Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
etāṃ śrutvā kathāṃ ramyāṃ lavasya balino muniḥ |
saṃśayānaḥ paryapṛcchannāgaṃ daśaśatānanam || 1 ||
[Analyze grammar]

śrīvātsyāyana uvāca |
tvayoktaṃ tu purā rāmaḥ sītāmekākinīṃ vane |
rajakasya duruktyāsau tatyāja mahi lolupaḥ || 2 ||
[Analyze grammar]

jānakyāṃ kva sutau jātau kva dhanurdharatāṃ gatau |
kathaṃ ca śikṣitā vidyā yo rāmahayamāharat || 3 ||
[Analyze grammar]

vyāsa uvāca |
iti śrutvā munervākyaṃ śeṣo nāgo mahāmatiḥ |
praśasya vipraṃ jagade rāmacāritramadbhutam || 4 ||
[Analyze grammar]

śeṣa uvāca |
rāmo rājyamayodhyāyāṃ bhrātṛbhiḥ sahito'karot |
dharmeṇa pālayansarvaṃ kṣitikhaṃḍaṃ svayā striyā || 5 ||
[Analyze grammar]

sītā dadhāra tadvīryaṃ māsāḥ paṃcābhavaṃstadā |
atyaṃtaṃ śuśubhe devī trayīva puruṣaṃ dharā || 6 ||
[Analyze grammar]

kadācitsamaye rāmaḥ papraccha ca videhajām |
kīdṛśo dohadaḥ sādhvi mayā te sādhyate hi saḥ || 7 ||
[Analyze grammar]

rahasyeva tu sā pṛṣṭā trapamāṇā patiṃ satī |
lajjā gadgada vāgrāmaṃ nijagāda vaco'mṛtam || 8 ||
[Analyze grammar]

sītovāca |
tvatkṛpāto mayā sarvaṃ bhuktaṃ bhokṣyāmi śobhanam |
na kaścinmānase kāṃta viṣayo hyatiricyate || 9 ||
[Analyze grammar]

yasyābhavādṛśaḥ svāmī devasaṃstutasatpadaḥ |
tasyāḥ sarvaṃ varīvarti na kiṃcidavaśiṣyate || 10 ||
[Analyze grammar]

tvamāgrahātpṛcchasi māṃ dohadaṃ manasi sthitam |
bravīmi purataḥ satyaṃ tava svāminmanohara || 11 ||
[Analyze grammar]

ciraṃ jātaṃ mayā satyo lopāmudrādikāḥ striyaḥ |
dṛṣṭvā svāminmano draṣṭuṃ tā utsukati suṃdarīḥ || 12 ||
[Analyze grammar]

rājyaṃ prāptā tvayā sārddhamanekasukhamāsthitā |
kṛtaghnāhaṃ kadāpīha tā namaskartumānasā || 13 ||
[Analyze grammar]

tatra gatvā tapaḥkośānvastrādyaiḥ paripūjaye |
ratnāni caiva bhāsvaṃti bhūṣā api samarpaye || 14 ||
[Analyze grammar]

yathā me toṣitāḥ satyo dadatyāśīrmanoharāḥ |
eṣa me dohadaḥ kāṃta paripūraya mānasaḥ || 15 ||
[Analyze grammar]

itthamākarṇya vacanaṃ sītāyāḥ sumanoharam |
jagāda paramaprīto rāmacaṃdraḥ priyāṃ prati || 16 ||
[Analyze grammar]

dhanyāsi jānakī prātargamiṣyasi tapodhanāḥ |
prekṣyatāstu kṛtārthā tvamāgamiṣyasi meṃ'tikam || 17 ||
[Analyze grammar]

iti rāmavacaḥ śrutvā paramāṃ prītimāpa sā |
prātarmama bhavatyaddhā tāpasīnāṃ samīkṣaṇam || 18 ||
[Analyze grammar]

atha tanniśi rāmeṇa cārāḥ kīrtiṃ nijāṃ śrutām |
prekṣituṃ preṣitāste tu niśīthe hyagamanañchanaiḥ || 19 ||
[Analyze grammar]

te pratyahaṃ rāmakathāḥ śṛṇvaṃtaḥ sumanoharāḥ |
taddine gatavaṃtastu dhanāḍhyasya gṛhaṃ mahat || 20 ||
[Analyze grammar]

dīpaṃ vīkṣya prajvalaṃtaṃ vacanaṃ vīkṣya mānuṣam |
sthitāstatra kṣaṇaṃ cārāḥ samaśṛṇvanyaśo bhṛśam || 21 ||
[Analyze grammar]

tatra kācana vāmākṣī bālakaṃ prati harṣitā |
stanaṃ dhayaṃtaṃ nijagau vākyaṃ tu sumanoharam || 22 ||
[Analyze grammar]

piba putra yatheṣṭaṃ tvaṃ stanyaṃ mama manoharam |
paścāttava suduṣprāpaṃ bhaviṣyati mamātmaja || 23 ||
[Analyze grammar]

etatpuryāḥ patī rāmo nīlotpaladalaprabhaḥ |
tatpurīsthajanānāṃ tu na bhaviṣyati vai januḥ || 24 ||
[Analyze grammar]

janmābhāvātkathaṃ pānaṃ stanyasya bhuvi jāyate |
tasmātpiba muhuḥ stanyaṃ durllabhaṃ hṛdi manya ca || 25 ||
[Analyze grammar]

ye śrīrāmaṃ smariṣyaṃti dhyāyaṃti ca vadaṃti ye |
teṣāmapi payaḥpānaṃ na bhaviṣyati jātucit || 26 ||
[Analyze grammar]

ityādivākyaṃ saṃśrutya śrīrāmayaśaso'mṛtam |
harṣitāḥ prayayurgehamanyadbhāgyavato mahat || 27 ||
[Analyze grammar]

tāvadanyaścarastatra manoramamidaṃ gṛham |
matvā tiṣṭhanhi rāmasya kṣaṇaṃ śuśrūṣayā yaśaḥ || 28 ||
[Analyze grammar]

tatra kācinnijaṃ kāṃtaṃ paryaṃkopari susthitam |
tāṃbūlaṃ carvatī dattaṃ bharttāsnehena suṃdarī || 29 ||
[Analyze grammar]

kaṃkaṇasvaraśobhāḍhyā karpūrāgarudhūpitā |
kāṃtaṃ vīkṣya calannetrā kāmarūpamavocata || 30 ||
[Analyze grammar]

nātha tvaṃ tādṛśo mahyaṃ bhāsi yādṛgraghoḥ patiḥ |
atyaṃtaṃ suṃdarataraṃ vapurbibhratsukomalam || 31 ||
[Analyze grammar]

padmaprāṃtaṃ netrayugmaṃ vakṣo mohanavistṛtam |
bhujau ca sāṃgadau bibhratsākṣādrāma ivāsi me || 32 ||
[Analyze grammar]

iti vākyaṃ samākarṇya kāṃtāyāḥ sumanoharam |
uvāca netrayoḥ prāṃtaṃ nartayankāmasuṃdaraḥ || 33 ||
[Analyze grammar]

śṛṇu kāṃte tvayā proktaṃ sādhvyā tu sumanoharam |
pativratānāṃ tadyogyaṃ svakāṃto rāma eva hi || 34 ||
[Analyze grammar]

paraṃ kvāhaṃ maṃdabhāgyaḥ kva rāmo bhāgyavānmahān |
kva cāhaṃ kīṭavattucchaḥ kva brahmādisurārcitaḥ || 35 ||
[Analyze grammar]

khadyotaḥ kva nabhoratnaṃ śalabhaḥ kva nu pāmaraḥ |
gajāriḥ kva mṛgeṃdro'sau śaśakaḥ kva nu maṃdadhīḥ || 36 ||
[Analyze grammar]

kva ca sā jāhnavī devī kva rathyā jalamutpatham |
kva meruḥ surasaṃvāsaḥ kva guṃjāpuṃjakolpakaḥ || 37 ||
[Analyze grammar]

tathāhaṃ kva kva rāmo'sau yatpādarajasāṃganā |
śilībhūtā kṣaṇājjātā brahmamohanarūpadhṛk || 38 ||
[Analyze grammar]

iti vākyaṃ prabruvāṇaṃ parirebhe nijaṃ patim |
jātakāmā hṛtapremṇā nartita bhrū dhanurdharā || 39 ||
[Analyze grammar]

ityādi vākyaṃ saṃśrutya gataścānyaniveśanam |
tāvadanyaścaro vākyaṃ śuśrāva yaśasānvitam || 40 ||
[Analyze grammar]

kācitpuṣpamayīṃ śayyāṃ caṃdanaṃ saha caṃdrakam |
sarvaṃ vidhāya kāmārhaṃ jagāda vacanaṃ patim || 41 ||
[Analyze grammar]

pate kuruṣva bhogārhe śayanaṃ puṣpamaṃcake |
caṃdanādikalepaṃ ca tathā bhogamanekadhā || 42 ||
[Analyze grammar]

tvādṛśā eva bhogārhā na ca rāmaparāṅmukhāḥ |
sarvaṃ rāmakṛpāprāptamupabhuṃkṣva yathātatham || 43 ||
[Analyze grammar]

matsadṛśī kāminī te caṃdanaṃ tāpahārakam |
paryaṃkaḥ puṣparacitaḥ sarvaṃ rāmakṛpābhavam || 44 ||
[Analyze grammar]

ye rāmaṃ na bhajiṣyaṃti te narā jaṭharaṃ svayam |
na bhartuṃ śaknuvaṃtyeva vastrabhogādi varjitāḥ || 45 ||
[Analyze grammar]

iti bruvaṃtīṃ mahilāṃ harṣitaḥ patirabravīt |
sarvaṃ tathyaṃ bravīṣi tvaṃ mama rāmakṛpābhavam || 46 ||
[Analyze grammar]

ityevaṃ rāmabhadrasya yaśaḥ śrutvā gataścaraḥ |
tāvadanyasya veśmasthaścaro'nya śuśruve vacaḥ || 47 ||
[Analyze grammar]

kācitkāṃtena paryaṃke vīṇāvādanatatparā |
kāṃtena rāmasatkīrtiṃ gāyamānā patiṃ jagau || 48 ||
[Analyze grammar]

svāminvayaṃ dhanyatamā yeṣāṃ puryāḥ patiḥ prabhuḥ |
śrīrāmaḥ svaprajāḥ putrāniva pāti ca rakṣakaḥ || 49 ||
[Analyze grammar]

yo mahatkarmaduḥsādhyaṃ kṛtavānsulabhaṃ na tat |
samudraṃ yo nijagrāha setuṃ tatra babaṃdha ca || 50 ||
[Analyze grammar]

rāvaṇaṃ yo ripuṃ hatvā laṃkāṃ saṃbhajya vānaraiḥ |
jānakīmājahārātra mahadācāramācarat || 51 ||
[Analyze grammar]

iti proktaṃ samākarṇya vacaḥ sumadhurākṣaram |
patiḥ smitaṃ cakāremāṃ vākyaṃ punarathābravīt || 52 ||
[Analyze grammar]

mugdhenedaṃ mahatkarma rāmacaṃdrasya bhāminī |
daśānanavadhādīni samudra damanāni ca || 53 ||
[Analyze grammar]

līlayāyo'vaniṃ prāpto brahmādiprārthito mahān |
karoti saccaritrāṇi mahāpāpaharāṇi ca || 54 ||
[Analyze grammar]

mā jānīhi naraṃ rāmaṃ kausalyānaṃdadāyakam |
sṛjatyavati haṃtyetadviśvaṃ līlāttamānuṣaḥ || 55 ||
[Analyze grammar]

dhanyā vayaṃ ye rāmasya paśyāmo mukhapaṃkajam |
brahmādisuradurdarśaṃ mahatpuṇyakṛto vayam || 56 ||
[Analyze grammar]

aśṛṇodrāmacaṃdrasya caritraṃ śrutisaukhyadam |
ityādivākyaṃ śuśrāva cāro dvāristhito muhuḥ || 57 ||
[Analyze grammar]

anyo hyanyaṃ gṛhaṃ gatvā tasthau śrotuṃ hareryaśaḥ |
tatrāpi rāmabhadrasya yaśaḥ śuśrāva śobhanam || 58 ||
[Analyze grammar]

khelaṃtī svāminā sārdhaṃ dyūtena sumanoharā |
uvāca vākyaṃ madhuraṃ nartayaṃtīva kaṃkaṇe || 59 ||
[Analyze grammar]

jitaṃ mayā kāṃta javena sarvaṃ |
kariṣyasi tvaṃ kimu hārimānasaḥ |
ityādi vākyaṃ parihāsapūrvakaṃ |
kṛtvā svakāṃtaṃ pariṣasvaje mudā || 60 ||
[Analyze grammar]

uvāca kāṃtaścārvaṃgi jitameva suśobhane |
rāmaṃ me smarato nityaṃ na kutrāpi parājayaḥ || 61 ||
[Analyze grammar]

idānīṃ tvāṃ tu jeṣyāmi rāmaṃ smṛtvā manoharam |
devā yathā purā smṛtvā ditijānajayankṣaṇāt || 62 ||
[Analyze grammar]

evamuktvā pāśakānāṃ parivartanamākarot |
tāvajjayaṃ prapede'sau harṣito vākyamabravīt || 63 ||
[Analyze grammar]

mama proktamṛtaṃ jātaṃ jitā tvaṃ navayauvanā |
rāmasmārī kadāpyeva na bhavedriputo bhayī || 64 ||
[Analyze grammar]

ityevaṃ tau vadaṃtau ca parasparamathotsukau |
parirabhya dṛḍhaṃ premṇā tataścāro gato gṛham || 65 ||
[Analyze grammar]

evaṃ paṃcamahācārā rājñaḥ saṃśrutya vai yaśaḥ |
parasparaṃ praśaṃsaṃto gehaṃ svaṃ svaṃ yayurmudā || 66 ||
[Analyze grammar]

ekaḥ ṣaṣṭhaścaraḥ kārugehānālokya tatra ha |
jagāma śrotukāmo'sau yaśo rājño mahīpateḥ || 67 ||
[Analyze grammar]

rajakaḥ krodhasaṃspṛṣṭo bhāryāmanyagṛhoṣitām |
padā saṃtāḍayāmāsa dhikkurvañchoṇanetravān || 68 ||
[Analyze grammar]

gaccha tvaṃ madgṛhāttasya gehaṃ yatroṣitā dinam |
nāhaṃ gṛhṇāmi bhavatīṃ duṣṭāṃ vacanalaṃghinīm || 69 ||
[Analyze grammar]

tadāsya mātā provāca mā tyajaināṃ gṛhāgatām |
aparādhena rahitāṃ duṣṭakarmavivarjitām || 70 ||
[Analyze grammar]

mātaraṃ pratyuvācātha rajakaḥ krodhasaṃyutaḥ |
nāhaṃ rāmaiva preṣṭhāṃ gṛhṇāmyanyagṛhoṣitām || 71 ||
[Analyze grammar]

sa rājā yatkarotyeva tatsarvaṃ nītimadbhavet |
ahaṃ gṛhṇāmi no bhāryāṃ paraveśmani saṃsthitām || 72 ||
[Analyze grammar]

punaḥpunaruvācedaṃ nāhaṃ rāmo mahīśvaraḥ |
yaḥ parasya gṛhe saṃsthāṃ jānakīṃ vai rarakṣa saḥ || 73 ||
[Analyze grammar]

iti vākyaṃ samāśrutya cāraḥ krodhapariplutaḥ |
khaḍgaṃ gṛhītvā svakare taṃ haṃtuṃ vidadhe manaḥ || 74 ||
[Analyze grammar]

sa rāmoktaṃ ca sasmāra na vadhyaḥ kopi me janaḥ |
iti jñātvā saroṣaṃ tu saṃjahāra mahāmanāḥ || 75 ||
[Analyze grammar]

tadā śrutvā suduḥkhārtaḥ paṃcacārā yataḥ sthitāḥ |
tato gataḥ prakupito niḥśvasanmuhurucchvasan || 76 ||
[Analyze grammar]

te vai parasparaṃ tatra militāstu samabruvan |
svaśrutaṃ rāmacaritaṃ sarvalokaikapūjitam || 77 ||
[Analyze grammar]

te tadbhāṣitamākarṇya parasparamamaṃtrayan |
na vācyaṃ raghunāthāyā vācyaṃ duṣṭajanoditam || 78 ||
[Analyze grammar]

iti saṃmaṃtrya te gehaṃ gatvā suṣupurutsukāḥ |
prātā rājñe praśaṃsāma iti buddhyā vyavasthitāḥ || 79 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
cāranirīkṣaṇaṃnāma paṃcapaṃcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 55

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: