai rajakaḥ kiṃtu vācyaṃ vākyaṃ yathābravīt |
jihvācchedaṃ kariṣyāmi jānakīvācyakāriṇaḥ || 52 ||
[Analyze grammar]

tadā rāmo'bravīdvākyaṃ rajakasya mukhodgatam |
śrutaṃ cāreṇa tatsarvaṃ bharatāya mahātmane || 53 ||
[Analyze grammar]

tacchrutvā bharataḥ prāha bhrātaraṃ duḥkhaśokinam |
jānakīvahniśuddhābhūllaṃkāyāṃ vīrapūjitā || 54 ||
[Analyze grammar]

brahmābravīdiyaṃ śuddhā pitā daśarathastava |
kathaṃ sā rajakoktitvāddhātavyā lokapūjitā || 55 ||
[Analyze grammar]

brahmādisaṃstutā kīrtistavalokānpunāti hi |
sā kathaṃ rajakoktyā vai kaluṣādya bhaviṣyati || 56 ||
[Analyze grammar]

tasmāttyaja mahāduḥkhaṃ sītāvācyasamudbhavam |
kuru rājyaṃ tayā sārdhamaṃtarvatnyā subhāgyayā || 57 ||
[Analyze grammar]

tvaṃ kathaṃ svaśarīraṃ tu hātumicchasi śobhanam |
vayaṃ hatāḥ sma sarve'dya tvāṃ vinā duḥkhanāśakam || 58 ||
[Analyze grammar]

kṣaṇaṃ sītā na jīveta tvāṃ vinā sumahodayā |
tasmātpativratā sākaṃ bhunaktu vipulāṃ śriyam || 59 ||
[Analyze grammar]

iti vākyaṃ samākarṇya bharatasya ca dhārmikaḥ |
punareva jagādemaṃ vākyaṃ vākyavidāṃ varaḥ || 60 ||
[Analyze grammar]

yattvaṃ kathayasi bhrātastatsarvaṃ dharmasaṃyutam |
paraṃ yadvacmyahaṃ vākyaṃ tatkuruṣva mamājñayā || 61 ||
[Analyze grammar]

jānāmyenāṃ vahniśuddhāṃ pavitrāṃ lokapūjitām |
lokāpavādādbhīto'haṃ tyajāmi svāṃ tu jānakīm || 62 ||
[Analyze grammar]

tasmātkare śitaṃ dhṛtvā karavālaṃ sudāruṇam |
śiraśchiṃdhyathavā jāyāṃ jānakīṃ muṃca vai vane || 63 ||
[Analyze grammar]

iti vākyaṃ samākarṇya rāmasya bharato'patat |
mūrcchitaḥ sankṣitau dehe kaṃpayuktaḥ sabāṣpakaḥ || 64 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
bharatavākyaṃnāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 56

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: