Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumatiruvāca |
atha sarvaṃ dinaṃ nītvā harismaraṇakīrtanaiḥ |
rātrau suṣvāpa gaṃgāyā rodhasyuruphalaprade || 1 ||
[Analyze grammar]

dadarśa svapnamadhye tu sa svātmānaṃ caturbhujam |
śaṃkhacakragadāpadmaśārṅgakodaṃḍadhāriṇam || 2 ||
[Analyze grammar]

nṛtyaṃtaṃ puruṣottamasya purataḥ śarvādi devaiḥ saha |
śrīmadbhiḥ svatanūyutairarigadāṃbūtthābjahetyādibhiḥ |
viṣvaksenavarairgaṇaiḥ sutanubhiḥ śrīśaṃsadopāsitaṃ |
dṛṣṭvā vismayamāpa lokaviṣayaṃ harṣaṃ tathātyadbhutam || 3 ||
[Analyze grammar]

dadataṃ manaso'bhīṣṭaṃ puruṣottamasaṃjñitam |
ātmānaṃ ca kṛpāpātramamanyata mahāmatiḥ || 4 ||
[Analyze grammar]

ityevaṃ svapnaviṣaye dadarśa nṛpasattamaḥ |
prātaḥ prabuddho viprāya jagāda svapnamīkṣitam || 5 ||
[Analyze grammar]

tacchrutvā vāḍavo dhīmānkathayāmāsa vismitaḥ |
rājaṃstvayāsau dṛṣṭo yaḥ puruṣottamasaṃjñitaḥ || 6 ||
[Analyze grammar]

dāsyate śaṃkhacakrādicihnitāṃ svatanuṃ hariḥ |
iti śrutvā tu tadvākyaṃ ratnagrīvo mahāmanāḥ || 7 ||
[Analyze grammar]

dāpayāmāsa dānāni dīnānāṃ mānasocitam |
snātvā gaṃgābdhisaṃyoge tarpayitvā pitṝnsurān || 8 ||
[Analyze grammar]

gāyanhariguṇagrāmaṃ pratyaikṣata ca darśanam |
tato madhyāhnasamaye dividuṃdubhayo muhuḥ || 9 ||
[Analyze grammar]

jaghnuḥ surakarāghāta bahuśabdasuśabditāḥ |
akasmātpuṣpavṛṣṭiśca babhūva nṛpamastake || 10 ||
[Analyze grammar]

dhanyosi nṛpavaryastvaṃ nīlaṃ paśyākṣigocaram || 11 ||
[Analyze grammar]

śṛṇotīti yadā vākyaṃ nṛpo devapraṇoditam |
tadā sa sūryakoṭīnāmadhikāṃti dharodbhutaḥ || 12 ||
[Analyze grammar]

rājño'kṣigocaro jāto nīlanāmā mahāgiriḥ |
rājataiḥ kānakaiḥ śṛṃgaiḥ samaṃtātparirājitaḥ || 13 ||
[Analyze grammar]

kimagniḥ prajvalatyeṣa dvitīyaḥ kimu bhāskaraḥ |
kimayaṃ vaidyutaḥ puṃjo hyakasmātsthirakāṃtidhṛk || 14 ||
[Analyze grammar]

tāpasa brāhmaṇo dṛṣṭvā nīlaprasthaṃ suśobhitam |
rājñe nivedayāmāsa eṣa puṇyo mahāgiriḥ || 15 ||
[Analyze grammar]

tacchrutvā nṛpatiśreṣṭhaḥ śirasā praṇanāma ha |
dhanyo'smi kṛtakṛtyo'smi nīlo me dṛṣṭigocaraḥ || 16 ||
[Analyze grammar]

amātyo rājapatnī ca karambastaṃtuvāyakaḥ |
nīladarśanasaṃhṛṣṭā babhūvuḥ puruṣarṣabha || 17 ||
[Analyze grammar]

paṃcaite vijaye kāle nīlaparvatamāruhan |
mahāduṃdubhinirghoṣāñcchṛṇvanto hyamaraiḥ kṛtān || 18 ||
[Analyze grammar]

tasyoparitane śṛṃge citrapādaparājite |
dadarśa hāṭakābaddhaṃ devālayamanuttamam || 19 ||
[Analyze grammar]

brahmāgatya sadā pūjāṃ karoti parameṣṭhinaḥ |
naivedyaṃ kurute yatra harisaṃtoṣakārakam || 20 ||
[Analyze grammar]

dṛṣṭvātha tatra vimalaṃ devāyatanamuttamam |
praviveśa parīvāraiḥ paṃcabhiḥ saha saṃvṛtaḥ || 21 ||
[Analyze grammar]

tatra dṛṣṭvā jātarūpe mahāmaṇivicitrite |
siṃhāsane virājaṃtaṃ caturbhujamanoharam || 22 ||
[Analyze grammar]

caṃḍa pracaṃḍa vijaya jayādibhirupāsitam |
praṇanāma sapatnīko rājā sevakasaṃyutaḥ || 23 ||
[Analyze grammar]

praṇamya paramātmānaṃ mahārājaḥ surottamam |
snāpayāmāsa vidhivadvedoktaiḥ snānamaṃtrakaiḥ || 24 ||
[Analyze grammar]

arghyapādyādikaṃ cakre prītena manasā nṛpaḥ |
caṃdanena vilipyainaṃ suvastre vinivedya ca || 25 ||
[Analyze grammar]

dhūpamārārtikaṃ kṛtvā sarvasvādumanoharam |
naivedyaṃ bhagavanmūrtyai nyavedayadatho nṛpaḥ || 26 ||
[Analyze grammar]

praṇamya ca stutiṃ cakre tāpasabrāhmaṇena ca |
yathāmatiguṇagrāmaguṃphitastotrasaṃcayaiḥ || 27 ||
[Analyze grammar]

rājovāca |
ekastvaṃ puruṣaḥ sākṣādbhagavānprakṛteḥ paraḥ |
kāryakāraṇato bhinno mahattattvādipūjitaḥ || 28 ||
[Analyze grammar]

tvannābhikamalājjajñe brahmā sṛṣṭivicakṣaṇaḥ |
tathā saṃhārakartā ca rudrastvannetrasaṃbhavaḥ || 29 ||
[Analyze grammar]

tvayājñaptaḥ karotyasya viśvasya pariceṣṭitam |
tvatto jātaṃ purāṇādyajjagatsthāsnu cariṣṇu ca || 30 ||
[Analyze grammar]

cetanāśaktimāviśya tvamenaṃ cetayasyaho |
tava janma tu nāstyeva nāṃtastava jagatpate |
vṛddhikṣayaparīṇāmāstvayi saṃtyeva no vibho || 31 ||
[Analyze grammar]

tathāpi bhaktarakṣārthaṃ dharmasthāpanahetave |
karoṣi janmakarmāṇi hyanurūpaguṇāni ca || 32 ||
[Analyze grammar]

tvayā mātsyaṃ vapurdhṛtvā śaṃkhastu nihatosuraḥ |
vedāḥ surakṣitā brahmanmahāpuruṣapūrvaja || 33 ||
[Analyze grammar]

śeṣo na vetti mahi te bhāratyapi maheśvarī |
kimutānye mahāviṣṇo mādṛśāstu kubuddhayaḥ || 34 ||
[Analyze grammar]

manasā tvāṃ na cāpnoti vāgiyaṃ parameśvarī |
tasmādahaṃ kathaṃ tvāṃ vai stotuṃ syāmīśvaraḥ prabho || 35 ||
[Analyze grammar]

iti stutvā sa śirasā praṇāmamakaronmuhuḥ |
gadgadasvarasaṃyukto romaharṣāṃkitāṃgakaḥ || 36 ||
[Analyze grammar]

iti stutyā prahṛṣṭātmā bhagavānpuruṣottamaḥ |
uvāca vacanaṃ satyaṃ rājānaṃ prati sārthakam || 37 ||
[Analyze grammar]

śrībhagavānuvāca |
tava stutyā praharṣo'bhūnmama rājanmahāmate |
jānīhi tvaṃ mahārāja māṃ ca prakṛtitaḥ param || 38 ||
[Analyze grammar]

naivedyabhakṣaṇaṃ tvaṃ hi śīghraṃ kuru manoharam |
caturbhujatvamāptaḥ sangaṃtāsi paramaṃ padam || 39 ||
[Analyze grammar]

tvatkṛtstutiratnena yo māṃ stoṣyati mānavaḥ |
tasyāpi darśanaṃ dāsye bhuktimuktivarapradam || 40 ||
[Analyze grammar]

ityevaṃ vacanaṃ rājā śrutvā bhagavatoditam |
naivedyabhakṣaṇaṃ cakre caturbhiḥ saha sevakaiḥ || 41 ||
[Analyze grammar]

tato vimānaṃ saṃprāptaṃ kiṃkiṇījālamaṃḍitam |
apsarovṛṃdasaṃsevyaṃ sarvabhogasamanvitam || 42 ||
[Analyze grammar]

puruṣottamasaṃjñaṃ ca paśyanrājā sa dhārmikaḥ |
vavaṃde caraṇau tasya kṛpāpātrakṛtātmakaḥ || 43 ||
[Analyze grammar]

tadājñayā vimāne sa āruhya mahilāyutaḥ |
jagāma paśyatastasya divi vaikuṃṭhamadbhutam || 44 ||
[Analyze grammar]

maṃtrī dharmaparo rājñaḥ sarvadharmaviduttamaḥ |
yayau sākaṃ vimānena lalanāvṛndasevitaḥ || 45 ||
[Analyze grammar]

tāpasabrāhmaṇastatra sarvatīrthāvagāhakaḥ |
caturbhujatvaṃ saṃprāpto yayau devairvimānibhiḥ || 46 ||
[Analyze grammar]

karaṃbo'pi mahārāja gānapuṇyena darśanam |
prāpto yayau surāvāsaṃ sarvadevādidurllabham || 47 ||
[Analyze grammar]

sarve pracalitā viṣṇulokaṃ paramamadbhutam |
caturbhujāḥ śaṃkhacakragadāpāthojadhāriṇaḥ || 48 ||
[Analyze grammar]

sarve meghaśriyaḥ śuddhā lasadaṃbhojapāṇayaḥ |
hārakeyūrakaṭakairbhūṣitāṃgā yayurdivam || 49 ||
[Analyze grammar]

tadvimānāvalīrdṛṣṭvā lokaiḥ prakṛtibhistadā |
duṃdubhīnāṃ tu nirghoṣastaiḥ kṛtaḥ karṇagocaraḥ || 50 ||
[Analyze grammar]

tadaiko brāhmaṇo hyāsīdviṣṇupādābjavallabhaḥ |
gatastadvirahākṛṣṭacetā jātaścaturbhujaḥ || 51 ||
[Analyze grammar]

taccitraṃ vīkṣya lokāste praśaṃsaṃto mahodayam |
gaṃgāsāgarasaṃyoge snātvā'gustaṃ puraṃ prati || 52 ||
[Analyze grammar]

aho bhāgyaṃ bhūmipate ratnagrīvasya sanmateḥ |
jagāmānena dehena tadviṣṇoḥ paramaṃ padam || 53 ||
[Analyze grammar]

rājannasau nīlagiriḥ puruṣottamasatkṛtaḥ |
yaṃ vīkṣyaiva vrajaṃtyaddhā vaikuṃṭhaṃ paramāyanam || 54 ||
[Analyze grammar]

etannīlasya māhātmyaṃ yaḥ śṛṇoti sa bhāgyavān |
yaḥ śrāvayati lokānvai tau gacchetāṃ paraṃ padam || 55 ||
[Analyze grammar]

etacchrutvā tu duḥsvapno naśyati smṛtimātrataḥ |
prāṃte saṃsāranistāraṃ dadāti puruṣottamaḥ || 56 ||
[Analyze grammar]

yo'sau nīlādhivāsī ca sa rāmaḥ puruṣottamaḥ |
sītāsākṣānmahālakṣmīḥ sarvakāraṇakāraṇam || 57 ||
[Analyze grammar]

hayamedhaṃ caritvā sa lokānvai pāvayiṣyati |
yannāmabrahmahatyāyāḥ prāyaścitte pradiśyate || 58 ||
[Analyze grammar]

idānīṃ tvaddhayaḥ prāpto nīleparvatasattame |
puruṣottamadevaṃ tvaṃ namaskuru mahāmate || 59 ||
[Analyze grammar]

tatra niṣpāpino bhūtvā yāsyāmaḥ paramaṃ padam |
yasya prasādādbahavo nistīrṇā bhavasāgarāt || 60 ||
[Analyze grammar]

evaṃ pravadatastasya prāpto'śvo nīlaparvatam |
vāyuvegena pṛthivīṃ kurvansaṃkṣuṇṇamaṃḍalām || 61 ||
[Analyze grammar]

tadā rājāpi tatpṛṣṭhacārī nīlābhidhaṃ girim |
prāpto gaṃgābdhisaṃyoge snātvāgātpuruṣottamam || 62 ||
[Analyze grammar]

stutvā natvā ca deveśaṃ surāsuranamaskṛtam |
jātaṃ kṛtārthamātmānamamanyata sa śatruhā || 63 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
nīlagirimahimavarṇanaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: