Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
māsāḥ saptābhavaṃstasya hayavaryasya helayā |
carato bhārataṃ varṣamanekanṛpapūritam || 1 ||
[Analyze grammar]

sa pūjito bhūpavaraiḥ parītya varabhāratam |
parīvṛto vīravaraiḥ śatrughnādibhirudbhaṭaiḥ || 2 ||
[Analyze grammar]

sa babhrāma bahūndeśānhimālayasamīpataḥ |
na kopi taṃ nijagrāha hayaṃ rāmabalaṃ smaran || 3 ||
[Analyze grammar]

aṃgavaṃgakaliṃgānāṃ rājabhiḥ saṃstuto hayaḥ |
jagāma rājño nagare surathasya manohare || 4 ||
[Analyze grammar]

kuṃḍalaṃ nāma nagaramaditeryatra kuṃḍalam |
karṇayoḥ patitaṃ bhūmau harṣabhayasukaṃpayoḥ || 5 ||
[Analyze grammar]

yatra dharmavyatikrāṃtiṃ na karoti kadāpinā |
śrīrāmasmaraṇaṃ premṇā karoti janatānvaham || 6 ||
[Analyze grammar]

aśvatthānāṃ tu yatrārcā tulasyāḥ pratyahaṃ nṛbhiḥ |
kriyate raghunāthasya sevakaiḥ pāpavarjitaiḥ || 7 ||
[Analyze grammar]

yatra devālayā ramyā rāghavapratimāyutāḥ |
pūjyaṃte pratyahaṃ śuddhacittaiḥ kapaṭavarjitaiḥ || 8 ||
[Analyze grammar]

vāci nāma hareryatra na vai kalahasaṃkathā |
hṛdi dhyānaṃ tu tasyaiva na ca kāmaphalasmṛtiḥ || 9 ||
[Analyze grammar]

devanaṃ yatra rāmasya vārttābhiḥ pūtadehinām |
na jātucinnṛṇāmasti satyavyasanamāninām || 10 ||
[Analyze grammar]

tasminvasati dharmātmā surathaḥ satyavānbalī |
raghunāthapadasmārahṛṣṭacittaḥ paronmadaḥ || 11 ||
[Analyze grammar]

kiṃ varṇayāmi rāmasya sevakaṃ surathaṃ varam |
yasyāśeṣaguṇā bhūmau vistṛtāḥ pāvayaṃtyagham || 12 ||
[Analyze grammar]

sevakāstasya bhūpasya paryaṭaṃtaḥ kadācana |
apaśyanhayamedhasya hayaṃ caṃdanacarcitam || 13 ||
[Analyze grammar]

te dṛṣṭvā vismayaṃ prāptā hayapatramalokayan |
spaṣṭākṣarasamāyuktaṃ caṃdanādikacarcitam || 14 ||
[Analyze grammar]

jñātvā rāmeṇa saṃmuktaṃ hayaṃ netramanoharam |
hṛṣṭā rājñe sabhāsthāya kathayāmāsurutsukāḥ || 15 ||
[Analyze grammar]

svāminnayodhyānagarīpatistasyāstu rāghavaḥ |
hayamedhakratoryogyo hayo muktaḥ paribhraman || 16 ||
[Analyze grammar]

sa te purasya nikaṭe prāptaḥ sevakasaṃyutaḥ |
gṛhāṇa tvaṃ mahārāja hayaṃ taṃ sumanoharam || 17 ||
[Analyze grammar]

śeṣa uvāca |
iti śrutvā nijaproktaṃ vākyaṃ harṣapariplutaḥ |
uvāca vīrānbalino meghagaṃbhīrayā girā || 18 ||
[Analyze grammar]

suratha uvāca |
dhanyā vayaṃ rāmamukhaṃ paśyāmaḥ saha sevakāḥ |
grahīṣyāmi hayaṃ tasya bhaṭakoṭiparīvṛtam || 19 ||
[Analyze grammar]

tadā mokṣyāmi vāhaṃ taṃ yadā rāmaḥ samāvrajet |
kṛtārthaṃ mama bhaktasya ciraṃ dhyānaratasya vai || 20 ||
[Analyze grammar]

śeṣa uvāca |
itthamuktvā mahīpālaḥ sevakānsvayamādiśat |
gṛhṇaṃtu vāhaṃ prasabhaṃ mocyo nāśvo'kṣigocaraḥ || 21 ||
[Analyze grammar]

anena sumahāṃllābho bhaviṣyati tu me matam |
yadrāmacaraṇau prekṣe brahmaśakrādidurllabhau || 22 ||
[Analyze grammar]

sa eva dhanyaḥ svajanaḥ putro vā bāṃdhavo'thavā |
paśurvā vāhanaṃ vāpi rāmāptiryena saṃbhavet || 23 ||
[Analyze grammar]

tasmādgṛhītvā kratvaśvaṃ svarṇapatreṇa śobhitam |
badhnaṃtu vājiśālāyāṃ kāmavegaṃ manoramam || 24 ||
[Analyze grammar]

ityuktāste tato gatvā vāhaṃ rāmasya śobhitam |
gṛhītvā tarasā rājñe daduḥ sarvaṃ śubhāṃginam || 25 ||
[Analyze grammar]

rājā prāpya mudā cāśvaṃ rāmasya danujārdanaḥ |
sevakānprāha balino dharmakṛtyavicakṣaṇaḥ || 26 ||
[Analyze grammar]

vātsyāyana mahābuddhe śṛṇuṣvaikāgramānasaḥ |
na tasya viṣaye kaścitparadārarato naraḥ || 27 ||
[Analyze grammar]

na paradravyanirato na ca kāmeṣu laṃpaṭaḥ |
na jihvābhiratonmārge kīrttayedrāmakīrtanāt || 28 ||
[Analyze grammar]

yaḥ sevakānnṛpo vakti yūyaṃ sevārthamāgatāḥ |
kathayaṃtu bhavacceṣṭāṃ dharmakarmaviśāradāḥ || 29 ||
[Analyze grammar]

ekapatnīvratadharā na paradravyalolupāḥ |
parāpavādāniratā na ca vedotpathaṃ gatāḥ || 30 ||
[Analyze grammar]

śrīrāmasmaraṇādīni kurvaṃti pratyahaṃ bhaṭāḥ |
tānahaṃ rāmasevārthaṃ rakṣāmyaṃtaka kopavān || 31 ||
[Analyze grammar]

etadviruddhadharmāṇo ye narāḥ pāpasaṃyutāḥ |
tānahaṃ viṣaye mahyaṃ vāsayāmi na durmatīn || 32 ||
[Analyze grammar]

tasya deśe na pāpiṣṭhāḥ pāpaṃ kurvaṃti mānase |
haridhyānahatāśeṣa pātakāmodasaṃyutāḥ || 33 ||
[Analyze grammar]

yadaivamabhavaddeśo rājā dharmeṇa saṃyutaḥ |
tadā tatsthā narāḥ sarve mṛtā gacchaṃti nirvṛtim || 34 ||
[Analyze grammar]

yamānucaranirveśo nābhavatsaurathe pure |
tadā yamo munerūpaṃ dhṛtvā prāgānmahīśvaram || 35 ||
[Analyze grammar]

valkalāṃbaradhārī ca jaṭāśobhitaśīrṣakaḥ |
surathaṃ tu sabhāmadhye dadarśa harisevakam || 36 ||
[Analyze grammar]

tulasīmastake yasya vāci nāma hareḥ param |
dharmakarmaratāṃ vārttāṃ śrāvayaṃtaṃ nijāñjanān || 37 ||
[Analyze grammar]

tadā muniṃ nṛpo dṛṣṭvā tapomūrtimiva sthitam |
vavaṃde caraṇau tasya pādyādikamathākarot || 38 ||
[Analyze grammar]

sukhopaviṣṭaṃ viśrāṃtaṃ muniṃ prāha nṛpāgraṇīḥ |
dhanyamadya janurmahyaṃ dhanyamadya gṛhaṃ mama || 39 ||
[Analyze grammar]

kathāḥ kathayatānmahyaṃ rāmasya vividhā varāḥ |
yāḥ śṛṇvatāṃ pāpahānirbhaviṣyati pade pade || 40 ||
[Analyze grammar]

itthamuktaṃ samākarṇya jahāsa sa munirbhṛśam |
daṃtānpradarśayansarvāṃstālāsphālitapāṇikaḥ || 41 ||
[Analyze grammar]

hasaṃtaṃ taṃ muniṃ prāha hasane kāraṇaṃ kimu |
kathayasva prasādena yathā syānmanasaḥ sukham || 42 ||
[Analyze grammar]

tato munirnṛpaṃ prāha śṛṇu rājandhiyāyutaḥ |
yadahaṃ te'bhidhāsyāmi smite kāraṇamuttamam || 43 ||
[Analyze grammar]

tvayā proktaṃ hareḥ kīrtiṃ kathayasva mamāgrataḥ |
ko hariḥ kasya vā kīrtiḥ sarve karmavaśā narāḥ || 44 ||
[Analyze grammar]

karmaṇā prāpyate svargaḥ karmaṇā narakaṃ vrajet |
karmaṇaiva bhavetsarvaṃ putrapautrādikaṃ bahu || 45 ||
[Analyze grammar]

śakraḥ śataṃ kratūnāṃ tu kṛtvāgātparamaṃ padam |
brahmāpi karmaṇā lokaṃ prāpya satyākhyamadbhutam || 46 ||
[Analyze grammar]

aneke karmaṇā siddhā marudādaya īśinaḥ |
kurvanti bhogasaukhyaṃ ca apsarogaṇasevitāḥ || 47 ||
[Analyze grammar]

tasmātkuruṣva yajñādīnyajasva kila devatāḥ |
yathā te vimalākīrtirbhaviṣyati mahītale || 48 ||
[Analyze grammar]

iti śrutvā tu tadvākyaṃ kopakṣubhitamānasaḥ |
uvāca rāmaikamanā vipraṃ karmaviśāradam || 49 ||
[Analyze grammar]

mā brūhi karmaṇo vārtāṃ kṣayiṣṇuphaladāyinīm |
gaccha mannagaropāṃtādbahirlokavigarhitaḥ || 50 ||
[Analyze grammar]

iṃdraḥ patiṣyati kṣipraṃ patiṣyatyapi padmajaḥ |
na patiṣyaṃti manujā rāmasya bhajanotsukāḥ || 51 ||
[Analyze grammar]

paśya dhruvaṃ ca prahlādaṃ bibhīṣaṇamathādbhutam |
ye cānye rāmabhaktā vai kadāpi na pataṃti te || 52 ||
[Analyze grammar]

ye rāmaniṃdakā duṣṭāstāni me yamakiṃkarāḥ |
tāḍayiṣyaṃti lohasya mudgaraiḥ pāśabandhanaiḥ || 53 ||
[Analyze grammar]

brāhmaṇatvāddehadaṃḍaṃ na kuryāṃ te dvijādhama |
gaccha gaccha madālokāttāḍayiṣyāmi cānyathā || 54 ||
[Analyze grammar]

itthamuktavati śreṣṭhe bhūpe surathasaṃjñite |
sevakā bāhunā dhṛtvā niṣkāsayitumudyatāḥ || 55 ||
[Analyze grammar]

tadā yamo nijaṃ rūpaṃ dhṛtvā lokaikavaṃditam |
prāha bhūpaṃ pratuṣṭo'smi yācasva harisevaka || 56 ||
[Analyze grammar]

mayā pralobhito vāgbhirbahvībhirapi suvrata |
calitosi na rāmasya sevāyāḥ sādhusevitaḥ || 57 ||
[Analyze grammar]

tadā provāca bhūmīśo yamaṃ dṛṣṭvā sutoṣitam |
uvāca yadi tuṣṭosi dehi me varamuttamam || 58 ||
[Analyze grammar]

tāvanmama na vai mṛtyuryāvadrāmasamāgamaḥ |
na bhayaṃ me bhavatto hi kadācana hi dharmarāṭ || 59 ||
[Analyze grammar]

tadovāca yamo bhūpamidaṃ tava bhaviṣyati |
sarvaṃ tvadīpsitaṃ tathyaṃ kariṣyati raghoḥpatiḥ || 60 ||
[Analyze grammar]

ityuktvāṃtarhito dharmo jagāma svapuraṃ prati |
praśasya tasya caritaṃ haribhaktiparātmanaḥ || 61 ||
[Analyze grammar]

sa rājā dhārmiko rāmasevakaḥ parayā mudā |
gṛhītvāśvaṃ pratyuvāca sevakānharisevakān || 62 ||
[Analyze grammar]

mayā gṛhīto vāho'sau rāghavasya mahīpateḥ |
sajjī bhavaṃtu sarvatra yūyaṃ raṇaviśāradāḥ || 63 ||
[Analyze grammar]

iti proktāstu te sarve bhaṭā rājño mahābalāḥ |
sajjībhūtāḥ kṣaṇādeva sabhāyāṃ jagmurutsukāḥ || 64 ||
[Analyze grammar]

rājño vīrā daśasutāścaṃpako mohakastathā |
ripuṃjayo'tidurvāraḥ pratāpībalamodakaḥ || 65 ||
[Analyze grammar]

haryakṣaḥ sahadevaśca bhūridevaḥ sutāpanaḥ |
iti rājño daśa sutāḥ sajjībhūtā raṇāṃgaṇe || 66 ||
[Analyze grammar]

yātumicchāmakurvaṃste mahotsāhasamanvitāḥ |
rājāpi svarathaṃ citraṃ hemaśobhāvinirmitam || 67 ||
[Analyze grammar]

āhvayāmāsa sujavairvājibhiḥ samalaṃkṛtam |
raṇotsāhena saṃyuktaḥ sarvasainyaparīvṛtaḥ || 68 ||
[Analyze grammar]

sabhāyāṃ sevakānsarvāndiśannāste mahīpatiḥ || 69 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe suratha |
rājñā hayagrahaṇaṃnāma ekonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 49

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: