Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
āhvayaṃtaṃ mahāsainyavāridhau puṣkalaṃ nṛpam |
samālakṣya kapīṃdro'pi hanūmāṃstamadhāvata || 1 ||
[Analyze grammar]

lāṃgūlamudyamya viśāladehaṃ |
sarāvamātatya payodaghoṣam |
raṇasthitānvīravarānkapīṃdro |
jagāma taṃ vīramaṇiṃ nṛpendram || 2 ||
[Analyze grammar]

āyāṃtaṃ taṃ hanūmaṃtaṃ vīkṣya puṣkala udbhaṭaḥ |
vilokayāmāsadṛśā vairikrodha suśoṇayā || 3 ||
[Analyze grammar]

jagāda taṃ hanūmaṃtaṃ puṣkalaḥ paramāstravit |
meghagaṃbhīrayā vācā nādayanraṇamaṃḍalam || 4 ||
[Analyze grammar]

puṣkala uvāca |
kathaṃ tvaṃ samare yoddhumāgatosi mahākape |
kiyadbalaṃ svalpametadrājño vīramaṇermahat || 5 ||
[Analyze grammar]

yatra trijagatī sarvā saṃmukhe samupāgatā |
tatra tvaṃ līlayā yoddhuṃ yātumicchasi vā na vā || 6 ||
[Analyze grammar]

koyaṃ rājā vīramaṇiḥ kiyadbalamathālpakam |
atrāgamanamatyugraṃ tava vīra na bhāvyate || 7 ||
[Analyze grammar]

raghunāthakṛpāpāṃgādahaṃ nistīrya dustaram |
kṣaṇānniryāmi kīśeṃdra mā cittaṃ kuru saṃgare || 8 ||
[Analyze grammar]

tvayā rākṣasapāthodhistīrṇo rāmakṛpāvrajāt |
tathā rāmaṃ susaṃsmṛtya nistariṣyāmi dustaram || 9 ||
[Analyze grammar]

ye keciddustaraṃ prāpya raghunāthaṃ smaraṃti ca |
teṣāṃ duḥkhodadhiḥ śuṣko bhaviṣyati na saṃśayaḥ || 10 ||
[Analyze grammar]

tasmādvraja mahāvīra śatrughnasavidhe balin |
eṣa āyāmi nirjitya bhūpaṃ vīramaṇiṃ kṣaṇāt || 11 ||
[Analyze grammar]

śeṣa uvāca |
iti dhīrāṃ samākarṇya vāṇīṃ puṣkalabhāṣitām |
jagāda vacanaṃ bhūyaḥ puṣkalaṃ paravīrahā || 12 ||
[Analyze grammar]

hanumānuvāca |
putra mā sāhasaṃ kārṣīrbhūpaṃ vīramaṇiṃ prati |
eṣa dātā śaraṇyaśca balaśauryasamanvitaḥ || 13 ||
[Analyze grammar]

tvaṃ bālaḥ sthaviro bhūpo'khilaśastrāstravittamaḥ |
aneke vijitāḥ saṃkhye vīrāḥ śauryasuśobhinaḥ || 14 ||
[Analyze grammar]

jānīhi pārśve tasya tvaṃ rakṣitāraṃ sadāśivam |
bhaktyā vaśīkṛtaṃ sthāṇuṃ somaṃ caitatpuristhitam || 15 ||
[Analyze grammar]

tasmādahamanenaiva yotsye bhūpena puṣkala |
anyānvīrānvijitvā tvaṃ kīrtimāpnuhi puṣkalām || 16 ||
[Analyze grammar]

puṣkala uvāca |
śivo bhaktyā vaśīkṛtya svapure sthāpito'munā |
paramasyāśu hṛdayena tiṣṭhati maheśvaraḥ || 17 ||
[Analyze grammar]

sadāśivoyamārādhya paramaṃ sthānamāgataḥ |
sa rāmo manmanastyaktvā na kvāpi parigacchati || 18 ||
[Analyze grammar]

yatra rāmastatra viśvaṃ sarvaṃ sthāsnu cariṣṇu ca |
tasmādahaṃ jayiṣyāmi raṇe vīramaṇiṃ nṛpam || 19 ||
[Analyze grammar]

vraja tvaṃ samare yoddhumanyānmānivarānnṛpān |
vīrasiṃhamukhānkīśa macciṃtāṃ mā kuru prabho || 20 ||
[Analyze grammar]

vācamitthaṃ samākarṇya hanūmāndhīrasevitām |
jagāma samare yoddhuṃ vīrasiṃhaṃ nṛpānujam || 21 ||
[Analyze grammar]

lakṣmīnidhiḥ sutenāsya śubhāṃgadasusaṃjñinā |
dvairathena prayuyudhe mahāśastrāstravedinā || 22 ||
[Analyze grammar]

balamitreṇa sumadaḥ svapratāpabalorjitaḥ |
yoddhuṃ saśastraḥ saṃgrāmaṃ vicacāra nṛpātmajaḥ || 23 ||
[Analyze grammar]

āhvayaṃtaṃ nṛpaṃ dṛṣṭvā dvairathe yuddhakovidaḥ |
puṣkalo rukmakhacite rathe tiṣṭhanyayau hi tam || 24 ||
[Analyze grammar]

rājā tamāgataṃ dṛṣṭvā puṣkalaṃ yuddhakovidam |
uvāca nirbhiyā vāṇyā raṇamadhye subhāṣitaḥ || 25 ||
[Analyze grammar]

vīramaṇiruvāca |
bālamāyāhi māṃ kruddhaṃ saṃgrāme caṃḍakopanam |
gaccha prāṇaparīpsāyai mā yuddhaṃ kuru me saha || 26 ||
[Analyze grammar]

tvādṛśānbālakānbhūpā mādṛśāḥ kṛpayaṃti hi |
praharaṃti na caitānvai tasmādgaccha raṇādbahiḥ || 27 ||
[Analyze grammar]

yāvattvaṃ na mayā dṛṣṭaścakṣurbhyāṃ tāvadunmanāḥ |
sāṃprataṃ tvāṃ prahartuṃ na manaḥ samabhikāṃkṣati || 28 ||
[Analyze grammar]

yattvayā matsuto bāṇairbhinno mūrcchīkṛtaḥ punaḥ |
sarvaṃ mayā kṣāṃtamadya tavabāladhiyo mahat || 29 ||
[Analyze grammar]

iti vākyaṃ samākarṇya puṣkalo nijagāda tam |
puṣkala uvāca |
bālo'haṃ tvaṃ mahāvṛddhaḥ sarvaśastrāstrakovidaḥ || 30 ||
[Analyze grammar]

kṣatriyāṇāṃ mataṃ caiva ye balādhikyasaṃyutāḥ |
ta eva vṛddhā bhūpāgrya na vayovṛddhatāṃ gatāḥ || 31 ||
[Analyze grammar]

mayā te mūrcchitaḥ putraḥ saśauryabaladarpitaḥ |
idānīṃ tvāmahaṃ śastraiḥ pātayiṣyāmi saṃgare || 32 ||
[Analyze grammar]

tasmāttvaṃ yatnatastiṣṭha rājansaṃgrāmamūrdhani |
rāmabhaktaṃ na māṃ kaścijjayatīṃdrapade sthitaḥ || 33 ||
[Analyze grammar]

itthaṃ bhāṣitamāśrutya puṣkalasya nṛpāgraṇīḥ |
jahāsa bālaṃ saṃvīkṣya kopaṃ ca vyadadhātpunaḥ || 34 ||
[Analyze grammar]

taṃ vai kupitamālakṣya bharatātmaja unmadaḥ |
jaghāna śaraviṃśatyā rājānaṃ hṛdi tīkṣṇayā || 35 ||
[Analyze grammar]

rājā tānāgatāndṛṣṭvā bāṇāṃstena vimocitān |
ciccheda paramakruddhaḥ śaraistīkṣṇairanekadhā || 36 ||
[Analyze grammar]

tadbāṇacchedanaṃ dṛṣṭvā bhāratiḥ paravīrahā |
cukopa hṛdaye'tyaṃtaṃ rājānaṃ ca tribhiḥ śaraiḥ || 37 ||
[Analyze grammar]

vivyādha bhāle bhūpāla putraḥ puṣkalasaṃjñakaḥ |
tatra lagnā virejuste trikūṭaśikharāṇi kim || 38 ||
[Analyze grammar]

tairbāṇairvyathito rājā jaghāna navabhiḥ śaraiḥ |
hṛdaye puṣkalaṃ vīraṃ mahākopasamanvitaḥ |
tairvatsadantairbahvasraṃ pītaṃ rāmānujāṅgajam || 39 ||
[Analyze grammar]

sarpā āśīviṣā yadvatkruddhāstadvapuṣi sthitāḥ |
paramaṃ kopamāpannaḥ puṣkalo bhūmipaṃ punaḥ || 40 ||
[Analyze grammar]

bāṇānāṃ śatakenāśu bibheda śitaparvaṇām |
tairbāṇaiḥ kavacaṃ bhinnaṃ kirīṭaḥ saśirastrakaḥ || 41 ||
[Analyze grammar]

ratho dhanurmahatsajyaṃ chinnaṃ kopapariplavāt |
kṣatajena paripluṣṭo bāṇabhinnakalevaraḥ || 42 ||
[Analyze grammar]

anyaṃ syaṃdanamāruhya jagāma bharatātmajam |
dhanyosi vīra rāmasya caraṇābjamadhuvrata || 43 ||
[Analyze grammar]

mahatkṛtaṃ karma te'dya yadahaṃ virathīkṛtaḥ |
prāṇānrakṣasva bho vīra sāṃprataṃ mayi yuddhyati || 44 ||
[Analyze grammar]

sulabhā na tava prāṇāḥ kālarūpe mayi sthite |
ityuktvā vyahanadbāṇairasaṃkhyaiḥ śastrakovidaḥ || 45 ||
[Analyze grammar]

bhūmau diśi ca tadbāṇā nānyaddṛśyeta tatra ha |
aneke gajasāhasrā bhinnā aśvāḥ samaṃtataḥ || 46 ||
[Analyze grammar]

rathārathiyutāstena chinnā bhinnā dvidhākṛtāḥ |
śoṇitaughā sarittatra prasusrāva raṇāṃgaṇe || 47 ||
[Analyze grammar]

yatronmadā hi mātaṃgā dṛśyaṃte śailaśṛṃgavat |
keśāḥ śaivālalakṣyāste muhuḥ prāṇiśiraḥ sthitāḥ || 48 ||
[Analyze grammar]

aneke pāṇayaśchinnā vīrāṇāṃ mudrikāśriyaḥ |
dṛśyaṃte ahivattatra caṃdanādikarūṣitāḥ || 49 ||
[Analyze grammar]

śirāṃsi ca bhaṭāgryāṇāṃ kacchapābhāṃ vahaṃti vai |
māṃsāni paṃkā yatrāsanvīrāṇāṃ mahatāṃ tataḥ || 50 ||
[Analyze grammar]

evaṃ vyatikare vṛtte yoginyaḥ śataśo raṇe |
papuḥ pātreṇa rudhiraṃ prāṇināṃ raṇapātinām || 51 ||
[Analyze grammar]

māṃsāni bubhujustā vai harṣakautukasaṃyutāḥ |
pītvā tu śoṇitaṃ tatra bhakṣitvā māṃsamunmadāḥ || 52 ||
[Analyze grammar]

nanṛturjahasuḥ proccairujjaguḥ pradhanāṃgaṇe |
piśācāstatra samare prāṇināṃ mastakāni vai || 53 ||
[Analyze grammar]

dhṛtvā karābhyāṃ mattāṃgāstālavadvādanodyatāḥ |
śivāstatra mahāmāṃsaṃ patitānāṃ raṇāṃgaṇe || 54 ||
[Analyze grammar]

bhakṣitvā vyanadanmattāḥ kātarāṇāṃ bhayapradāḥ |
kātarāstrāḥ samāpannā gatāḥ kuṃjarakoṭare || 55 ||
[Analyze grammar]

bhakṣitā yoginībhiste pāpināṃ kvāpi na sthitiḥ |
etatkadanamālakṣya svasainyasya rathāgraṇīḥ || 56 ||
[Analyze grammar]

puṣkalo'pi cakārātra kadanaṃ raṇamaṃḍale |
bhidyaṃte gajaśīrṣāṇi pataṃti mauktikāni tu || 57 ||
[Analyze grammar]

dṛśyate lomabhiḥ pūrṇā tāmraparṇīva tannadī |
puṣkalaprahitā bāṇā nṛṇāmaṃgeṣu saṃgatāḥ |
kurvaṃti prāṇavicchedaṃ vīrāṇāmapi sarvataḥ || 58 ||
[Analyze grammar]

sarve rudhirasiktāṃgāḥ sarve cchinnanijāṃgakāḥ |
dṛśyaṃte kiṃśukā yadvatsubhaṭāḥ pradhanāṃgaṇe || 59 ||
[Analyze grammar]

etasminsamaye kruddhaḥ samābhāṣya mahīpatim |
jaghāna bahubāṇaistaṃ roṣapūrapariplutaḥ || 60 ||
[Analyze grammar]

tadbāṇavedhabhinnāṃgo viśīrṇakavaco nṛpaḥ |
mahābalaṃ taṃ manvānaḥ prāharaccharakoṭibhiḥ || 61 ||
[Analyze grammar]

tairbāṇaiḥ kavacānmuktaṃ susrāva bahuśoṇitam |
vapurbabhūva ruciraṃ śarapaṃjaragocaram || 62 ||
[Analyze grammar]

śarapaṃjaramadhyastho vihvalīkṛtamānasaḥ |
śarānnetuṃ ca saṃdhātuṃ na kṣamaḥ sa ca bhāratiḥ || 63 ||
[Analyze grammar]

rāmaṃ smṛtvā dhanurdhṛtvā kare sajjaṃ mahaddṛḍham |
mumoca bāṇānniśitānvairivṛṃdanivāraṇān || 64 ||
[Analyze grammar]

tairbāṇaiḥ śarajālaṃ tadvidhūya munipuṃgava |
śaṃkhaṃ pradhmāya samare jagāda gatabhīrnṛpam || 65 ||
[Analyze grammar]

puṣkala uvāca |
tvayā kṛtaṃ mahatkarma yanmāṃ bāṇasya paṃjare |
gocaraṃ kṛtavānvīra vīratāpanamudbhaṭam || 66 ||
[Analyze grammar]

vṛddhatvānmama mānyosi sāṃprataṃ raṇamaṃḍale |
paśyame'dya parākrāṃtaṃ rājanvīramaṇe mahat || 67 ||
[Analyze grammar]

bāṇatrayeṇa bho vīra mūrcchitaṃ karavai nahi |
tarhi pratijñāṃ śṛṇu vai sarvavīravimohinīm || 68 ||
[Analyze grammar]

gaṃgāṃ prāpyāpi yo vai tāṃ niṃditvā pāpahāriṇīm |
na majjati mahāpāpo mahāmūḍhaviceṣṭitaḥ || 69 ||
[Analyze grammar]

tasya pāpaṃ mamaivāstu cenna tvāṃ raṇamaṃḍale |
pātaye mūrcchayā vīra sannaddho bhava bhūpate || 70 ||
[Analyze grammar]

iti vākyaṃ samākarṇya puṣkalasya nṛpottamaḥ |
cukopa bhṛśamudvignaḥ saṃdadhe niśitāñcharān || 71 ||
[Analyze grammar]

te śarā hṛdayaṃ bhittvā gatāste bhāratermahat |
petuḥ kṣitāvadho yadvadrāmabhaktiparāṅmukhāḥ || 72 ||
[Analyze grammar]

tataḥ śaraṃ mumocāsmai niśitaṃ vahnisaprabham |
lakṣīkṛtya mahadvakṣaḥ kapāṭataṭavistṛtam || 73 ||
[Analyze grammar]

sa bāṇo bhūmipatinā dvidhā chinnaḥ śareṇa hi |
papāta rathamadhye sa ravimaṃḍalavajjvalan || 74 ||
[Analyze grammar]

aparaṃ bāṇamādhatta mātṛbhaktibhavaṃ tataḥ |
nidhāya puṇyaṃ so'pyeṣa ciccheda mahatā punaḥ || 75 ||
[Analyze grammar]

tadā khinnaḥ sa hṛdaye kiṃkartavyamiti smaran |
rāmaṃ hṛdi nijārtighnaṃ mumoca paramāstravit || 76 ||
[Analyze grammar]

sa bāṇastasya hṛdaye lagna āśīviṣopamaḥ |
mūrcchāmaprāpayattaṃ vai jvalansūryasamaprabhaḥ || 77 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvaṃ palāyanaparāyaṇam |
rājñi saṃmūrcchite jāte puṣkalo jayamāptavān || 78 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe vīramaṇeḥ |
parābhavonāma dvicatvāriṃśattamo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 42

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: