Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
tacchrutvā bhāṣitaṃ tasya surathasyāṃgadānanāt |
sajjībhūtā raṇe sarve rathasthā raṇakovidāḥ || 1 ||
[Analyze grammar]

paṭahānāṃ ninādo'bhūdbherīnādastathaiva ca |
vīrāṇāṃ garjanānādāḥ prādurbhūtā raṇāṃgaṇe || 2 ||
[Analyze grammar]

rathacītkāraśabdena gajānāṃ bṛṃhitena ca |
vyāptaṃ tatsakalaṃ viśvaṃ divaṃ yāto mahāravaḥ || 3 ||
[Analyze grammar]

raṇotsāhena saṃyuktā vīrā raṇaviśāradāḥ |
kurvaṃti vividhānnādānkātarasya bhayaṃkarān || 4 ||
[Analyze grammar]

evaṃ kolāhale vṛtte suratho nāma bhūmipaḥ |
svasutaiḥ sainikaiścātha vṛtaḥ prāyādraṇāṃgaṇe || 5 ||
[Analyze grammar]

gajairathairhayaiḥ pattivrajaiḥ pūrṇāṃ tu medinīm |
kurvansamudraiva tāṃ plāvayandadṛśe bhaṭaiḥ || 6 ||
[Analyze grammar]

śaṃkhanādena saṃghuṣṭaṃ jayanādaistathaiva ca |
vīkṣya taṃ pradhanodyuktaṃ sumatiṃ prāha bhūmipaḥ || 7 ||
[Analyze grammar]

śatrughna uvāca |
eṣa rājā samāyāto mahāsainyaparīvṛtaḥ |
atra yatkṛtyamasmākaṃ tadvadasva mahāmate || 8 ||
[Analyze grammar]

sumatiruvāca |
yoddhavyamatra bahubhirvīrai raṇaviśāradaiḥ |
puṣkalādibhiratyugraiḥ sarvaśastrāstrakovidaiḥ || 9 ||
[Analyze grammar]

rājñā saha samīrasya putraḥ paramaśauryavān |
yuddhaṃ karotu subalaḥ parayuddhaviśāradaḥ || 10 ||
[Analyze grammar]

śeṣa uvāca |
iti brūte mahāmātyo yāvattāvannṛpātmajāḥ |
raṇāṃgaṇe dhanūṃṣyaddhā sphārayāmāsuruddhatāḥ || 11 ||
[Analyze grammar]

tānvīkṣya yodhāḥ subalāḥ puṣkalādyā raṇotkaṭāḥ |
abhijagmuḥ syaṃdanaiḥ svairdhanurbāṇakarā matāḥ || 12 ||
[Analyze grammar]

caṃpakena mahāvīraḥ puṣkalaḥ paramāstravit |
dvairathenaiva yuyudhe mahāvīreṇa śālinā || 13 ||
[Analyze grammar]

mohakaṃ yodhayāmāsa jānakiḥ sa kuśadhvajaḥ |
ripuṃjayena vimalo durvāreṇa subāhukaḥ || 14 ||
[Analyze grammar]

pratāpinā pratāpāgryo balamodena cāṃgadaḥ |
haryakṣeṇa nīlaratnaḥ sahadevena satyavān || 15 ||
[Analyze grammar]

rājā vīramaṇirbhūri devena yuyudhe balī |
asutāpena cogrāśvo yuyudhe balasaṃyutaḥ || 16 ||
[Analyze grammar]

dvairathaṃ tu mahadyuddhamakurvanyuddhakovidāḥ |
sarve śastrāstrakuśalāḥ sarve yuddhaviśāradāḥ || 17 ||
[Analyze grammar]

evaṃ pravṛtte saṃgrāme surathasya sutaistadā |
atyaṃtaṃ kadanaṃ tatra babhūva munisattama || 18 ||
[Analyze grammar]

puṣkalaścaṃpakaṃ prāha kiṃ nāmāsi nṛpātmaja |
dhanyosi yo mayā sārdhaṃ raṇamadhyamupeyivān || 19 ||
[Analyze grammar]

idānīṃ tiṣṭha kiṃ yāsi kathaṃ te jīvitaṃ bhavet |
ehi yuddhaṃ mayā sārdhaṃ sarvaśastrāstrakovida || 20 ||
[Analyze grammar]

ityabhivyāhṛtaṃ tasya śrutvā rājātmajo balī |
jagāda puṣkalaṃ vīro meghagaṃbhīrayā girā || 21 ||
[Analyze grammar]

caṃpaka uvāca |
na nāmnā na kulenedaṃ yuddhamatra bhaviṣyati |
tathāpi tava vakṣye'haṃ svanāmabalapūrvakam || 22 ||
[Analyze grammar]

mama mātā rāghaveśo matpitā rāghavaḥ smṛtaḥ |
mama baṃdhū rāmacaṃdra svaḥjano mama rāghavaḥ || 23 ||
[Analyze grammar]

mannāma rāmadāsaśca sadā rāmasya sevakaḥ |
tārayiṣyati māṃ yuddhe rāmo bhaktakṛpākaraḥ || 24 ||
[Analyze grammar]

lokānāṃ matamāsthāya prabravīmi tavādhunā |
surathasya sutaścāhaṃ mātā vīravatīmama || 25 ||
[Analyze grammar]

mannāmayo madhau sarvāñchobhanānvidadhāti vai |
madhupāyaṃrasāvā saṃtyajaṃti madhumohitāḥ || 26 ||
[Analyze grammar]

varṇena svarṇasadṛśo madhye liṃgavapurdharaḥ |
tadākhyayābhidhāṃ vīra jānīhi mama mohinīm || 27 ||
[Analyze grammar]

yudhyasva bāṇaiḥ pradhanena ko jetuṃ hi māṃ kṣamaḥ |
idānīṃ darśayiṣyāmi svaparākramamadbhutam || 28 ||
[Analyze grammar]

śeṣa uvāca |
iti śrutvā mahadvākyaṃ puṣkalo hṛdi toṣitaḥ |
taṃ durjayaṃ manyamānaḥ śarānmuṃcanraṇe'bhavat || 29 ||
[Analyze grammar]

śarasaṃghaṃ pramuṃcaṃtaṃ koṭidhā puṣkalaṃ yayau |
caṃpakaḥ kopasaṃyukto dhanuḥ sajyamathākarot || 30 ||
[Analyze grammar]

mumoca niśitānbāṇānvairivṛṃdavidāraṇān |
svanāmacihnitānsvarṇapuṃkhabhāgasamanvitān || 31 ||
[Analyze grammar]

tāṃściccheda mahāvīraḥ puṣkalaḥ pradhanāṃgaṇe |
śarāṃdhakāraṃ sarvatra muṃcanbāṇāñchilāśitān || 32 ||
[Analyze grammar]

svabāṇacchedanaṃ dṛṣṭvā kṛtaṃ vīreṇa caṃpakaḥ |
āhvayāmāsa balinaṃ puṣkalaṃ kopapūritaḥ || 33 ||
[Analyze grammar]

mā prayāhi raṇaṃ tyaktveti bruvansamare punaḥ |
puṣkalaṃ hṛdaye bāṇairvivyādha daśabhistvaran || 34 ||
[Analyze grammar]

te bāṇāḥ puṣkalasyāho hṛdaye tīvraveginaḥ |
āgatya subhṛśaṃ lagnāḥ śoṇitaṃ papurūrjitam || 35 ||
[Analyze grammar]

tairbāṇairvyathito vīraḥ śarānpaṃca samādade |
sutīkṣṇāgrānmahākopādvārayanparvatāniva || 36 ||
[Analyze grammar]

te bāṇāstasya bāṇāśca parasparamathorjitāḥ |
ākāśe racitāśchinnāḥ śatadhā rājasūnunā || 37 ||
[Analyze grammar]

chittvā bāṇānsutīkṣṇāgrānsurathāṃgodbhavo balī |
bāṇāñchataṃ samādhatta puṣkalaṃ tāḍituṃ hṛdi || 38 ||
[Analyze grammar]

te bāṇāḥ śatadhācchinnāḥ puṣkalena mahātmanā |
apatansamaropāṃte śaravegaprapīḍitāḥ || 39 ||
[Analyze grammar]

tadā tatsumahatkarma dṛṣṭvā rājñaḥ suto balī |
sahasreṇa śarāṇāṃ ca tāḍayanvakṣasi sphuṭam || 40 ||
[Analyze grammar]

tānapyāśu praciccheda puṣkalaḥ paramāstravit |
punarapyāśu sve cāpe samādhattāyutaṃ śarān || 41 ||
[Analyze grammar]

tānapyāśu praciccheda puṣkalaḥ paramāstravit |
tato'tyataṃ prakupitaḥ śaravṛṣṭimathākarot || 42 ||
[Analyze grammar]

śaravṛṣṭiṃ samāyāṃtīṃ matvā caṃpaka vīrahā |
sādhusādhupraśaṃsaṃtaṃ puṣkalaṃ samatāḍayat || 43 ||
[Analyze grammar]

puṣkalaścaṃpakaṃ dṛṣṭvā mahāvīryasamanvitam |
brahmaṇo'strasamādhatta sve cāpe sarvaśastravit || 44 ||
[Analyze grammar]

tena muktaṃ mahāśastraṃ prajajvāla diśo daśa |
khaṃ rodasī vyāpya viśvaṃ pralayaṃ kartumudyatam || 45 ||
[Analyze grammar]

caṃpako muktamastraṃ taddṛṣṭvā sarvāstrakovidaḥ |
tatsaṃhartuṃ tadevāstraṃ mumoca ripumudyatam || 46 ||
[Analyze grammar]

dvayorekatamaṃ tejaḥ pralayaṃ menire janāḥ |
saṃjahāra tadāstrāstramekībhūtaṃ parāstrakam || 47 ||
[Analyze grammar]

tatkarmacādbhutaṃ dṛṣṭvā puṣkalastiṣṭhatiṣṭha ca |
bruvañcharānamoghāṃstu caṃpakaṃ sa krudhāhanat || 48 ||
[Analyze grammar]

caṃpakastāñcharānmuktānagaṇayya mahāmanāḥ |
rāmāstraṃ pramumocātha puṣkalaṃ prati dāruṇam || 49 ||
[Analyze grammar]

tanmuktamastramālokya caṃpakena mahātmanā |
chettuṃ yāvanmanaścakre tāvadgrastaḥ śareṇa saḥ || 50 ||
[Analyze grammar]

baddhaścaṃpakavīreṇa rathe sve sthāpitaḥ punaḥ |
puraṃ preṣayituṃ tāvanmanaścakre mahāmanāḥ || 51 ||
[Analyze grammar]

hāhākāro mahānāsīdbaddhe puṣkalasaṃjñike |
śatrughnaṃ prayayuryodhāḥ palāyanaparāyaṇāḥ || 52 ||
[Analyze grammar]

bhagnāṃstānvīkṣya śatrughno hanūmaṃtamuvāca ha |
kena vīreṇa me bhagnaṃ balaṃ vīrairalaṃkṛtam || 53 ||
[Analyze grammar]

tadovāca mahīnātha puṣkalaṃ paravīrahā |
baddhvā nayati vīro'sau caṃpakaḥ svapadoddhuraḥ || 54 ||
[Analyze grammar]

tasyedṛgvākyamākarṇya śatrughnaḥ kopasaṃyutaḥ |
uvāca pavanodbhūtaṃ mocayāśu nṛpātmajāt || 55 ||
[Analyze grammar]

mahābalaḥ sutaścāsya baddhvā yaḥ puṣkalaṃ bhaṭam |
tasmānmocaya vīrāgrya kathaṃ tiṣṭhasi cāhave || 56 ||
[Analyze grammar]

etadvākyaṃ samākarṇya hanūmānomiti bruvan |
jagāma taṃ mocayituṃ puṣkalaṃ caṃpakādbhaṭāt || 57 ||
[Analyze grammar]

hanūmaṃtamathālokya taṃ mocayitumāgatam |
bāṇaiḥ śataiśca sāhasrairjaghāna parakopanaḥ || 58 ||
[Analyze grammar]

bāṇāṃstānsa babhaṃjāśu muktāṃstena mahātmanā |
punarapyenamevāśu bāṇānmuṃcanmahānabhūt || 59 ||
[Analyze grammar]

tānsarvāṃścūrṇayāmāsa nārācānvairimocitān |
śālaṃ kare samādhṛtya jaghāna nṛpanaṃdanam || 60 ||
[Analyze grammar]

śālaṃ tena vinirmuktaṃ tilaśaḥ kṛtavānbalī |
gajo hanūmatā mukto nṛpanaṃdana mastake || 61 ||
[Analyze grammar]

so'pyāhataścaṃpakena mṛto bhūmau papātasaḥ |
śilāḥ saṃmocayāmāsa hanūmānparamāstravit || 62 ||
[Analyze grammar]

caṃpakastāḥ śilāḥ sarvāḥ kṣaṇāccūrṇitavānbhṛśam |
bāṇayaṃtrikayā brahmanmahaccitramabhūdidam || 63 ||
[Analyze grammar]

svamuktāstāḥ śilāḥ sarvāścūrṇitā vīkṣya mārutiḥ |
cukopa hṛdaye'tyataṃ bahuvīryamiti smaran || 64 ||
[Analyze grammar]

āgatya ca kare dhṛtvā nabhasyutpatitaḥ kapiḥ |
tāvadyayau netrapathādupari kṣipravegavān || 65 ||
[Analyze grammar]

caṃpakastaṃ hanūmaṃtaṃ yuyudhe nabhasi sthitaḥ |
bāhuyuddhena mahatā tāḍitaḥ kapipuṃgavaḥ || 66 ||
[Analyze grammar]

cukopa mānase vīro garvaparvatadāruṇaḥ |
padā dhṛtvā caṃpakaṃ taṃ tāḍayāmāsa bhūtale || 67 ||
[Analyze grammar]

tāḍito'sau kapīṃdreṇa kṣaṇādutthāya vegavān |
hanūmaṃtaṃ tu lāṃgūle dhṛtvā babhrāma sarvataḥ || 68 ||
[Analyze grammar]

kapīṃdrastadbalaṃ vīkṣya hasanpāde'grahītpunaḥ |
bhrāmayitvā śataguṇaṃ gajopasthe hyapātayat || 69 ||
[Analyze grammar]

papāta bhūmau subalo rājasūnuḥ sa caṃpakaḥ |
mūrcchito vīrabhūṣāḍhyamalaṃkurvanraṇāṃgaṇam || 70 ||
[Analyze grammar]

tadā hāheti vai lokāścukruśuścaṃpakānugāḥ |
puṣkalaṃ mocayāmāsa baddhaṃ caṃpakapāśataḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 51

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: