Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
senācarā mahārājño mahābalasamanvitāḥ |
samāgatāstaṃ paśyaṃto hayaṃ rāmasya bhūpateḥ || 1 ||
[Analyze grammar]

kvā sāvaśvaḥ kena nītaḥ kathaṃ vā dṛśyate na saḥ |
ko gaṃtā yamapuryāṃ vai vāhaṃ hṛtvā sumaṃdadhīḥ || 2 ||
[Analyze grammar]

vilokayaṃtastanmārgaṃ yāvatsenācarā raghoḥ |
tāvatprāpto mahārājo mahāsainyaparīvṛtaḥ || 3 ||
[Analyze grammar]

papraccha sevakānsarvānkutrāśvo mama sāṃpratam |
na dṛśyate kathaṃ vāhaḥ svarṇapatrasuśobhitaḥ || 4 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā sevakāste hayānugāḥ |
procurnātha manovego vāhaḥ kenāpi kānane || 5 ||
[Analyze grammar]

hṛto na lakṣyate tasmādasmābhirmārgakovidaiḥ |
tadatra yatnaḥ kartavyo hayaprāptiṃ prati prabho || 6 ||
[Analyze grammar]

teṣāṃ vacanamākarṇya papraccha sumatiṃ nṛpaḥ |
śatrughnaḥ śatrusaṃhārakārīmohanarūpadhṛk || 7 ||
[Analyze grammar]

śatrughna uvāca |
ko'tra rājā nivasati kathaṃ vāhasya saṃgamaḥ |
kiyadbalaṃ bhūmipateryena me'dya hṛto hayaḥ || 8 ||
[Analyze grammar]

sumatiruvāca |
rājandevapuraṃ hyetaddevenaiva vinirmitam |
kailāsamiva durgamyaṃ vairisaṃghaiḥ susaṃhataiḥ || 9 ||
[Analyze grammar]

asminvīramaṇī rājā mahāśūraḥ pratāpavān |
rājyaṃ karoti dharmeṇa śivena parirakṣitaḥ || 10 ||
[Analyze grammar]

yo'sau pralayakārī sa āste bhaktyā vaśīkṛtaḥ |
caṃdracūḍaḥ svabhaktasya pakṣapātaṃ sṛjansadā || 11 ||
[Analyze grammar]

tasmādatra mahadyuddhaṃ gṛhītaścedbhaviṣyati |
yattāḥ saṃtaḥ prakurvaṃtu rakṣaṇaṃ kaṭakasya hi || 12 ||
[Analyze grammar]

evaṃ śrutvā sa śatrughnaḥ sarvabhūpaśiromaṇiḥ |
sainyavyūhaṃ racitvāsau tiṣṭhati sma mahāyaśāḥ || 13 ||
[Analyze grammar]

atha taṃ sukhamāsīnaṃ maṃtrayaṃtaṃ sumaṃtriṇā |
ājagāma sa devarṣiryuddhakautukasaṃyutaḥ || 14 ||
[Analyze grammar]

tamāgataṃ muniṃ dṛṣṭvā śatrughnastapasāṃ nidhim |
abhyutthāyāsane sthāpya madhuparkamathārpayat || 15 ||
[Analyze grammar]

svāgatena ca saṃtuṣṭaṃ nāradaṃ munisattamam |
uvāca prīṇayanvācā vākyavādaviśāradaḥ || 16 ||
[Analyze grammar]

śatrughna uvāca |
madīyo'śva kutra vipra kathayasva mahāmate |
na lakṣyate gatistasya sevakairmama kovidaiḥ || 17 ||
[Analyze grammar]

śaṃsa taṃ yena vā nītaṃ kṣattriyeṇa ca māninā |
kathamatra hayaprāptirbhaviṣyati tapodhana || 18 ||
[Analyze grammar]

iti vākyaṃ samākarṇya śatrughnasya sa nāradaḥ |
uvāca vīṇāṃ raṇayangāyanrāmakathāṃ muhuḥ || 19 ||
[Analyze grammar]

nārada uvāca |
etaddevapuraṃ rājanbhūpo vīramaṇirmahān |
tatputreṇa vanasthena gṛhītastava vājirāṭ || 20 ||
[Analyze grammar]

tatra yuddhaṃ mahatte'dya bhaviṣyati sudāruṇam |
atra vīrāḥ patiṣyaṃti balaśauryasamanvitāḥ || 21 ||
[Analyze grammar]

tasmādatra mahāyatnātsthātavyaṃ te mahābala |
racaya vyūharacanāṃ durgamāṃ parasainikaiḥ || 22 ||
[Analyze grammar]

jayaste bhavitā rājankṛcchreṇāsmānnṛpottamāt |
rāmaṃ ko nu parājīyādbhuvane sakale hyapi || 23 ||
[Analyze grammar]

ityuktvāṃtardadhe vipro nabhasi sthitavāṃstataḥ |
yuddhaṃ sudāruṇaṃ drakṣyandevadānavayoriva || 24 ||
[Analyze grammar]

śeṣa uvāca |
atha rājā vīramaṇiḥ sarvaśūraśiromaṇiḥ |
paṭahaṃ ghoṣituṃ svīye puramadhye mahāravam || 25 ||
[Analyze grammar]

āhvayāmāsa senānyaṃ ripuvīraṃ mahonnatam |
kathayāmāsa ca kṣipraṃ meghagaṃbhīrayā girā || 26 ||
[Analyze grammar]

vīramaṇiruvāca |
senānīḥ paṭahasyājñāṃ dehi me śobhane pure |
tacchrutvā me susannaddhāḥ śatrughnaṃ prati yāṃtu te || 27 ||
[Analyze grammar]

iti vākyaṃ samākarṇya rājño vīramaṇestadā |
kārayāmāsa paṭahaṃ mahāravanināditam || 28 ||
[Analyze grammar]

gehe gehe ca rathyāyāṃ śrūyate paṭahadhvaniḥ |
śatrughnaṃ yāṃtu ye sarve vīrā rājapure sthitāḥ || 29 ||
[Analyze grammar]

ye vai rājñaḥ samullaṃghya śāsanaṃ vīramāninaḥ |
putrā vā bhrātaro vāpi te vadhyāḥ syurnṛpājñayā || 30 ||
[Analyze grammar]

śṛṇvaṃtu vīrāḥ punarapyāha te paṭahe ravam |
śrutvā vidhīyatāmāśu kartavyaṃ mā vilaṃbitam || 31 ||
[Analyze grammar]

śeṣa uvāca |
iti paṭaharavaṃ svakarṇagocaraṃ |
naravaravīravarā yayurnṛpottamam |
kanakakavacabhūṣitasvadehāḥ |
samaramahotsava hṛṣṭacittakośāḥ || 32 ||
[Analyze grammar]

kecidyayuḥ śirastrāṇaṃ dhṛtvā śirasi śobhanam |
kavacena suśobhāḍhyāḥ śatakoṭisuśobhitāḥ || 33 ||
[Analyze grammar]

rathena hayayugmena maṇikāṃcanaśobhinā |
yayuste rājasaṃdeśānnṛvarālayamunmadāḥ || 34 ||
[Analyze grammar]

kecinmataṃgajairmattaiḥ kecidvāhaiḥ suśobhanaiḥ |
yayurnapagṛhaṃ sarve rājasaṃdeśakārakāḥ || 35 ||
[Analyze grammar]

viviktasvarṇakavacaśirastrāṇasuśobhitaḥ |
rukmāṃgado'pi ca nije rathe tiṣṭhanmanojave || 36 ||
[Analyze grammar]

śubhāṃgado'nujastasya mahāratnamayaṃ dadhat |
kavacaṃ vapuṣi śreṣṭhaṃ nijaṃ prāyādraṇotsave || 37 ||
[Analyze grammar]

rājabhrātā vīrasiṃhaḥ sarvaśastrāstrakovidaḥ |
yayau nṛpājñayā tatra śāsanaṃ bhūmipasya hi || 38 ||
[Analyze grammar]

jāmeyastasya rājño'pi balamitra iti smṛtaḥ |
sannaddhaḥ kavacī khaḍgī jagāma nṛpamaṃdiram || 39 ||
[Analyze grammar]

senānī ripuvāro'pi senāṃ tāṃ caturaṃgiṇīm |
sajjāṃ vidhāya bhūpāya nyavedayadatho mahān || 40 ||
[Analyze grammar]

atha rājā vīramaṇiḥ sarvaśastrāstrapūritam |
maṇisṛṣṭoccacakroccamārohatsyaṃdanottamam || 41 ||
[Analyze grammar]

tato vīrārṇave śaṃkhaninādaśca samaṃtataḥ |
śrūyate kātarānvīrānprerayanniva saṃgare || 42 ||
[Analyze grammar]

bheryaḥ samaṃtato jaghnuḥ śubhavādakavāditāḥ |
anīkānyatra tasyāsansaṃgrāmāya pratasthuṣaḥ || 43 ||
[Analyze grammar]

sarve kṛtasvastyayanāḥ sarvābharaṇabhūṣitāḥ |
sarvaśastrāstrasaṃpūrṇā yayuḥ samaramaṇḍalam || 44 ||
[Analyze grammar]

bherīśaṃkhaninādena pūritāśca nagā guhāḥ |
ākārituṃ gataḥ kiṃ nu tadravaḥ svargasaṃsthitān || 45 ||
[Analyze grammar]

tasminkolāhale vṛtte rājā vīramaṇirmahān |
raṇotsāhena saṃyukto yayau pradhanamaṃḍalam || 46 ||
[Analyze grammar]

āgatya saṃsthitastāvadrathapattisamākulam |
samudra iva tatsthānātplāvituṃ puruṣānayāt || 47 ||
[Analyze grammar]

tadāgataṃ balaṃ dṛṣṭvā rathibhiḥ śastrakovidaiḥ |
kolāhalīkṛtaṃ sarvamuvāca sumatiṃ nṛpaḥ || 48 ||
[Analyze grammar]

śatrughna uvāca |
samāgato vīramaṇirmama vājidharo balī |
yoddhuṃ māṃ mahatā bhūyaḥ sainyena caturaṃgiṇā || 49 ||
[Analyze grammar]

kathaṃ yuddhaṃ prakartavyaṃ ke yotsyaṃti balotkaṭāḥ |
tānsarvāndiśa me vīrānyathā syājjaya īpsitaḥ || 50 ||
[Analyze grammar]

sumatiruvāca |
svāminnasau mahārājo mahāsainyaparīvṛtaḥ |
samāgataḥ sa yuddhārthaṃ śivabhaktisamanvitaḥ || 51 ||
[Analyze grammar]

sāṃprataṃ yuddhyatāṃ vīraḥ puṣkalaḥ paramāstravit |
anyepi nīlaratnādyā yoddhāro yuddhakovidāḥ || 52 ||
[Analyze grammar]

śivena saha yoddhavyaṃ rājñā vā bhavatānagha |
dvaṃdvayuddhena jetavyo mahābalaparākramaḥ || 53 ||
[Analyze grammar]

anena vidhinā rājañjayaste'tra bhaviṣyati |
paścādyadrocate svāmiṃstatkuruṣva mahāmate || 54 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya śatrughnaḥ paravīrahā |
subhaṭānādideśātha yuddhāya kṛtaniścayaḥ || 55 ||
[Analyze grammar]

sarvaiḥ sasainyairyuddhārthaṃ rājabhiḥ śastrakovidaiḥ |
yathā syānme jayaḥ kṣipraṃ yatitavyaṃ tathā punaḥ || 56 ||
[Analyze grammar]

jayārthaṃ rāghavasyaiva śrutvā te raṇakovidāḥ |
mahotsāhena saṃyuktā yayuryoddhuṃ tu sainikaiḥ || 57 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe vīra |
maṇinā saha yuddhaniścayonāma catvāriṃśattamo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 40

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: