Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sugrīvastu tatkaṭakaṃ bhagnaṃ vīkṣya raṇāṃgaṇe |
svāminaṃ mūrcchitaṃ vāpi yayau yoddhuṃ nṛpaṃ prati || 1 ||
[Analyze grammar]

āgaccha bhūpa sarvānno mūrcchayitvā kuto bhavān |
gacchati kṣipraṃ māṃ dehi yuddhaṃ raṇaviśārada || 2 ||
[Analyze grammar]

evamuktvā nagaṃ kaṃcidviśālaṃ śākhayā yutam |
utpāṭya prāharattasya mastake balasaṃyutaḥ || 3 ||
[Analyze grammar]

tena prahāreṇa mahābalo nṛpaḥ |
saṃvīkṣyasu grīvamatho svacāpe |
bāṇānsamādhāya śitānsaroṣā |
jjaghāna vakṣasyatipauruṣo balī || 4 ||
[Analyze grammar]

tānbāṇānvyadhamatsarvānsugrīvaḥ sahasā hasan |
tāḍayāmāsa hṛdaye surathaṃ sumahābalaḥ || 5 ||
[Analyze grammar]

parvataiḥ śikharaiścaiva nagairdviradavarṣmabhiḥ |
vegātsaṃtāḍayāmāsa dārayansurathaṃ nakhaiḥ || 6 ||
[Analyze grammar]

tamapyāśu babaṃdhāstrādrāmasaṃjñātsudāruṇāt |
baddhaḥ kapivaro mene surathaṃ rāmasevakam || 7 ||
[Analyze grammar]

gajo yathāyasamayīṃ śṛṃkhalāṃ pādalaṃbitām |
prāpya kiṃcinna vai kartuṃ śaknoti sa tathā hyabhūt || 8 ||
[Analyze grammar]

jitaṃ tena mahārājñā surathena suputriṇā |
sarvānvīrānrathe sthāpya yayau svanagaraṃ prati || 9 ||
[Analyze grammar]

gatvā sabhāyāṃ sumahānbaddhaṃ mārutimabravīt |
smara śrīraghunāthaṃ tvaṃ dayāluṃ bhaktapālakam || 10 ||
[Analyze grammar]

yathā tvāṃ baṃdhanātsadyo mocayiṣyati suṣṭhudhīḥ |
nānyathāyutavarṣeṇa mocayiṣyāmi baṃdhanāt || 11 ||
[Analyze grammar]

ityuktamākarṇya samīrajastadā |
subaddhamātmānamavekṣya vīrān |
saṃmūrcchitāñchatruśarābhighāta |
pīḍāyutānbaṃdhanamuktaye smarat || 12 ||
[Analyze grammar]

śrīrāmacaṃdraṃ raghuvaṃśajātaṃ sītāpatiṃ paṃkajapatranetram |
svamuktaye baṃdhanataḥ kṛpāluṃ sasmāra sarvaiḥ karaṇairviśokaiḥ || 13 ||
[Analyze grammar]

hanūmānuvāca |
hā nātha hā naravarottama hā dayālo |
sītāpate rucirakuṃtalaśobhivaktra |
bhaktārtidāhaka manohararūpadhārin |
māṃ baṃdhanātsapadi mocaya mā vilaṃbam || 14 ||
[Analyze grammar]

saṃmocitāstu bhavatā gajapuṃgavādyāḥ |
devāśca dānavakulāgni sudahyamānāḥ |
tatsuṃdarīśirasisaṃsthitakeśabaṃdhaḥ |
saṃmocitastu karuṇālaya māṃ smarasva || 15 ||
[Analyze grammar]

tvaṃ yāgakarmanirato'si munīśvareṃdrai |
rdharmaṃ vicārayasi bhūmipatīḍyapāda |
atrāhamadya surathena vigāḍhapāśa |
baddhosmi mocaya mahāpuruṣāśu deva || 16 ||
[Analyze grammar]

no mocayasyatha yadi smaraṇātirekāt |
tvaṃ sarvadevavarapūjitapādapadma |
loko bhavaṃtamidamullasito'hasiṣya |
ttasmādvilaṃbamiha mācara mocayāśu || 17 ||
[Analyze grammar]

iti śrutvā jagannātho raghuvīraḥ kṛpānidhiḥ |
bhaktaṃ mocayituṃ prāgātpuṣpakeṇāśuveginā || 18 ||
[Analyze grammar]

lakṣmaṇenānugenātha bharatena suśobhitam |
munivṛṃdairvyāsamukhyaiḥ sametaṃ dadṛśe kapiḥ || 19 ||
[Analyze grammar]

tamāgataṃ nijaṃ nāthaṃ vīkṣya bhūpaṃ samabravīt |
paśya rājannijaṃ moktumāyātaṃ kṛpayā harim || 20 ||
[Analyze grammar]

aneke mocitāḥ pūrvaṃ smaraṇātsevakā nijāḥ |
tathā māṃ pāśato baddhaṃ saṃmocayitumāgataḥ || 21 ||
[Analyze grammar]

śrīrāmabhadramāyāṃtaṃ vīkṣyāsau surathaḥ kṣaṇāt |
natīśca śataśaścakre bhaktipūrapariplutaḥ || 22 ||
[Analyze grammar]

śrīrāmastaṃ nijairdorbhiḥ parirebhe caturbhujaḥ |
mūrdhni siṃcannaśrujalairharṣādbhaktaṃ svakaṃ muhuḥ || 23 ||
[Analyze grammar]

uvāca dhanyadeho'si mahatkarma kṛtaṃ tvayā |
kapīśvarastvayā baddho hanūmānsarvato balaḥ || 24 ||
[Analyze grammar]

śrīrāmaḥ kapivaryaṃ taṃ mocayāmāsa baṃdhanāt |
mūrchitāṃstānbhaṭānsarvānvīkṣya dṛṣṭyā svajīvayat || 25 ||
[Analyze grammar]

te mūrcchāṃ tatyajurdṛṣṭā rāmeṇa surasevinā |
utthitā dadṛśuḥ śrīmadrāmacaṃdraṃ manoramam || 26 ||
[Analyze grammar]

praṇatāste raghupatiṃ tena pṛṣṭā anāmayam |
sukhībhūtā nṛpaṃ procuḥ sarvaṃ svakuśalaṃ nṛpāḥ || 27 ||
[Analyze grammar]

suratho vīkṣya rāmaṃ ca kṛpārthaṃ sevakātmanaḥ |
āgataṃ sakalaṃ rājyaṃ sahayaṃ sumudārpayat || 28 ||
[Analyze grammar]

anekavarivasyābhiḥ śrīrāmaṃ samatoṣayat |
kathayāmāsa me'nyāyyaṃ kṛtaṃ te kṣama rāghava |
śrīrāmastamuvācātha kṛtaṃ te vāharakṣaṇam || 29 ||
[Analyze grammar]

kṣattriyāṇāmayaṃ dharmaḥ svāminā saha yuddhyate |
tvayā sādhukṛtaṃ karma raṇe vīrāḥ pratoṣitāḥ || 30 ||
[Analyze grammar]

ityuktavaṃtaṃ nṛhariṃ pūjayansasuto'bhavat |
śrīrāmastridinaṃ sthitvā yayau tamanumaṃtrya ca || 31 ||
[Analyze grammar]

kāmagena vimānena munibhiḥ sahito mahān |
taṃ dṛṣṭvā vismitāstasya kathāścakrurmanoharāḥ || 32 ||
[Analyze grammar]

caṃpakaṃ svapure sthāpya surathaḥ kṣatriyo balī |
śatrughnena samaṃ yātuṃ manaścakre mahābalaḥ || 33 ||
[Analyze grammar]

śatrughnaḥ svahayaṃ prāpya bherīnādānakārayat |
śaṃkhanādānbahuvidhānsarvatra samavādayat || 34 ||
[Analyze grammar]

surathena samaṃ vīro yajñavāhamamūmucat |
sa babhrāmāparāndeśānna kopi jagṛhe balī || 35 ||
[Analyze grammar]

yatrayatra gato vāhastatratatra paribhraman |
sainyena mahatā yātaḥ śatrughnaḥ surathena ca || 36 ||
[Analyze grammar]

kadācijjāhnavītīre vālmīkerāśramaṃ varam |
gato munivarairjuṣṭaṃ prātardhūmena cihnitam || 37 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
raghunāthasamāgamonāma tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 53

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: