Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
rathaiḥ sadaśvaiḥ śobhāḍhyaiḥ sarvaśastrāstrapūritaiḥ |
nānāratnasamāyuktairyayuste rākṣasādhamam || 1 ||
[Analyze grammar]

tāndṛṣṭvā kāmage yāne sthitaḥ provāca rākṣasaḥ |
meghagaṃbhīrayā vācā tarjayanniva bhūriśaḥ || 2 ||
[Analyze grammar]

māyāṃ tu subhaṭā yoddhuṃ gacchaṃtu nijamaṃdiram |
mā tyajaṃtu svakānprāṇānna mokṣye vājinaṃ varam || 3 ||
[Analyze grammar]

vidyunmālīti vikhyāto rāvaṇasya suhṛtsakhā |
matsakhyuḥ pretabhūtasya niṣkṛtiṃ kartumeyivān || 4 ||
[Analyze grammar]

kvāsau rāmo ya āhatya sakhāyaṃ rāvaṇaṃ gataḥ |
tasya bhrātāpi kutrāste sarvaśūraśiromaṇiḥ || 5 ||
[Analyze grammar]

taṃ hatvā niṣkṛtiṃ tasya prāpsye rāmasya cānujam |
pibanrudhiramudbhūtaṃ kaṃṭhanālasya budbudaiḥ || 6 ||
[Analyze grammar]

iti vākyaṃ samākarṇya yodhānāṃ pravarottamaḥ |
puṣkalo nijagādainaṃ vīryaśauryasamanvitam || 7 ||
[Analyze grammar]

puṣkala uvāca |
vikatthanaṃ na kurvaṃti saṃgrāme subhaṭā narāḥ |
parākramaṃ darśayaṃti nijaśastrāstravarṣaṇaiḥ || 8 ||
[Analyze grammar]

rāvaṇo nihato yena sasuhṛtsvajanairvṛtaḥ |
tasya vājinamāhṛtya kutra gaṃtāsi durmada || 9 ||
[Analyze grammar]

patiṣyasi tvaṃ śatrughnabāṇaiḥ kodaṃḍanirgataiḥ |
tvāmatsyaṃti śivā bhūmau patitaṃ prāṇavarjitam || 10 ||
[Analyze grammar]

mā garja duṣṭa rāmasya sevake mayi saṃsthite |
garjaṃti subhaṭā yuddhe śatruṃ jitvā mahodayāt || 11 ||
[Analyze grammar]

śeṣa uvāca |
evaṃ bruvaṃtaṃ taṃ vīraṃ puṣkalaṃ raṇadurmadam |
jaghāna śaktyā subhṛśaṃ hṛdi rākṣasasattamaḥ || 12 ||
[Analyze grammar]

āyāṃtīṃ tāṃ mahāśaktimāyasīṃ kāṃcanāśritām |
ciccheda tribhiratyugraiḥ śitairbāṇaiḥ sa puṣkalaḥ || 13 ||
[Analyze grammar]

sā tridhā hyapatadbhūmau viśikhairniṣprabhīkṛtā |
pataṃtī virarājāsau viṣṇoḥ śaktitrayīva kim || 14 ||
[Analyze grammar]

tāṃ chinnāṃ śaktikāṃ dṛṣṭvā rākṣasaḥ paratāpanaḥ |
jagrāha śūlaṃ tarasā triśikhaṃ lohanirmitam || 15 ||
[Analyze grammar]

tīkṣṇāgraṃ jvalanaprakhyaṃ rākṣaseṃdro vyamocayat |
āyāṃtaṃ tilaśaścakre bāṇaiḥ puṣkalasaṃjñitaḥ || 16 ||
[Analyze grammar]

chittvā triśūlaṃ tarasā rāghavasya hi sevakaḥ |
puṣkalaścāpa ādhatta bāṇāṃstīkṣṇānmanojavān || 17 ||
[Analyze grammar]

te bāṇā hṛdi tasyāśu lagnā rāgaṃ batāsṛjan |
vaiṣṇavasya yathā svāṃte guṇā viṣṇormanoharāḥ || 18 ||
[Analyze grammar]

tadbāṇavedhaduḥkhārto vidyunmālī sudurmadaḥ |
jagrāha mudgaraṃ ghoraṃ puṣkalaṃ haṃtumudyataḥ || 19 ||
[Analyze grammar]

mudgaraḥ prahitastena vidyunmālyabhidhena hi |
hṛdi lagnosṛjacchīghraṃ kaśmalaṃ tadakārayat || 20 ||
[Analyze grammar]

mudgaraprahato vīraḥ kaṃpamānaḥ savepathuḥ |
papāta syaṃdanopasthe puṣkalaḥ śatrutāpanaḥ || 21 ||
[Analyze grammar]

ugradaṃṣṭro'tha tadbhrātā lakṣmīnidhimayodhayat |
śastrāstrairbahudhā muktairvīraprāṇahṛtiṃkaraiḥ || 22 ||
[Analyze grammar]

puṣkalastatkṣaṇātprāpya saṃjñāṃ rākṣasamabravīt |
dhanyosi rākṣasaśreṣṭha mahīyāṃste parākramaḥ || 23 ||
[Analyze grammar]

paśyedānīṃ mamāpyuccaiḥ pratijñāṃ śūramānitām |
vimānātpātayāmyadya bhūmau tvāṃ śitasāyakaiḥ || 24 ||
[Analyze grammar]

ityuktvā niśitaṃ bāṇaṃ samagṛhṇāddurāsadam |
jvalaṃtamagnitejaskaṃ mahaudāryasamanvitam || 25 ||
[Analyze grammar]

sa yāvattatpratīkartuṃ vidhatte svaparākramam |
tāvaddhṛdigato'tyugrastīkṣṇadhāraḥ sasāyakaḥ || 26 ||
[Analyze grammar]

tena bāṇena vibhrāṃto bhramaccittaḥ sa rākṣasaḥ |
papāta kāmagopasthādbhūmau vigatacetanaḥ || 27 ||
[Analyze grammar]

ugradaṃṣṭreṇa vai dṛṣṭaḥ patamāno nijāgrajaḥ |
gṛhītvā taṃ vimānāṃtarnināya ripuśaṃkitaḥ || 28 ||
[Analyze grammar]

prāha cāriṃ mahāroṣātpuṣkalaṃ balināṃ varam |
madbhrātaraṃ pātayitvā kutra yāsyasi durmate || 29 ||
[Analyze grammar]

māṃ vai yudhi vinirjitya gaṃtāsi jayamuttamam |
sthite mayi tava svāṃte jayāśā vinivartya tām || 30 ||
[Analyze grammar]

evaṃ bruvaṃtaṃ tarasā jaghāna daśabhiḥ śaraiḥ |
hṛdaye tasya duṣṭasya roṣapūritalocanaḥ || 31 ||
[Analyze grammar]

sa tāḍito daśaśaraiḥ puṣkalena mahātmanā |
cukrodha hṛdi durbuddhistaṃ haṃtumupacakrame || 32 ||
[Analyze grammar]

daṃtānniṣpiṣya sakrodho muṣṭimudyamya cāhanat |
vyanadadvajranirghātapātaśaṃkāṃ sṛjanhṛdi || 33 ||
[Analyze grammar]

muṣṭinābhihato vīraḥ puṣkalaḥ paramāstravit |
nākaṃpata viniṣpeṣaṃ vāṃchaṃstasya durātmanaḥ || 34 ||
[Analyze grammar]

vatsadaṃtānmahātīkṣṇānmumoca hṛdi sāyakān |
tairbāṇairvyathito daityastriśūlaṃ tu samādade || 35 ||
[Analyze grammar]

jājvalyamānaṃ triśikhaṃ jvālāmālātibhīṣaṇam |
lagnaṃ hṛdi mahāvīra puṣkalasya tu dāruṇam || 36 ||
[Analyze grammar]

mūrcchitastena śūlena nihato dhanvisattamaḥ |
kaśmalaṃ paramaṃ prāptaḥ papāta syaṃdanopari || 37 ||
[Analyze grammar]

mūrcchāṃ prāptaṃ tamājñāya hanūmānpavanātmajaḥ |
kopavyākulitasvāṃto babhāṣe taṃ tu rākṣasam || 38 ||
[Analyze grammar]

kutra gacchasi durbuddhe mayi yoddhari saṃsthite |
tvāṃ hanmi caraṇāghātairvājihartāramāgatam || 39 ||
[Analyze grammar]

evamuktvā mahādaityāñjaghāna parasainikān |
vimānasthānnakhāgreṇa dārayannabhasi sthitaḥ || 40 ||
[Analyze grammar]

lāṃgūlenāhatāḥ kecitkecitpādatalā hatāḥ |
bāhubhyāṃ dāritāḥ kecitpavanasya tanūbhuvā || 41 ||
[Analyze grammar]

naśyaṃti kecinnihatāḥ kecinmūrcchaṃti saṃhatāḥ |
palāyaṃte padāghātabhayapīḍāhatāstataḥ || 42 ||
[Analyze grammar]

aneke nihatāstatra rākṣasāścātidāruṇāḥ |
chinnā bhinnā dvidhā jātāḥ pavanasya sutena vai || 43 ||
[Analyze grammar]

kāmagaṃtuvimānaṃ tadbhinnaprākāratoraṇam |
hāhā kurvadbhirasuraiḥ samaṃtātparivāritam || 44 ||
[Analyze grammar]

hanūmati mahāśūre kṣaṇaṃ bhūmau kṣaṇaṃ divi |
itastataḥ pradṛśyeta kāmayānaṃ durāsadam || 45 ||
[Analyze grammar]

yatrayatra vimānaṃ tattatratatra samīrajaḥ |
praharanneva dṛśyeta kāmarūpadharaḥ kapiḥ || 46 ||
[Analyze grammar]

evaṃ tadākulībhūte vimānasthe mahājane |
ugradaṃṣṭrastu daityeṃdro hanūmaṃtamupeyivān || 47 ||
[Analyze grammar]

kape tvayā mahatkarma kṛtaṃ yadbhaṭapātanam |
kṣaṇaṃ tiṣṭhasi cetkurve tava prāṇaviyojanam || 48 ||
[Analyze grammar]

evamuktvā hanūmaṃtaṃ prajaghāna sa durmatiḥ |
triśūlena sutīkṣṇena jvalatpāvakakāṃtinā || 49 ||
[Analyze grammar]

tadāgataṃ triśūlaṃ ca mukhe jagrāha vīryavān |
cūrṇayāmāsa sakalaṃ sarvalohavinirmitam || 50 ||
[Analyze grammar]

cūrṇayitvā triśūlaṃ tadāyasaṃ daityamocitam |
jaghāna taṃ capeṭābhirbahvībhirhanumānbalī || 51 ||
[Analyze grammar]

sa āhataḥ kapīndreṇa capeṭābhiritastataḥ |
vyathito vyasṛjanmāyāṃ sarvalokabhayaṃkarīm || 52 ||
[Analyze grammar]

tadā tamobhavattīvraṃ yatra ko vā na lakṣyate |
yatra svīyo na pārakyo vidāmāsa janānbahūn || 53 ||
[Analyze grammar]

śilāḥ parvataśṛṃgābhāḥ pataṃti subhaṭopari |
tābhirhatāstu te sarve vyākulā atha jajñire || 54 ||
[Analyze grammar]

vidyuto vilasaṃtyatra garjaṃti jaladā ghanam |
varṣaṃti pūyarudhiraṃ muṃcaṃti samalaṃ jalam || 55 ||
[Analyze grammar]

ākāśātpatamānāni kabaṃdhāni bahūni ca |
dṛśyaṃte chinnaśīrṣāṇi sakuṃḍalayutāni ca || 56 ||
[Analyze grammar]

nagnā virūpāḥ subhṛśaṃ kīrṇakeśāḥ sudurmukhāḥ |
dṛśyaṃte sarvato daityā dāruṇā bhayakāriṇaḥ || 57 ||
[Analyze grammar]

tadā vyākulitā lokāḥ parasparabhayākulāḥ |
palāyanaparā jātā mahotpātamamaṃsata || 58 ||
[Analyze grammar]

tadā śatrughna āyāto rathe sthitvā mahāyaśāḥ |
śrīrāmasmaraṇaṃ kṛtvā cāpe saṃdhāya sāyakān || 59 ||
[Analyze grammar]

tāṃ māyāṃ sa vidhūyātha mohanāstreṇa vīryavān |
śaradhārāḥ kiranvyomni vavarṣa samaresuram || 60 ||
[Analyze grammar]

tadādiśaḥ prasedustā ravistvapariveṣavān |
meghā yathāgataṃ yātā vidyutaḥ śāṃtimāgatāḥ || 61 ||
[Analyze grammar]

tadā vimānaṃ purato dṛśyate rākṣasairyutam |
chiṃdhi bhiṃdhīti bhāṣābhirvyākulaṃ sutarāṃ mahat || 62 ||
[Analyze grammar]

bāṇāśca śatasāhasrāḥ svarṇapuṃkhaiśca śobhitāḥ |
peturvimāne nabhasi sthite kāmagame muhuḥ || 63 ||
[Analyze grammar]

tadā bhagnaṃ vimānaṃ hi dṛśyate na taduccakaiḥ |
svapurī khaṇḍamekatra bhagnāṃgamiva bhūtale || 64 ||
[Analyze grammar]

tadā prakupito daityo bāṇāndhanuṣi saṃdadhe |
tairbāṇairvikiranrāmabhrātaraṃ cābhigarjitaḥ || 65 ||
[Analyze grammar]

te bāṇāḥ śataśastasya lagnā vapuṣi bhūriśaḥ |
śobhāmāpuḥ śoṇitaughānvahaṃtastīkṣṇavaktriṇaḥ || 66 ||
[Analyze grammar]

śatrughnaḥ parayā śaktyā saṃyukto vāyudaivatam |
astraṃ dhanuṣi cādhatta rākṣasānāṃ prakampanam || 67 ||
[Analyze grammar]

tenāstreṇa vimānātkhātpatanto muktamūrdhajāḥ |
dṛśyaṃte bhūtavetālasaṃghā iva nabhaścarāḥ || 68 ||
[Analyze grammar]

tadastraṃ raghunāthasya bhrātrā muktaṃ vilokya saḥ |
astraṃ ca pāśupatyaṃ sa cāpe dhāddanujātmajaḥ || 69 ||
[Analyze grammar]

tataḥ pravṛttā vetālā bhūtāḥ pretaniśācarāḥ |
kapālakartarīyuktāḥ pibantaḥ śoṇitaṃ bahu || 70 ||
[Analyze grammar]

te vai śatrughnavīrāṇāṃ rudhirāṇi papurmudā |
jīvatāmapi durvārāḥ kartarīpāṇiśobhitāḥ || 71 ||
[Analyze grammar]

tadastraṃ vyāpnuvaddṛṣṭvā sarvavīraprabhaṃjanam |
mumoca tannirāsāya cāstraṃ nārāyaṇābhidham || 72 ||
[Analyze grammar]

nārāyaṇāstraṃ tānsarvānvārayāmāsa tatkṣaṇāt |
te sarve vilayaṃ prāpurniśācarapraṇoditāḥ || 73 ||
[Analyze grammar]

tadā kruddho niśācārī vidyunmālī samādade |
triśūlaṃ niśitaṃ ghoraṃ śatrughnaṃ haṃtumulbaṇam || 74 ||
[Analyze grammar]

śūlahastaṃ samāyāṃtaṃ vidyunmālinamāhave |
sāyakaiḥ prāharattasya bhuje tvardhaśaśiprabhaiḥ || 75 ||
[Analyze grammar]

tairbāṇaiśchinnahastaḥ sa śirasā haṃtumudyataḥ |
hatosi yāhi śatrughna kastvāṃ trātā bhaviṣyati || 76 ||
[Analyze grammar]

iti bruvāṇaṃ tarasā ciccheda śitasāyakaiḥ |
mastakaṃ tasya balinaḥ śūrasya saha kuṃḍalam || 77 ||
[Analyze grammar]

taṃ chinnaśirasaṃ dṛṣṭvā ugradaṃṣṭraḥ pratāpavān |
muṣṭinā haṃtumārebhe śatrughnaṃ śūrasevitam || 78 ||
[Analyze grammar]

śatrughnastu kṣurapreṇa sāyakenācchinacchiraḥ |
pradhāvato raṇe vīrānsarvaśastrāstrakovidān || 79 ||
[Analyze grammar]

hataśeṣā yayuḥ sarve rākṣasā nāthavarjitāḥ |
śatrughnaṃ praṇipatyātha dadurvājinamāhṛtam || 80 ||
[Analyze grammar]

tato vīṇāninādāśca śaṃkhanādāḥ samaṃtataḥ |
śrūyaṃte śūravīrāṇāṃ jayanādā manoharāḥ || 81 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe vidyunmā |
lināmarākṣasaparājayonāma catustriṃśattamo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 34

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: