Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
prāpya taṃ vājinaṃ rājā śatrughno rākṣasairhṛtam |
atyaṃtaṃ harṣamāpede puṣkalena samanvitaḥ || 1 ||
[Analyze grammar]

rudhiraiḥ siktagātrāste yodhā lakṣmīnidhistathā |
raṇotsāhena saṃyuktaṃ praśaśaṃsurmahānṛpam || 2 ||
[Analyze grammar]

hate tasminmahādaitye vidyunmālini durjaye |
surāḥ sarve bhayaṃ tyaktvā sukhamāpurmunemahat || 3 ||
[Analyze grammar]

nadyastu vimalā jātā ravistu vimalo'bhavat |
vātā vavuḥ sugaṃdhoda siktā vimalaśuṣmiṇaḥ || 4 ||
[Analyze grammar]

sannaddhāste mahāvīrā rathasthā vimalāṃgakāḥ |
rājānamūcuste sarve jayalakṣmyā samanvitāḥ || 5 ||
[Analyze grammar]

vīrā ūcuḥ |
diṣṭyā hatastvayā daityo vidyunmālī mahāmate |
yadbhayāttrāsamāpannāḥ surāḥ svargānnirākṛtāḥ || 6 ||
[Analyze grammar]

diṣṭyā prāpto mahāvājī raghunāthasya śobhanaḥ |
diṣṭyā gaṃtāsi sarvatra jayaṃ tu kṣitimaṃḍale || 7 ||
[Analyze grammar]

svāminmuṃcatvimaṃ vāhaṃ manovegaṃ manoramam |
samayasya vilaṃbo mā bhavatvatra mahāmate || 8 ||
[Analyze grammar]

śeṣa uvāca |
iti śrutvā tu tadvākyaṃ vīrāṇāṃ samayocitam |
sādhu sādhu praśasyaitānmumoca hayasattamam || 9 ||
[Analyze grammar]

sa muktaścottarāmāśāṃ babhrāmātha surakṣitaḥ |
rathapattihayaśreṣṭhaiḥ sarvaśastrāstrakovidaiḥ || 10 ||
[Analyze grammar]

tatra yadvṛttametasya śatrughnasya manoharam |
vātsyāyana śṛṇuṣvaitatpāparāśipradāhakam || 11 ||
[Analyze grammar]

revātīramatha prāpto munivṛṃdaniṣevitam |
nīlaratnasamūhasya rasaḥ kiṃ tu payo miṣāt || 12 ||
[Analyze grammar]

tāṃstānmunivarānsarvānpraṇamañchūrasevitaḥ |
jagāma hayaratnasya pṛṣṭhataḥ kāmagāminaḥ || 13 ||
[Analyze grammar]

gacchaṃstatrāśramaṃ jīrṇaṃ palāśaparṇanirmitam |
revāyājalakallolaiḥ siktaṃ pāpaharāśrayam || 14 ||
[Analyze grammar]

taṃ dṛṣṭvā sumatiṃ prāha sarvajñaṃ nayakovidam |
śatrughnaḥ sarvadharmārthakarmakartavyakovidaḥ || 15 ||
[Analyze grammar]

rājovāca |
maṃtrinkathaya kasyāyamāśramaḥ puṇyadarśanaḥ |
vicāracaturaśreṣṭha vadaitanmama pṛcchataḥ || 16 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyaṃ samākarṇya sumatiḥ prāha taṃ nṛpam |
viśada smerayā vācā darśayannātmasauhṛdam || 17 ||
[Analyze grammar]

sumatiruvāca |
enaṃ dṛṣṭvā mahārāja dhūtapāpā vayaṃ khalu |
bhaviṣyāmo muniśreṣṭhaṃ sarvaśāstraparāyaṇam || 18 ||
[Analyze grammar]

tasmānnatvā tamāpṛccha sarvaṃ te kathayiṣyati |
raghunāthapadāṃbhojamakaraṃdāti lolupaḥ || 19 ||
[Analyze grammar]

nāmnā tvāraṇyakaṃ khyātaṃ raghunāthāṃghrisevakam |
atyugratapasā pūrṇaṃ sarvaśāstrārthakovidam || 20 ||
[Analyze grammar]

iti śrutvā tu tadvākyaṃ dharmārthaparibṛṃhitam |
jagāma tamatho draṣṭuṃ svalpasevakasaṃyutaḥ || 21 ||
[Analyze grammar]

hanūmānpuṣkalo vīraḥ sumatirmaṃtrisattamaḥ |
lakṣmīnidhiḥ pratāpāgryaḥ subāhuḥ sumadastathā || 22 ||
[Analyze grammar]

etaiḥ parivṛto rājā śatrughnaḥ prāpadāśramam |
namaskartuṃ dvijavaramāraṇyakamudāradhīḥ || 23 ||
[Analyze grammar]

gatvā taṃ tāpasaśreṣṭhaṃ namaskāramathākarot |
sarvaistaiḥ sahito vīrairvinayānatakaṃdharaiḥ || 24 ||
[Analyze grammar]

tāndṛṣṭvā sannatānsarvāñchatrughnapramukhānnṛpān |
arghyapādyādikaṃ cakre phalamūlādibhistadā || 25 ||
[Analyze grammar]

uvāca tānnṛpānsarvānbhavaṃtaḥ kutra saṃgatāḥ |
kathamatra samāyātāstatsarvaṃ vadatānaghāḥ || 26 ||
[Analyze grammar]

tacchrutvā vākyametasya munivaryasya vāḍava |
sumatiḥ kathayāmāsa vākyaṃ vādavicakṣaṇaḥ || 27 ||
[Analyze grammar]

sumatiruvāca |
raghuvaṃśanṛpasyāyamaśvo vai pālyate'khilaiḥ |
yāgaṃ kariṣyate vīraḥ sarvasaṃbhārasaṃbhṛtam || 28 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ jagāda munisattamaḥ |
daṃtakāṃtyākhilaṃ ghoraṃ tamonirvārayanniva || 29 ||
[Analyze grammar]

āraṇyaka uvāca |
kiṃ yāgairvividhairanyaiḥ sarvasaṃbhārasaṃbhṛtaiḥ |
svalpapuṇyapradairnūnaṃ kṣayiṣṇupadadātṛbhiḥ || 30 ||
[Analyze grammar]

mūḍho loko hariṃ tyaktvā karotyanyasamarcanam |
raghuvīraṃ ramānāthaṃ sthiraiśvaryapadapradam || 31 ||
[Analyze grammar]

yo naraiḥ smṛtamātropi harate pāpaparvatam |
taṃ muktvā kliśyate mūḍho yāgayogavratādibhiḥ || 32 ||
[Analyze grammar]

aho paśyata mūḍhatvaṃ lokānāmativaṃcitam |
sulabhaṃ rāmabhajanaṃ muktvā durllabhamācaret || 33 ||
[Analyze grammar]

sakāmairyogibhirvāpi ciṃtyate kāmavarjitaiḥ |
apavargapradaṃ nṝṇāṃ smṛtamātrākhilāghaham || 34 ||
[Analyze grammar]

purāhaṃ tattvavitsāyāṃ jñāninaṃ suvicārayan |
agamaṃ bahutīrthāni tattvaṃ kopi na me'diśat || 35 ||
[Analyze grammar]

tadaikaṃ hi mahadbhāgyātprāptaṃ vai lomaśaṃ munim |
svargalokātsamāyātaṃ tīrthayātrācikīrṣayā || 36 ||
[Analyze grammar]

tamahaṃ praṇipatyātha paryapṛcchaṃ mahāmunim |
mahāyuṣaṃ mahāyogisaṃsevitapadadvayam || 37 ||
[Analyze grammar]

svāminmayādya mānuṣyaṃ prāptamadbhutadurllabham |
saṃsāraghorajaladhiṃ kiṃ kartavyaṃ titīrṣuṇā || 38 ||
[Analyze grammar]

vicārya kathaya tvaṃ tadvrataṃ dānaṃ japo makhaḥ |
devo vā vidyate yo vai saṃsṛtyaṃbhodhitārakaḥ || 39 ||
[Analyze grammar]

yajjñātvā saṃsṛtiṃ ghorāṃ tarāmi tvatkṛpābdhitaḥ |
tanme kathaya yogeśa sarvaśāstrārthapāraga || 40 ||
[Analyze grammar]

iti madvākyamākarṇya jagāda munisattamaḥ |
śṛṇuṣvaikamanā vipra śraddhayā parayā yutaḥ || 41 ||
[Analyze grammar]

saṃti dānāni tīrthāni vratāni niyamā yamāḥ |
yogā yajñāstathāneke vartaṃte svargadāyakāḥ || 42 ||
[Analyze grammar]

paraṃ guhyaṃ pravakṣyāmi sarvapāpapraṇāśanam |
tacchṛṇuṣva mahābhāga saṃsārāṃbhodhitārakam || 43 ||
[Analyze grammar]

nāstikāya na vaktavyaṃ na cā'śraddhālave punaḥ |
niṃdakāya śaṭhāyāpi na deyaṃ bhaktivairiṇe || 44 ||
[Analyze grammar]

rāmabhaktāya śāṃtāya kāmakrodhaviyogine |
vaktavyaṃ sarvaduḥkhasya nāśakārakamuttamam || 45 ||
[Analyze grammar]

rāmānnāsti paro devo rāmānnāsti paraṃ vratam |
na hi rāmātparo yogo na hi rāmātparo makhaḥ || 46 ||
[Analyze grammar]

taṃ smṛtvā caiva japtvā ca pūjayitvā naraḥ param |
prāpnoti paramāmṛddhimaihikāmuṣmikīṃ tathā || 47 ||
[Analyze grammar]

saṃsmṛto manasā dhyātaḥ sarvakāmaphalapradaḥ |
dadāti paramāṃ bhaktiṃ saṃsārāṃbhodhitāriṇīm || 48 ||
[Analyze grammar]

śvapākopi hi saṃsmṛtya rāmaṃ yāti parāṃ gatim |
ye vedaśāstraniratāstvādṛśāstatra kiṃ punaḥ || 49 ||
[Analyze grammar]

sarveṣāṃ vedaśāstrāṇāṃ rahasyaṃ te prakāśitam |
samācara tathā tvaṃ vai yathā syātte manīṣitam || 50 ||
[Analyze grammar]

eko devo rāmacaṃdro vratamekaṃ tadarcanam |
maṃtro'pyekaśca tannāma śāstraṃ taddhyeva tatstutiḥ || 51 ||
[Analyze grammar]

tasmātsarvātmanā rāmacaṃdraṃ bhajamanoharam |
yathā goṣpadavattuccho bhavetsaṃsārasāgaraḥ || 52 ||
[Analyze grammar]

śrutvā mayā tu tadvākyaṃ punaḥ praśnamakāriṣam |
kathaṃ vā dhyāyate devaḥ kathaṃ vā pūjyate naraiḥ || 53 ||
[Analyze grammar]

kathayasva mahābuddhe sarvajña mama vistarāt |
yajjñātvāhaṃ kṛtārthaḥ syāṃ trilokyāṃ munisattama || 54 ||
[Analyze grammar]

etacchrutvā tu madvākyaṃ vicārya sa tu lomaśaḥ |
kathayāmāsa me sarvaṃ rāmadhyānapuraḥsaram || 55 ||
[Analyze grammar]

śṛṇu vipreṃdra vakṣyāmi yatpṛṣṭaṃ tu tvayānagha |
yathā tuṣyedramānāthaḥ saṃsārajvaradāhakaḥ || 56 ||
[Analyze grammar]

ayodhyānagare ramye citramaṃḍapaśobhite |
dhyāyetkalpatarormūle sarvakāmasamṛddhide || 57 ||
[Analyze grammar]

mahāmarakatasvarṇanīlaratnādiśobhitam |
siṃhāsanaṃ cittaharaṃ kāṃtyā tāmisranāśanam || 58 ||
[Analyze grammar]

tasyopari samāsīnaṃ raghurājaṃ manoramam |
dūrvādalaśyāmatanuṃ devadeveṃdrapūjitam || 59 ||
[Analyze grammar]

rākāyāṃ pūrṇaśītāṃśukāṃtidhikkārivaktriṇam |
aṣṭamīcaṃdraśakalasamabhālādhidhāriṇam || 60 ||
[Analyze grammar]

nīlakuṃtalaśobhāḍhyaṃ kirīṭamaṇiraṃjitam |
makarākārasauṃdaryakuṃḍalābhyāṃ virājitam || 61 ||
[Analyze grammar]

vidrumacchavi satkāṃtiradacchadavirājitam |
tārāpatikarākāra dvijarāji suśobhitam || 62 ||
[Analyze grammar]

japāpuṣpābhayā mādhvyā jihvayā śobhitānanam |
yasyāṃ vasaṃti nigamā ṛgādyāḥ śāstrasaṃyutāḥ || 63 ||
[Analyze grammar]

kaṃbukāṃtidharagrīvā śobhayā samalaṃkṛtam |
siṃhavaduccakau skandhau māṃsalau bibhrataṃ varam || 64 ||
[Analyze grammar]

bāhū dadhānaṃ dīrghāṃgau keyūrakaṭakāṃkitau |
mudrikāhīraśobhābhirbhūṣitau jānulaṃbinau || 65 ||
[Analyze grammar]

vakṣo dadhānaṃ vipulaṃ lakṣmīvāsena śobhitam |
śrīvatsādivicitrāṃkairaṃkitaṃ sumanoharam || 66 ||
[Analyze grammar]

mahodaraṃ mahānābhiṃ śubhakaṭyāvirājitam |
kāṃcyā vai maṇimatyā ca viśeṣeṇa śriyānvitam || 67 ||
[Analyze grammar]

ūrubhyāṃ vimalābhyāṃ vai jānubhyāṃ śobhitaṃ śriyā |
caraṇābhyāṃ vajrarekhā yavāṃkuśasurekhayā || 68 ||
[Analyze grammar]

yutābhyāṃ yogidhyeyābhyāṃ komalābhyāṃ virājitam |
dhyātvā smṛtvā ca saṃsārasāgaraṃ tvaṃ tariṣyasi || 69 ||
[Analyze grammar]

tameva pūjayannityaṃ caṃdanādibhiricchayā |
prāpnoti paramāmṛddhimaihikāmuṣmikīṃ parām || 70 ||
[Analyze grammar]

tvayā pṛṣṭaṃ mahārāja rāmasya dhyānamuttamam |
tatte kathitametadvai saṃsārajaladhiṃ tara || 71 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe āraṇyako |
pākhyāne lomaśāraṇyakasaṃvādonāma paṃcatriṃśattamo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 35

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: