Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
kṣaṇaṃ sthitvā tṛṇānyattvā yayau vājī manojavaḥ |
vīraśreṇīvṛtaḥ patraṃ bhāle dhṛtvā sacāmaraḥ || 1 ||
[Analyze grammar]

śatrughnena suvīreṇa lakṣmīnidhi nṛpeṇa ca |
puṣkalenogravāhena pratāpāgryeṇa rakṣitaḥ || 2 ||
[Analyze grammar]

yayau purīṃ sa cakrāṃkāṃ subāhuparirakṣitām |
anekavīrakoṭībhī rakṣito'nugataḥ prabho || 3 ||
[Analyze grammar]

tadā putrosya damano mṛgayāmāsthito mahān |
dadarśāśvaṃ bhālapatraṃ caṃdanādikacarcitam || 4 ||
[Analyze grammar]

vilokya sevakaṃ prāha kasyāśvo me'kṣigocaraḥ |
bhāle patraṃ dhṛtaṃ kiṃ nu cāmaraṃ kiṃtu śobhanam || 5 ||
[Analyze grammar]

iti rājñovacaḥ śrutvā sevakaḥ prayayau tataḥ |
yatrāsau vartate vājī bhālapatraḥ suśobhanaḥ || 6 ||
[Analyze grammar]

gṛhītvā taṃ keśasaṃghe ratnamālāvibhūṣitam |
nināya cāgre bhūpasya subāhukuladhāriṇaḥ || 7 ||
[Analyze grammar]

sa patraṃ vācayāmāsa suṃdarākṣaraśobhitam |
ayodhyādhipatiścāsīdrājā daśaratho balī || 8 ||
[Analyze grammar]

tasyātmajo rāmabhadraḥ sarvaśūraśiromaṇiḥ |
nānyosti tatsamaḥ pṛthvyāṃ dhanurdharaṇavikramaḥ || 9 ||
[Analyze grammar]

tenāsau mocito vājī caṃdanādikacarcitaḥ |
taṃ pālayati dharmātmā śatrughnaḥ paravīrahā || 10 ||
[Analyze grammar]

ye ca śūrā vayaṃ vīrā dhanurhastā ime vayam |
te gṛhṇaṃtu balādvāhaṃ ratnamālāvibhūṣitam || 11 ||
[Analyze grammar]

taṃ ca mokṣyati śatrughnaḥ sarvavīraśiromaṇiḥ |
anyathā pādayostasya praṇatiṃ yāṃtu dhanvinaḥ || 12 ||
[Analyze grammar]

ityabhiprāyamālokya jagāda nṛpanaṃdanaḥ |
rāma eva dhanurdhārī na vayaṃ kṣattriyāḥ smṛtāḥ || 13 ||
[Analyze grammar]

tāte me'vasthite pṛthvyāṃ ko'yaṃ garvo mahānbhuvi |
prāpnotu garvasya phalaṃ mama nirmuktasāyakaiḥ || 14 ||
[Analyze grammar]

adya me niśitā bāṇāḥ śatrughnaṃ kiṃśukaṃ yathā |
puṣpitaṃ vidadhatvaddhā kṣatāvṛtaśarīrakam || 15 ||
[Analyze grammar]

dārayaṃtu kapolāṃśca sāyakā mama daṃtinām |
aśvānpaśyaṃtu śataśo rudhiraughapariplutān || 16 ||
[Analyze grammar]

pibaṃtu yoginīsaṃghā rudhirāṇi nṛmastakaiḥ |
śivā bhavaṃtu saṃtuṣṭā madvairikravyabhakṣaṇaiḥ || 17 ||
[Analyze grammar]

paśyaṃtu subhaṭāstasya mama bāhubalaṃ mahat |
kodaṃḍadaṃḍanirmuktāḥ śarakoṭīrvimuṃcataḥ || 18 ||
[Analyze grammar]

itthamuktvā mahīpasya tanujo damanābhidhaḥ |
svapuraṃ preṣayitvā taṃ prahṛṣṭo'bhavadudbhaṭaḥ || 19 ||
[Analyze grammar]

senāpatimuvācedaṃ sajjīkuru mahāmate |
senāṃ parimitāṃ mahyaṃ vairivṛṃdanivāraṇe || 20 ||
[Analyze grammar]

sajjāṃ senāṃ vidhāyāśu saṃmukho raṇamaṃḍale |
sthitavānyā vadatyugrastāvatprāptā hayānugāḥ || 21 ||
[Analyze grammar]

kvāsau hayo mahārājño bhālapatreṇa cihnitaḥ |
papracchuste tu cānyonyamativyākulitā muhuḥ || 22 ||
[Analyze grammar]

tāvaddadarśa purataḥ pratāpāgryaḥ paraṃtapaḥ |
sajjībhūtaṃ tu kaṭakaṃ vīraśabdanināditam || 23 ||
[Analyze grammar]

tatrāvadañjanāḥ kecinnīto'śvo'nena bhūpate |
anyathā saṃmukhastiṣṭhetkathaṃ vīro balānugaḥ || 24 ||
[Analyze grammar]

ityākarṇya pratāpāgryaḥ preṣayāmāsa sevakam |
sa gatvā tatra papraccha kutrāśvo rāmabhūpateḥ || 25 ||
[Analyze grammar]

kena nītaḥ kuto nīto rāmaṃ jānāti no kudhīḥ |
yaṃ śakrapramukhā devā balimādāya sannatāḥ || 26 ||
[Analyze grammar]

tasya vai dharmarājasya kupitaṃ tu balaṃ mahat |
sarvathā hi grasiṣyeta praṇatiṃ cenna yāsyati || 27 ||
[Analyze grammar]

itthamuktaṃ samākarṇya tadā rājasuto balī |
taṃ vai dhikkārayāmāsa vāgjālena sudurmanāḥ || 28 ||
[Analyze grammar]

mayānīto yajñahayaḥ patracihnādyalaṃkṛtaḥ |
ye śūrāste tu māṃ jitvā mocayaṃtu balādiha || 29 ||
[Analyze grammar]

sevakastadvacaḥ śrutvā roṣapūrṇo hasanyayau |
rājñe nivedayāmāsa yathāvadupavarṇitam || 30 ||
[Analyze grammar]

tacchrutvā roṣatāmrākṣaḥ pratāpāgryo mahābalaḥ |
yayau yoddhuṃ rājaputraṃ mahāvīrapuraskṛtam || 31 ||
[Analyze grammar]

rathena kanakāṃgena caturvājisuśobhinā |
sukūbareṇa sarvāstrapūritena yayau balī || 32 ||
[Analyze grammar]

dhanuṣṭaṃkārayāmāsa mahābalasamanvitaḥ |
punaḥpunarjahāsoccaiḥ kopādudgamitāśrukaḥ || 33 ||
[Analyze grammar]

aśvavāhā gajārūḍhāḥ khaḍgollasitapāṇayaḥ |
anvayuste pratāpāgryaṃ roṣapūrṇākulekṣaṇam || 34 ||
[Analyze grammar]

hastinaḥ pattayaścaiva koṭiśaḥ pradhanodyatāḥ |
cirakālamabhīpsaṃto raṇaṃ vīreṇakāritam || 35 ||
[Analyze grammar]

tadodyataṃ samājñāya ripusainyaṃ nṛpātmajaḥ |
pratyujjagāma vīrāgryo mahābalaparīvṛtaḥ || 36 ||
[Analyze grammar]

sannaddhaḥ kavacī khaḍgī śarāsanadharo yuvā |
līlayaiva yayau yoddhuṃ mṛgarāḍgajatāmiva || 37 ||
[Analyze grammar]

tadā yodhāḥ prakupitāḥ parasparavadhaiṣiṇaḥ |
chiṃdhi bhiṃdhīti bhāṣaṃto raṇakāryaviśāradāḥ || 38 ||
[Analyze grammar]

pattayaḥ pattisaṃghena gajārūḍhāśca sādibhiḥ |
rathārūḍhā rathasthaiśca vāhārūḍhāśvasaṃsthitaiḥ || 39 ||
[Analyze grammar]

gajā bhinnā dvidhā jātā hayāśca dvidalīkṛtāḥ |
anekanaramastiṣkairmedinīpūritā hyabhūt || 40 ||
[Analyze grammar]

tadā prakupito rājā pratāpāgryo mahābalaḥ |
svasainyakadanodyuktaṃ rājaputraṃ samīkṣya ca || 41 ||
[Analyze grammar]

uvāca sārathiṃ tatra prāpayāśvānyato mama |
sainyasya kadanāsakto rājaputro mahārathaḥ || 42 ||
[Analyze grammar]

atha vīraśiroratna namitāṃghrirnṛpātmajaḥ |
yayau saṃmukhamevāsya pratāpāgryasya vīryavān || 43 ||
[Analyze grammar]

sārathiḥ prāpayāmāsa pratāpāgryasya vājinaḥ |
yatrāsau damano vīraḥ sarvaśūraśiromaṇiḥ || 44 ||
[Analyze grammar]

gatvā tamāhvayāmāsa rājaputraṃ raṇodyatam |
rathe puraṭanirṇikte tiṣṭhankodaṃḍadaṃḍabhṛt || 45 ||
[Analyze grammar]

re rājaputra ka śiśo tvayā baddho'śvasattamaḥ |
na jñātosi mahārājaḥ sarvavīreṃdra sevitaḥ || 46 ||
[Analyze grammar]

yasya pratāpaṃ daityeṃdro na śaktaḥ soḍhumadbhutam |
tasya tvaṃ vājinaṃ nītvā gato'si puṭabhedanam || 47 ||
[Analyze grammar]

māṃ jānīhi puraḥ prāptaṃ kālarūpaṃ tu vairiṇam |
muṃcāśvamarbha gacchāśu bālakrīḍanakaṃ kuru || 48 ||
[Analyze grammar]

kasyātmajastvaṃ kutratyaḥ kathaṃ no'dīrghadarśinā |
dhṛto'śvastvatha saṃjātā ghṛṇā mama śiśo tvayi || 49 ||
[Analyze grammar]

itthamākarṇya damanaḥ smitaṃ cakre mahāmanāḥ |
uvāca ca pratāpāgryaṃ tṛṇīkurvaṃśca tadbalam || 50 ||
[Analyze grammar]

damana uvāca |
mayā baddho balādaśvo nītaḥ svapuṭabhedanam |
nārpayiṣye'dya saprāṇaḥ kuru yuddhaṃ mahābala || 51 ||
[Analyze grammar]

tvayā yaduktaṃ bālastvaṃ gatvā krīḍanakaṃ kuru |
tanme paśya mahārāja krīḍanaṃ raṇamūrdhani || 52 ||
[Analyze grammar]

śeṣa uvāca |
ityuktvā saguṇaṃ cāpaṃ vidhāya subhujāṃ gajaḥ |
śarāṇāṃ śatamādhatta pratāpāgryasya vakṣasi || 53 ||
[Analyze grammar]

saṃdhāya bāṇaśatakaṃ śaṃkhaṃ dadhmau pratāpavān |
tena śaṃkhaninādena kātarāṇāṃ bhayaṃ hyabhūt || 54 ||
[Analyze grammar]

tāḍayāmāsa hṛdaye bāṇānāṃ śatakena saḥ |
pratāpāgryaḥ praciccheda laghuhastaḥ suparvaṇaḥ || 55 ||
[Analyze grammar]

sa bāṇacchedanaṃ dṛṣṭvā kupito vyasṛjaccharān |
kaṃkapakṣānvitāṃstīkṣṇabhallānrājātmajo balī || 56 ||
[Analyze grammar]

ākāśe bhuvi madhye ca bāṇā dadṛśire'ñcitāḥ |
svanāmacihnitāstīkṣṇadhārāpātasuśobhitāḥ || 57 ||
[Analyze grammar]

śarāstadbāhu hṛdaye lagnā vahnikaṇānbahūn |
sṛjaṃtaḥ kurvate sainyadāhanaṃ tadabhūnmahat || 58 ||
[Analyze grammar]

pratāpāgryaḥ prakupitastiṣṭhatiṣṭheti ca bruvan |
śareṇa daśasaṃkhyena tāḍayāmāsa mūrdhani || 59 ||
[Analyze grammar]

te bāṇā rājaputrasya lalāṭe pariniṣṭhitāḥ |
virājaṃte sma ca mune daśaśākhāstaroriva || 60 ||
[Analyze grammar]

tena bāṇaprahāreṇa vivyathena mahāmanāḥ |
yaṣṭikāprahato yadvatkuṃjaraḥ saptavarṣakaḥ || 61 ||
[Analyze grammar]

bāṇāndhanuṣi saṃdhāya mumoca triśatāñchubhān |
suvarṇapuṃkharacitānmahākālānalopamān || 62 ||
[Analyze grammar]

te bāṇāstu pratāpāgrya vakṣo bhittvā gatā hyadhaḥ |
śoṇitāktā yathā rāmacaṃdra bhakti parāṅmukhāḥ || 63 ||
[Analyze grammar]

pratāpāgryaḥ prakupitaḥ śarānmuṃcansahasraśaḥ |
akarodvirathaṃ sūnuṃ subāhostatkṣaṇāddrutam || 64 ||
[Analyze grammar]

caturbhiśca turo vāhāndvābhyāṃ dhvajamaśātayat |
ekena sāratheḥ kāyācchiro mahyāmapātayat || 65 ||
[Analyze grammar]

caturbhistāḍayāmāsa taṃ sūnuṃ nṛpateḥ punaḥ |
tatkṣaṇāccāpamekena guṇayuktaṃ tu cicchide || 66 ||
[Analyze grammar]

so'nyarathaṃ samāruhya hayaratnasuśobhitam |
dhanuḥ kare samādāya sajyaṃ cakre mahāmanāḥ || 67 ||
[Analyze grammar]

pratyuvāca pratāpāgryaṃ tvayā vikrāṃtamadbhutam |
paśyedānīṃ parākrāṃtiṃ dhanuṣo mama sadbhaṭa || 68 ||
[Analyze grammar]

evamuktvā tu damano bāṇāndaśa samādade |
caturbhiścaturo vāhānnināya yamasādanam || 69 ||
[Analyze grammar]

caturbhistilaśaḥ kṛtto rathaścakrasamanvitaḥ |
ekena hṛdi vivyādha bāṇenaikena sārathim || 70 ||
[Analyze grammar]

jagarja śaṃkhamāpūrya śaṃkhaśabdasamanvitaḥ |
tatkarma pūjayāmāsa sādhu vīra mahābala || 71 ||
[Analyze grammar]

iti vikrāṃtamālokya pratāpāgryo ruṣānvitaḥ |
anyaṃ rathaṃ samāsthāya yayau yoddhuṃ nṛpātmajam || 72 ||
[Analyze grammar]

uvāca vīra paśya tvaṃ mama vikrāṃtamadbhutam |
ityuktvāśu mumocaughāñcharāṇāṃ śitaparvaṇām || 73 ||
[Analyze grammar]

śarāḥ sarvatra dṛśyaṃte kuṃjareṣu hayeṣu ca |
parabrahmeva sarvatra vyāptāścāṃtaragocarāḥ || 74 ||
[Analyze grammar]

taṃ rājaputraṃ śitabāṇakoṭibhi |
rvyāptaṃ vidhāyāśu jagarja vikramī |
saṃharṣayansvīyagaṇānparānmahān |
kurvanhṛdā śūnyatamāngatāsukān || 75 ||
[Analyze grammar]

sa rājaputraḥ śitasāyakavrajaiḥ |
saṃpūrṇamātmānamavekṣya roṣitaḥ |
jagrāha śastrāṇi duraṃtavikramo |
dhanuśca dhunvanbhujadaṃḍayormahān || 76 ||
[Analyze grammar]

cakarta sarvāṇyastrāṇi śastrāṇi ca mahābalaḥ |
roṣatāmrekṣaṇo muṃcañcharānvairividāriṇaḥ || 77 ||
[Analyze grammar]

tacchastrajālaṃ nirdhūya rājaputro jagāda tam |
kṣamasvaikaṃ prahāraṃ me yadi śūrosi māriṣa || 78 ||
[Analyze grammar]

yadyanena bhavaṃtaṃ vai rathāccetpātayāmi na |
pratijñāṃ śṛṇu me vīra mama garveṇa nirmitām || 79 ||
[Analyze grammar]

vedaṃ niṃdaṃti ye mattā hetuvādavicakṣaṇāḥ |
teṣāṃ pāpaṃ mamaivāstu narakārṇavamajjakam || 80 ||
[Analyze grammar]

ityuktvā bāṇamāsādya kodaṃḍe kālasannibham |
jvālāmālākulaṃ tīkṣṇaṃ niṣaṃgāduddhṛtaṃ varam || 81 ||
[Analyze grammar]

sa mukto nṛpavaryeṇa hṛdi lakṣyīkṛtaḥ śaraḥ |
jagāma tarasā taṃ vai kālānalasamaprabhaḥ || 82 ||
[Analyze grammar]

pratāpāgryaḥ śaraṃ dṛṣṭvā svapātanasamudyatam |
bāṇāndhanuṣyathādhatta śaracchedāyavai śitān || 83 ||
[Analyze grammar]

sa bāṇaḥ sarvabāṇāṃstāṃśchiṃdanmadhyata eva hi |
jagāma vai pratāpāgryahṛdayaṃ dhairyasaṃyutam || 84 ||
[Analyze grammar]

saṃlagno hṛdi nālīkaḥ praviveśa tadaṃtaram |
rājākṛtaprahārastu papāta dharaṇītale || 85 ||
[Analyze grammar]

mūrcchitaṃ cetanāhīnaṃ rathopasthādgataṃ bhuvi |
sārathistaṃ samādāyāpovāha raṇamaṃḍalāt || 86 ||
[Analyze grammar]

hāhākāromahānāsīdbalaṃ bhagnaṃ gataṃ tataḥ |
yatra śatrughnanāmāsau vīrakoṭiparīvṛtaḥ || 87 ||
[Analyze grammar]

rājātmajo jayaṃ prāpya pratāpāgryaṃ vijitya saḥ |
pratīkṣāṃ tu cakārāsya śatrughnasya ca bhūpateḥ || 88 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
rājaputrayuddhakathanaṃnāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 23

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: