Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
yuddhāya te susaṃnaddhāḥ śatrughnasya mahābalāḥ |
yayurvīramaṇeḥ sainyamadhye śauryasamanvitāḥ || 1 ||
[Analyze grammar]

śarānvimuṃcamānāste bhiṃdaṃtaḥ sainikānbahūn |
vyadṛśyaṃta raṇāṃtaḥsthāḥ śarāsanadharā narāḥ || 2 ||
[Analyze grammar]

aneke nihatāstatra gajā maṇimayā rathāḥ |
bhagnā vāhasametāśca dṛśyaṃte raṇamaṃḍale || 3 ||
[Analyze grammar]

vihitaṃ kadanaṃ teṣāṃ śrutvā rukmāṃgado balī |
rathe maṇimaye tiṣṭhanyayau yoddhuṃ sasainikān || 4 ||
[Analyze grammar]

śarāsane śarāndhāsyanniṣudhī akṣayau dadhat |
śoṇanetrāṃtaro bhīmo mahākopasamanvitaḥ || 5 ||
[Analyze grammar]

anekabāṇasaṃvignānkurvañchūrānsahasraśaḥ |
hāhākāraṃ kārayaṃstadyayau rukmāṃgado balī || 6 ||
[Analyze grammar]

rājaputraḥ svasadṛśaṃ balena yaśasāśriyā |
āhvayāmāsa śatrughnaṃ bhāratiṃ puṣkalaṃ balī || 7 ||
[Analyze grammar]

rukmāṃgada uvāca |
āgaccha vīrakarmā tvaṃ mahābalaparākrama |
mayā yoddhuṃ tu balinā rājaputreṇa bhāsvatā || 8 ||
[Analyze grammar]

kimanyaistrāsitairvīra nihataiḥ koṭibhirnaraiḥ |
mayā samaṃ mahāyuddhaṃ vidhāya jayamāpnuhi || 9 ||
[Analyze grammar]

ityuktavaṃ taṃ tarasā prahasanpuṣkalo balī |
jaghāna vipule madhye vakṣasastīkṣṇaparvabhiḥ || 10 ||
[Analyze grammar]

tadamṛṣyanrājaputro mahācāpe dadhaccharān |
jaghāna daśabhirvīraṃ puṣkalaṃ vakṣasoṃ'tare || 11 ||
[Analyze grammar]

ubhau samarasaṃrabdhāvubhāvapi jayaiṣiṇau |
rejāte samare tau hi kumāratārakau yathā || 12 ||
[Analyze grammar]

bāṇāndhanuṣi saṃdhāya daśasaṃkhyānmahāśitān |
akarotpuṣkalo vīro virathaṃ rājaputrakam || 13 ||
[Analyze grammar]

caturbhiścaturovāhāndvābhyāṃ sūtamapātayat |
ekena dhvajametasya dvābhyāṃ syaṃdanarakṣakau || 14 ||
[Analyze grammar]

ekena hṛdi vivyādha rājaputrasya vegavān |
tadadbhutaṃ karma dṛṣṭvā sarve vīrāḥ pratoṣitāḥ || 15 ||
[Analyze grammar]

sacchinnadhanvā viratho hatāśvo hatasārathiḥ |
atyaṃtaṃ kopamāpannaḥ syaṃdanaṃ paramāviśat || 16 ||
[Analyze grammar]

sa sthitvā syaṃdanavare hayaratnena bhūṣite |
śarāsanaṃ mahaddhṛtvā sudṛḍhaṃ guṇapūritam || 17 ||
[Analyze grammar]

uvāca puṣkalaṃ vīraṃ rukmāṃgada idaṃ vacaḥ |
mahatparākramaṃ kṛtvā kva yāsyasi paraṃtapa || 18 ||
[Analyze grammar]

paśya me'dyaparākrāṃtiṃ yadbalena vinirmitām |
yatnāttiṣṭhasva bho vīra nayāmi tvadrathaṃ nabhaḥ || 19 ||
[Analyze grammar]

ityuktvā śaramatyugraṃ dadhāra svaśarāsane |
maṃtrayitvā tataścāstraṃ bhrāmakaṃ pauṣkale rathe || 20 ||
[Analyze grammar]

mumoca niśitaṃ bāṇaṃ svarṇapaṃkhaikaśobhitam |
tena bāṇena nīto'sya ratho yojanamātrakam || 21 ||
[Analyze grammar]

dhṛtaḥ kṛcchreṇa sūtena ratho babhrāma bhūtale |
kṛcchreṇa prāpya svasthānaṃ puṣkalaḥ paramāstravit || 22 ||
[Analyze grammar]

jagāda vacanaṃ taṃ vai bāṇaṃ bibhraccharāsane |
svargaṃ prāpnuhi vīrāgrya sarvadevaiśca sevitam || 23 ||
[Analyze grammar]

tvādṛśāḥ pṛthivīyogyā na bhavaṃti nṛpottama |
śatakratusabhāyogyāstadgaccha tvaṃ surālayam || 24 ||
[Analyze grammar]

ityuktvā sa mumocāstramākāśaprāpakaṃ mahat |
tena bāṇena saratho yayau khamanulomataḥ || 25 ||
[Analyze grammar]

sarvāṃllokānatikrāmanyayau sūryasya maṃḍalam |
tajjvālayā ratho dagdho hayasūtasamanvitaḥ || 26 ||
[Analyze grammar]

tatkarairdagdhabhūyiṣṭha kalevaraḥ suduḥkhitaḥ |
papāta caṃdracūḍaṃ sa dhṛtvā hṛdyasukhārdanam || 27 ||
[Analyze grammar]

bhūmau nipatitastatra karadagdhakalevaraḥ |
atyaṃtaṃ duḥkhamāpanno mumūrccha raṇamaṃḍale || 28 ||
[Analyze grammar]

tasminnipatite bhūmau mūrcchite rājaputrake |
hāhākāro mahānāsīttatra saṃgrāmamūrdhani || 29 ||
[Analyze grammar]

vairiṇo jayalakṣmīṃ te prāpuḥ puṣkalamukhyakāḥ |
palāyanaparā jātā vairiṇo hayarakṣakāḥ || 30 ||
[Analyze grammar]

tadā putrasya vai mūrcchāṃ dṛṣṭvā vīramaṇirnṛpaḥ |
prāyātsamaramadhyasthaṃ puṣkalaṃ kopapūritaḥ || 31 ||
[Analyze grammar]

tadā bhūmiścacāleyaṃ saparvatavanottamā |
śūrā vai harṣamāpannāḥ kātarā bhayapīḍitāḥ || 32 ||
[Analyze grammar]

cāpaṃ mahaddadhānaḥ sa iṣudhī akṣayāvapi |
roṣānniḥśvāsamāmuṃcannāhvayāmāsa vairiṇam || 33 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe rukmāṃgada |
parājaya puṣkalavijayonāma ekacatvāriṃśattamo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 41

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: