Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
atha rāmānujo vegātsamāgatya svasevakān |
papraccha kutra vāho'sau yājñikaḥ sumanoharaḥ || 1 ||
[Analyze grammar]

tadā te vacanaṃ procuḥ śatrughnaṃ sumahābalāḥ |
na jānīmo bhaṭāḥ keciddhayaṃ nītvā gatāḥ pure || 2 ||
[Analyze grammar]

vayaṃ ca dhikkṛtāḥ sarve balibhī rājasevakaiḥ |
atra pramāṇaṃ bhagavāniti kartavya tāṃ prati || 3 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ śatrughnaḥ kupito bhṛśam |
daśanroṣātsvadaśanāñjihvayā lelihanmuhuḥ || 4 ||
[Analyze grammar]

uvāca vīro madvāhaṃ hṛtvā kutra gamiṣyasi |
idānīṃ pātaye bāṇaiḥ puraṃjanasamanvitam || 5 ||
[Analyze grammar]

ityuktvā sumatiṃ prāha kasyedaṃ puṭabhedanam |
ko vartate'syādhipatiryo me vāhamajīharat || 6 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya bhūpateḥ kopasaṃyutam |
jagāda maṃtrī sugirā sphuṭākṣarasamanvitam || 7 ||
[Analyze grammar]

viddhīdaṃ kuṃḍalaṃ nāma nagaraṃ sumanoharam |
asminvasati dharmātmā surathaḥ kṣattriyo balī || 8 ||
[Analyze grammar]

nityaṃ dharmaparo rāmacaraṇadvaṃdvasevakaḥ |
manasā karmaṇā vācā hanūmāniva sevakaḥ || 9 ||
[Analyze grammar]

caritānyasya śataśo vartaṃte dharmakāriṇaḥ |
mahābalaparīvāraḥ surathaḥ sarvaśobhanaḥ || 10 ||
[Analyze grammar]

mahadyuddhaṃ bhavedatra hṛtaścedvāhasattamaḥ |
aneke prapatiṣyaṃti vīrā raṇaviśāradāḥ || 11 ||
[Analyze grammar]

evamuktaṃ samāśrutya śatrughnaḥ sacivaṃ prati |
uvāca punarapyevaṃ vacanaṃ vadatāṃ varaḥ || 12 ||
[Analyze grammar]

śatrughna uvāca |
kathamatra prakartavyaṃ rāmāśvo'nena ceddhṛtaḥ |
nāyāti yoddhuṃ prabalaṃ kaṭakaṃ vīrasevitam || 13 ||
[Analyze grammar]

sumatiruvāca |
dūtaḥ preṣyo mahārāja rājānaṃ prati vāgmikaḥ |
yadvākyena samāyāti balena balināṃ varaḥ || 14 ||
[Analyze grammar]

nocedajñānato vāho dhṛtaḥ kenāpi māninā |
arpayiṣyati naḥ sādhumaśvaṃ kratuvaraṃ śubham || 15 ||
[Analyze grammar]

iti śrutvātu tadvākyaṃ śatrughno buddhimānbalī |
aṃgadaṃ pratyuvācedaṃ vacanaṃ vinayānvitam || 16 ||
[Analyze grammar]

śatrughna uvāca |
yāhi tvaṃ nikaṭasthe vai surathasya mahāpure |
dūtatvena tato gatvā prabrūhi nṛpatiṃ prati || 17 ||
[Analyze grammar]

tvayā dhṛto rāmavāho jñānato'jñānatopi vā |
arpayatu na vā yātu pradhanaṃ vīrasaṃyutam || 18 ||
[Analyze grammar]

rāmasya dautyaṃ laṃkāyāṃ rāvaṇaṃ prati yatkṛtam |
tathaiva kuru bhūyiṣṭha balasaṃyutabuddhiman || 19 ||
[Analyze grammar]

śeṣa uvāca |
etacchrutvāṃgado vīra omiti procya bhūmipam |
jagāma saṃsado madhye vīraśreṇisamanvite || 20 ||
[Analyze grammar]

dadarśa surathaṃ bhūpaṃ tulasīmaṃjarīdharam |
rāmabhadraṃ rasanayā bruvaṃtaṃ sevakānnijān || 21 ||
[Analyze grammar]

rājāpi dṛṣṭvā plavagaṃ manoharavapurdharam |
śatrughnadūtaṃ matvāpi vālijaṃ pratyabhāṣata || 22 ||
[Analyze grammar]

suratha uvāca |
plavagādhipa kasmāttvamāgato'tra kathaṃ bhavān |
brūhi me kāraṇaṃ sarvaṃ yathā jñātvā karomi tat || 23 ||
[Analyze grammar]

śeṣa uvāca |
iti saṃbhāṣamāṇaṃ taṃ pratyuvāca kapīśvaraḥ |
vismayaṃścetasi bhṛśaṃ rāmasevākaraṃ nṛpam || 24 ||
[Analyze grammar]

jānīhi māṃ nṛpaśreṣṭha vāliputraṃ harīśvaram |
śatrughnena ca dūtatve preṣito bhavatoṃ'tikam || 25 ||
[Analyze grammar]

sevakaiḥ kaiścidāgatya dhṛto'śvo mama sāṃpratam |
ajñānato mahānyāyyaṃ kurvadbhiḥ sahasā nṛpa || 26 ||
[Analyze grammar]

tamaśvaṃ saha rājyena sahaputrairmudānvitaḥ |
śatrughnaṃ yāhi caraṇe patitvāśu pradehi ca || 27 ||
[Analyze grammar]

nocecchatrughnanirmuktanārācaiḥ kṣatavigrahaḥ |
pṛthvītalamalaṃ kurvañchayiṣyasi viśīrṣakaḥ || 28 ||
[Analyze grammar]

yena laṃkāpatirnāśaṃ prāpito līlayā kṣaṇāt |
tasyāśvaṃ yāgayogyaṃ tu hṛtvā kutra gamiṣyasi || 29 ||
[Analyze grammar]

śeṣa uvāca |
ityādibhāṣamāṇaṃ taṃ pratyuvāca mahīśvaraḥ |
sarvaṃ tathyaṃ bravīṣi tvaṃ nānṛtaṃ tava bhāṣitam || 30 ||
[Analyze grammar]

paraṃ śṛṇuṣva madvākyaṃ śatrughnapadasevaka |
mayā dhṛto mahānaśvo rāmacaṃdrasya dhīmataḥ || 31 ||
[Analyze grammar]

na mokṣye sarvathā vāhaṃ śatrughnādibhayādaham |
cedrāmaḥ svayamāgatya darśanaṃ dāsyate mama || 32 ||
[Analyze grammar]

tadāhaṃ caraṇau natvā dāsyāmi sutasaṃyutaḥ |
sarvaṃ rājyaṃ kuṭuṃbaṃ ca dhanaṃ dhānyaṃ balaṃ bahu || 33 ||
[Analyze grammar]

kṣattriyāṇāmayaṃ dharmaḥ svāmināpi viruddhyate |
dharmeṇa yuddhaṃ tatrāpi rāmadarśanamicchatā || 34 ||
[Analyze grammar]

śatrughnādīnpravīrāṃstānadhunāhaṃ kṣaṇādapi |
jitvā badhnāmi madgehe nocedrāmaḥ samāvrajet || 35 ||
[Analyze grammar]

śeṣa uvāca |
iti śrutvāṃgado dhīmāñjahāsa nṛpatiṃ tadā |
uvāca ca mahadvākyaṃ mahādhairyasamanvitam || 36 ||
[Analyze grammar]

aṃgada uvāca |
buddhihīnaḥ pravadasi vṛddhatvātsāgatā tava |
yattvaṃ śatrughnanṛpatiṃ dhikkaroṣi dhiyā balī || 37 ||
[Analyze grammar]

yo māṃdhātṛripuṃ daityaṃ lavaṇaṃ līlayāvadhīt |
yenāneke jitāḥ saṃkhye vairiṇaḥ prabaloddhatāḥ || 38 ||
[Analyze grammar]

vidyunmālī hato yena rākṣasaḥ kāmage sthitaḥ |
tvaṃ taṃ badhnāsi vīreṃdraṃ matihīnaḥ prabhāsi me || 39 ||
[Analyze grammar]

bhrātṛjo yasya subalī puṣkalaḥ paramāstravit |
yena rudragaṇaḥ saṃkhye vīrabhadraḥ sutoṣitaḥ || 40 ||
[Analyze grammar]

varṇayāmi kimetasya parākrāṃtiṃ balorjitām |
yena nāsti samaḥ pṛthvyāṃ balena yaśasā śriyā || 41 ||
[Analyze grammar]

hanūmānyasya nikaṭe raghunāthapadābjadhīḥ |
yasyānekāni karmāṇi bhaviṣyaṃti śrutāni te || 42 ||
[Analyze grammar]

satrikūṭā rākṣasapūrdagdhā yena kṣaṇādbalāt |
akṣo yena hataḥ putro rākṣaseṃdrasya durmateḥ || 43 ||
[Analyze grammar]

droṇonāma giriryena pucchāgreṇa sadaivataḥ |
ānīto jīvanārthaṃ tu sainikānāṃ muhurmuhuḥ || 44 ||
[Analyze grammar]

jānāti rāmaścāritraṃ nānyo jānāti mūḍhadhīḥ |
yaṃ kapīṃdraṃ manāksvāntānna vismarati sevakam || 45 ||
[Analyze grammar]

sugrīvādyāḥ kapīṃdrā ye pṛthvīṃ sarvāṃ grasaṃti ye |
te śatrughnaṃ nṛpaṃ sarve sevaṃte prekṣaṇotsukāḥ || 46 ||
[Analyze grammar]

kuśadhvajo nīlaratno riputāpo mahāstravit |
pratāpāgryaḥ subāhuśca vimalaḥ sumadastathā || 47 ||
[Analyze grammar]

rājā vīramaṇiḥ satyayuto rāmasya sevakaḥ |
ete'nyepi nṛpā bhūmeḥ patayaḥ paryupāsate || 48 ||
[Analyze grammar]

tatra tvaṃ vīra jaladhau maśakaḥ ko bhavāniti |
tajjñātvā gaccha śatrughnaṃ kṛpāluṃ putrakairyutaḥ || 49 ||
[Analyze grammar]

vāhaṃ samarpya gaṃtāsi rāmaṃ rājīvalocanam |
dṛṣṭvā kṛtārthī kuruṣe svāṃgāni januṣā saha || 50 ||
[Analyze grammar]

śeṣa uvāca |
rājā provāca taṃ dūtaṃ prabruvaṃtamanekadhā |
etāndarśayasi kṣipraṃ sarve na mamagocarāḥ || 51 ||
[Analyze grammar]

yādṛśaṃ madbalaṃ dūta tādṛśaṃ na hanūmataḥ |
yo rāmaṃ pṛṣṭhataḥ kṛtvā prāgādyāgasya pālane || 52 ||
[Analyze grammar]

yadyahaṃ manasā vācā karmaṇā kutukānvitaḥ |
bhajāmi rāmaṃ tarhyāśu darśayiṣyati svāṃ tanum || 53 ||
[Analyze grammar]

anyathā hanumanmukhyā vīrā badhnaṃtu māṃ balāt |
gṛhṇaṃtu vāhaṃ tarasā rāmabhaktisamanvitāḥ || 54 ||
[Analyze grammar]

gaccha tvaṃ nṛpa śatrughnaṃ kathayasva mamoditam |
sajjībhavaṃtu subhaṭā eṣa yāmi raṇe balī || 55 ||
[Analyze grammar]

sa vicārya yathāyuktaṃ kariṣyati raṇāṃgaṇe |
mocayaṃtu mahāvāhaṃ na vāmā mā dadaṃtu te || 56 ||
[Analyze grammar]

śeṣa uvāca |
iti śrutvāsmi taṃ kṛtvā yayau vīro yato nṛpaḥ |
gatvā nivedayāmāsa yathoktaṃ surathena vai || 57 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
surathadūtayoḥ saṃvādonāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 50

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: