Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
gacchatsu rathivaryeṣu śatrughnādiṣu bhūriṣu |
mahārājeṣu sarveṣu rathakoṭiyuteṣu ca || 1 ||
[Analyze grammar]

akasmādabhavanmārge tamaḥ paramadāruṇam |
yasminsvīyo na pārakyo lakṣyate jñātibhirnaraiḥ || 2 ||
[Analyze grammar]

rajasā vyāvṛtaṃ vyoma vidyutstanitasaṃkulam |
etādṛśe tu saṃmarde mahābhayakare tataḥ || 3 ||
[Analyze grammar]

meghā varṣaṃti rudhiraṃ pūyāmedhyādikaṃ bahu |
atyākulā babhūvuste vīrāḥ paramavairiṇaḥ || 4 ||
[Analyze grammar]

ākulīkṛtaloke tu kimidaṃ kimiti sthitiḥ |
tamovyāptāni lokānāṃ cakṣūṃṣi prathitaujasām || 5 ||
[Analyze grammar]

jahārāśvaṃ rāvaṇasya suhṛtpātālasaṃsthitaḥ |
vidyunmālīti vikhyāto rākṣasaśreṇisaṃvṛtaḥ || 6 ||
[Analyze grammar]

kāmage suvimāne tu sarvāyasaniṣeviṇi |
ārūḍho'śvaṃ tu vīrāṇāṃ bhayaṃ kurvañjahāra ha || 7 ||
[Analyze grammar]

muhūrtāttattamo naṣṭamākāśaṃ vimalaṃ babhau |
vīrāḥ śatrughnamukhyāste procuḥ kutra hayo'sti saḥ || 8 ||
[Analyze grammar]

te sarve hayarājaṃ tu lokayaṃtaḥ parasparam |
dadṛśurna yadā vāhaṃ hāhākārastadābhavat || 9 ||
[Analyze grammar]

kutrāśvo hayamedhasya kena nītaḥ kubuddhinā |
iti vācamavocaṃste tāvatsa danujeśvaraḥ || 10 ||
[Analyze grammar]

dadṛśe subhaṭaiḥ sarvai rathasthaiḥ śauryaśobhitaiḥ |
vimānavaramārūḍhai rākṣasāgryaiḥ samāvṛtaḥ || 11 ||
[Analyze grammar]

dumurkhā vikarālāsyā laṃbadaṃṣṭrā bhayānakāḥ |
rākṣasāstatra dṛśyaṃte sainyagrāsāya codyatāḥ || 12 ||
[Analyze grammar]

tadā taṃ vedayāmāsuḥ śatrughnaṃ nṛvarottamam |
hayo nīto na jānīmaḥ khe vimānavilāsinā || 13 ||
[Analyze grammar]

tamasā vyākulānkṛtvā vīrānasmānsamāyayau |
jagrāha nṛpaśārdūla hayaṃ kuru yathocitam || 14 ||
[Analyze grammar]

śatrughnastadvacaḥ śrutvā mahāroṣasamāvṛtaḥ |
ko'styeṣa rākṣaso yo me hayaṃ jagrāha vīryavān || 15 ||
[Analyze grammar]

vimānaṃ tatpatatvadya madbāṇavrajanirhatam |
patatvadya śirastasya kṣuraprairmama vairiṇaḥ || 16 ||
[Analyze grammar]

sajjīyaṃtāṃ rathāḥ sarvairmahāśastrāstrapūritāḥ |
yāṃtu taṃ pratisaṃhartuṃ yoddhāro vājihāriṇam || 17 ||
[Analyze grammar]

ityuktvā roṣatāmrākṣa uvāca nijamaṃtriṇam |
nayānayavidaṃ śūraṃ yuddhakāryaviśāradam || 18 ||
[Analyze grammar]

śatrughna uvāca |
maṃtrinkathaya ke yojyā rākṣasasya vadhodyatāḥ |
mahāśastrā mahāśūrāḥ paramāstraviduttamāḥ || 19 ||
[Analyze grammar]

kathayāśu vicāryaivaṃ tatkaromi bhavadvacaḥ |
vīrānkathaya tasyaivaṃ yogyānsarvāstrakovidān || 20 ||
[Analyze grammar]

etacchrutvā tu sacivaḥ prāha vākyaṃ yathocitam |
vīrānraṇavare yogyāndarśayaṃstarasā natān || 21 ||
[Analyze grammar]

sumatiruvāca |
jetuṃ gacchatu tadrakṣaḥ samare vijayodyataḥ |
mahāśastrāstrasaṃyuktaḥ puṣkalaḥ paratāpanaḥ || 22 ||
[Analyze grammar]

tathā lakṣmīnidhiryātu śastrasaṃghasamanvitaḥ |
karotu tasya yānasya bhaṃgaṃ tīkṣṇaiḥ svasāyakaiḥ || 23 ||
[Analyze grammar]

hanūmāndhṛṣṭakarmātra rākṣasairyodhituṃ kṣamaḥ |
karotu mukhapucchābhyāṃ tāḍanaṃ rakṣasāṃ prabho || 24 ||
[Analyze grammar]

vānarā api ye vīrā raṇakarmaviśāradāḥ |
gacchaṃtu te'khilā yoddhuṃ tavavākyapraṇoditāḥ || 25 ||
[Analyze grammar]

sumadaśca subāhuśca pratāpāgryaśca sattamāḥ |
gacchaṃtu sāyakaistīkṣṇaistānyoddhuṃ rākṣasādhamān || 26 ||
[Analyze grammar]

bhavānapi mahāśastraparivāro rathe sthitaḥ |
karotu yuddhe vijayaṃ rākṣasaṃ haṃtumudyataḥ || 27 ||
[Analyze grammar]

etanmama mataṃ rājanye yodhāstatpramardanāḥ |
te gacchaṃtu raṇe śūrāḥ kimanyairbahubhirbhaṭaiḥ || 28 ||
[Analyze grammar]

ityuktavati vīrāgrye'mātye sumatisaṃjñike |
śatrughnaḥ kathayāmāsa vīrānsaṃgrāmakovidān || 29 ||
[Analyze grammar]

bho vīrāḥ puṣkalādyā ye sarvaśastrāstrakovidāḥ |
te vadaṃtu pratijñāṃ vai matpuro rākṣasārdane || 30 ||
[Analyze grammar]

kṛtvā pratijñāṃ vipulāṃ svaparākramaśobhinīm |
gacchaṃtu raṇamadhye hi bhavaṃto balasaṃyutāḥ || 31 ||
[Analyze grammar]

iti vākyaṃ samākarṇya śatrughnasya mahābalāḥ |
svāṃ svāṃ pratijñāṃ mahatīṃ cakruste tejasānvitāḥ || 32 ||
[Analyze grammar]

tatrādau puṣkalo vīraḥ śrutvā vākyaṃ mahīpateḥ |
paramotsāhasaṃpannaḥ pratijñāmūcivānimām || 33 ||
[Analyze grammar]

puṣkala uvāca |
śṛṇuṣva nṛpaśārdūla matpratijñāṃ parākramāt |
vihitāṃ sarvalokānāṃ śṛṇvatāṃ paramādbhutām || 34 ||
[Analyze grammar]

cenna kuryāṃ kṣuraprāgraistīkṣṇaiḥ kodaṃḍanirgataiḥ |
daityaṃ mūrcchāsamākrāṃtaṃ kīrṇakeśākulānanam || 35 ||
[Analyze grammar]

kanyā svabhokturyatpāpaṃ yatpāpaṃ devaniṃdane |
tatpāpaṃ mama vai bhūyāccetkuryāṃ svavaco'nṛtam || 36 ||
[Analyze grammar]

yadimadbāṇanirbhinnāḥ sainikāḥ sumahābalāḥ |
na pataṃti mahārāja pratijñāṃ tatra me śṛṇu || 37 ||
[Analyze grammar]

viṣṇvīśayorvibhedaṃ yaḥ śivaśaktyoḥ karotyapi |
tatpāpaṃ mama vai bhūyāccenna kuryāmṛtaṃ vacaḥ || 38 ||
[Analyze grammar]

sarvaṃ madvākyamityuktaṃ raghunāthapadāṃbuje |
bhaktirme niścalā yāsti saiva satyaṃ kariṣyati || 39 ||
[Analyze grammar]

puṣkalasya pratijñāṃ tāṃ śrutvā lakṣmīnidhirnṛpaḥ |
pratijñāṃ vyadadhātsatyāṃ svaparākramaśobhitām || 40 ||
[Analyze grammar]

lakṣmīnidhiruvāca |
vedānāṃ niṃdanaṃ śrutvā āste yo maunivannaraḥ |
mānase rocayedyastu sarvadharmabahiṣkṛtaḥ || 41 ||
[Analyze grammar]

brāhmaṇo yo durācāro rasalākṣādivikrayī |
vikrīṇāti ca gāṃ mūḍho dhanalobhena mohitaḥ || 42 ||
[Analyze grammar]

mlecchakūpodakaṃ pītvā prāyaścittaṃ tu nācaret |
tatpāpaṃ mama vai bhūyādvimukhaścedbhavāmyaham || 43 ||
[Analyze grammar]

tatpratijñāmathāśrutya hanūmānraṇakovidaḥ |
rāmāṃghrismaraṇaṃ kṛtvā provāca vacanaṃ śubham || 44 ||
[Analyze grammar]

matsvāmīhṛdaye nityaṃ dhyeyo vai yogibhirmuhuḥ |
yaṃ devāḥ sāsurāḥ sarve namaṃti maṇimaulibhiḥ || 45 ||
[Analyze grammar]

rāmaḥ śrīmānayodhyāyāḥ patirlokeśapūjitaḥ |
taṃ smṛtvā yadbruve vākyaṃ tadvai satyaṃ bhavaṣyiti || 46 ||
[Analyze grammar]

rājankoyaṃ laghurdaityo durbalaḥ kāmage sthitaḥ |
kathayāśu mayā kāryamekena vinipātanam || 47 ||
[Analyze grammar]

meruṃ deveṃdrasahitaṃ lāṃgūlāgreṇa tolaye |
jaladhiṃ śoṣaye sarvaṃ sāṃvartaṃ vā pibāmyaham || 48 ||
[Analyze grammar]

rājñaḥ śrīraghunāthasya jānakyāḥ kṛpayā mama |
tannāsti bhūtale rājanyadasādhyaṃ kadā bhavet || 49 ||
[Analyze grammar]

etadvākyaṃ mayā proktamanṛtaṃ syādyadi prabho |
tadaiva raghunāthasya bhaktidūro bhavāmyaham || 50 ||
[Analyze grammar]

yaḥ śūdraḥ kapilāṃ gāṃ vai payobuddhyānupālayet |
tasya pāpaṃ mamaivāstu cetkuryāmanṛtaṃ vacaḥ || 51 ||
[Analyze grammar]

brāhmaṇīṃ gacchate mohācchūdraḥ kāmavimohitaḥ |
tasya pāpaṃ mamaivāstu cetkuryāmanṛtaṃ vacaḥ || 52 ||
[Analyze grammar]

yadghrāṇānnarakaṃ gacchetsparśanāccāpi rauravam |
tāṃ pibenmadirāṃ yo vā jihvāsvādena lolupaḥ || 53 ||
[Analyze grammar]

tasya yajjāyate pāpaṃ tanmamaivāstu niścitam |
cenna kuryāṃ pratijñātaṃ satyaṃ rāmakṛpābalāt || 54 ||
[Analyze grammar]

evamukte mahāvīrairyoddhārastarasā yutāḥ |
cakruḥ pratijñāṃ mahatīṃ svaparākramaśālinīm || 55 ||
[Analyze grammar]

śatrughno'pi vyadhāttatra pratijñāṃ paśyatāṃ nṛṇām |
sādhusādhu praśaṃsanvai tānvīrānyuddhakovidān || 56 ||
[Analyze grammar]

kathayāmi puro vaḥ svāṃ pratijñāṃ sattvaśobhitām |
tacchṛṇvaṃtu mahābhāgā yuddhotsāhasamanvitāḥ || 57 ||
[Analyze grammar]

cettasya śira āhatya pātayāmi na sāyakaiḥ |
vimānācca kabaṃdhācca bhinnaṃ chinnaṃ ca bhūtale || 58 ||
[Analyze grammar]

yatpāpaṃ kūṭasākṣyeṇa yatpāpaṃ svarṇacauryataḥ |
yatpāpaṃ brahmaniṃdāyāṃ tanmamāstvadya niścayāt || 59 ||
[Analyze grammar]

iti śatrughnasadvākyaṃ śrutvā te vīrapūjitāḥ |
dhanyosi rāghavabhrātaḥ kastvadanyo paro bhavet || 60 ||
[Analyze grammar]

tvayā vai nihato daityo devadānavaduḥkhadaḥ |
lavaṇo nāma lokeśa madhuputro mahābalaḥ || 61 ||
[Analyze grammar]

koyaṃ vai rākṣaso duṣṭaḥ kva cāsya balamalpakam |
kariṣyasi kṣaṇādeva tasya nāśaṃ mahāmate || 62 ||
[Analyze grammar]

ityuktvā te mahāvīrāḥ sajjībhūtā raṇāṃgaṇe |
pratijñāṃ svāmṛtāṃ kartuṃ yayuste rākṣasaṃ mudā || 63 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
vīrapratijñākathanaṃnāma trayastriṃśattamo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 33

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: