Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
śatrughnastu krudhāviṣṭo daṃtāndaṃtairviniṣpiṣan |
hastau dhunvaṃllelihānamadharaṃ jihvayā sakṛt || 1 ||
[Analyze grammar]

punaḥ punastānpapraccha kenāśvo nīyate mama |
pratāpāgryaḥ kena jitaḥ sarvaśūraśiromaṇiḥ || 2 ||
[Analyze grammar]

sevakāste tadā procurdamanonāma śatruhan |
subāhujaḥ pratāpāgryaṃ jitavānhayamāharat || 3 ||
[Analyze grammar]

iti śrutvā hayaṃ nītaṃ damanena svavairiṇā |
ājagāma sa vegena yatrābhūdraṇamaṃḍalam || 4 ||
[Analyze grammar]

tatrāpaśyatsa śatrughno gajāndīrṇakapolakān |
parvatāniva raktode majjamānānmadoddhatān || 5 ||
[Analyze grammar]

hayāstatra nijārohakartṛbhiḥ sahitāḥ kṣatāḥ |
mṛtā vīreṇa dadṛśe śatrughnena sukopinā || 6 ||
[Analyze grammar]

narānrathāngajānbhagnānvīkṣamāṇaḥ sa śatruhā |
atīva cukrudhe yadvatpralaye pralayārṇavaḥ || 7 ||
[Analyze grammar]

purato damanaṃ vīkṣya hayanetāramudbhaṭam |
pratāpāgryasya jetāraṃ tṛṇīkṛtya nijaṃ balam || 8 ||
[Analyze grammar]

tadā rājā pratyuvāca yodhānkopākulekṣaṇaḥ |
ko'sau damana jetā'tra sarvaśastrāstradhārakaḥ || 9 ||
[Analyze grammar]

yo vai rājasutaṃ vīraṃ raṇakarmaviśāradam |
jeṣyatyastreṇa nirbhītaḥ sajjībhūto bhavatvayam || 10 ||
[Analyze grammar]

iti vākyaṃ samākarṇya puṣkalaḥ paravīrahā |
damanaṃ jetumudyukto jagāda vacanaṃ tvidam || 11 ||
[Analyze grammar]

svāminkvāyaṃ damanakaḥ kva te'parimitaṃ balam |
jeṣye'haṃ tvatpratāpena gacchāmyeṣa mahāmate || 12 ||
[Analyze grammar]

sevake mayi yuddhāya sthite kairnīyate hayaḥ |
raghunāthapratāpo'yaṃ sarvaṃ kṛtyaṃ kariṣyati || 13 ||
[Analyze grammar]

svāmiñchṛṇu pratijñāṃ me tava modapradāyinīm |
vijeṣye damanaṃ yuddhe raṇakarmavicakṣaṇam || 14 ||
[Analyze grammar]

rāmacaṃdrapadāṃbhojamadhvāsvādaviyoginām |
yadaghaṃ tu bhavettanme damanaṃ na jayeyadi || 15 ||
[Analyze grammar]

putro yo mātṛpādānyattīrthaṃ matvā tayā saha |
viruddhyettattamo mahyaṃ na jayedamanaṃ yadi || 16 ||
[Analyze grammar]

adya madbāṇanirbhinna mahorasko nṛpāṃgajaḥ |
alaṃkarotu pradhane bhūtalaṃ śayanena hi || 17 ||
[Analyze grammar]

śeṣa uvāca |
iti pratijñāmākarṇya puṣkalasya raghūdvahaḥ |
jaharṣa citte tejasvī nidideśa raṇaṃ prati || 18 ||
[Analyze grammar]

ājñapto'sau yayau sainyairbahubhiḥ parivāritaḥ |
yatrāste damano rājaputraḥ śūrakulodbhavaḥ || 19 ||
[Analyze grammar]

damano'pi tamājñāya hyāgataṃ raṇamaṃḍale |
pratyujjagāma vīrāgryaḥ svasainyaparivāritaḥ || 20 ||
[Analyze grammar]

anyonyaṃ tau saṃmilitau rathasthau rathaśobhinau |
samare śakradaityau kiṃ yuddhārthaṃ raṇamāgatau || 21 ||
[Analyze grammar]

uvāca puṣkalastaṃ vai rājaputraṃ mahābalam |
rājaputra damanaka māṃ jānīhi samāgatam || 22 ||
[Analyze grammar]

sa pratijñaṃ tu yuddhāya bharatātmajamudbhaṭam |
puṣkalena svanāmnā ca lakṣitaṃ viddhisattama || 23 ||
[Analyze grammar]

raghunāthapadāṃbhoja nityasevāmadhuvratam |
tvāṃ jeṣye śastrasaṃghenasajjībhava mahāmate || 24 ||
[Analyze grammar]

iti vākyaṃ samākarṇya damanaḥ paravīrahā |
pratyuvāca hasanvāgmī nirbhayoddṛṣṭavikramaḥ || 25 ||
[Analyze grammar]

subāhuputraṃ damanaṃ pitṛbhakti hṛtāghakam |
viddhi māmaśvanetāraṃ śatrughnasya mahīpateḥ || 26 ||
[Analyze grammar]

jayo daivavisṛṣṭo'yaṃ yasya cālaṃkariṣyati |
sa prāpnoti nirīkṣasva balaṃ me raṇamūrdhani || 27 ||
[Analyze grammar]

ityuktvā sa śaraṃ cāpaṃ vidhāyākarṇapūritam |
mumoca bāṇānniśitānvairiprāṇāpahāriṇaḥ || 28 ||
[Analyze grammar]

te bāṇāstvāvilībhūtāśchādayāmāsuraṃbaram |
sūryabhānuprabhā yatra bāṇacchāyānivāritā || 29 ||
[Analyze grammar]

gajānāṃ kaṭabhittyoghe lagnā sāyakasaṃtatiḥ |
alaṃkaroti dhātūnāṃ rāgā iva vicitritāḥ || 30 ||
[Analyze grammar]

patitāstatra dṛśyaṃte narā vāhā gajā rathāḥ |
śaravrātena nṛpateḥ sutena paritāḍitāḥ || 31 ||
[Analyze grammar]

tadvikrāṃtaṃ samālokya puṣkalaḥ paravīrahā |
śarāṇāṃ chāyayā vyāptaṃ raṇamaṃḍalamīkṣya ca || 32 ||
[Analyze grammar]

śarāsane samādhatta bāṇaṃ vahnyabhimaṃtritam |
ācamya samyagvidhivanmocayāmāsa sāyakam || 33 ||
[Analyze grammar]

tato'gniprādurabhavattatra saṃgrāmamūrdhani |
jvālābhirvilihanvyoma pralayāgnirivotthitaḥ || 34 ||
[Analyze grammar]

tato'sya sainyaṃ nirdagdhaṃ trāsaṃ prāptaṃ raṇāṃgaṇe |
palāyanaparaṃ jātaṃ vahnijvālābhipīḍitam || 35 ||
[Analyze grammar]

chatrāṇi tu pradagdhāni caṃdrākārāṇi dhanvinām |
dṛśyaṃte jātarūpābha kāṃtidhārīṇi tatra ha || 36 ||
[Analyze grammar]

hayā dagdhāḥ palāyaṃte kesareṣu ca vairiṇām |
rathā api gatā dāhaṃ sukūbarasamanvitāḥ || 37 ||
[Analyze grammar]

maṇimāṇikyaratnāni vahaṃtaḥ karabhāstataḥ |
palāyaṃte dahanabhū jvālāmālābhipīḍitāḥ || 38 ||
[Analyze grammar]

kutraciddaṃtino naṣṭāḥ kutraciddhayasādinaḥ |
kutracitpattayo naṣṭā vahnidagdhakalevarāḥ || 39 ||
[Analyze grammar]

śarāḥ sarve nṛpasutapramuktāḥ pralayaṃ gatāḥ |
āśuśukṣaṇikīlābhirbhasmībhūtāḥ samaṃtataḥ || 40 ||
[Analyze grammar]

tadā svasainye dagdhe ca damano roṣapūritaḥ |
sarvāstravittacchāṃtyarthaṃ vāruṇāstramathā dade || 41 ||
[Analyze grammar]

vāruṇaṃ vahniśāṃtyarthaṃ muktaṃ tena mahībhṛtā |
āplāvayadbalaṃ tasya rathavājisamākulam || 42 ||
[Analyze grammar]

rathā viplāvitāstoye dṛśyaṃte paripaṃthinām |
gajāścāpi paripluṣṭāḥ svīyāḥ śāṃtimupāgatāḥ || 43 ||
[Analyze grammar]

vahniśca śāṃtimagamadagnyastra parimocitaḥ |
śāṃtimāpa balaṃ svīyaṃ vahnijvālābhipīḍitam || 44 ||
[Analyze grammar]

kaṃpitāḥ śītatoyena sītkurvaṃti ca vairiṇaḥ |
karakāvṛṣṭibhiḥ kṣiptā vāyunā ca prapīḍitāḥ || 45 ||
[Analyze grammar]

tadā svabalamālokya toyapūreṇa pīḍitam |
kaṃpitaṃ kṣubhitaṃ naṣṭaṃ vāruṇena vinirhṛtam || 46 ||
[Analyze grammar]

tadātikopatāmrākṣaḥ puṣkalo bharatātmajaḥ |
vāyavyāstraṃ samādhatta dhanuṣyekaṃ mahāśaram || 47 ||
[Analyze grammar]

tato vāyurmahānāsīdvāyavyāstrapracoditaḥ |
nāśayāmāsa vegena ghanānīkamupasthitam || 48 ||
[Analyze grammar]

vāyunā sphālitā nāgāḥ parasparasamāhatāḥ |
aśvāśca saṃhatānyonyaṃ svasvārohasamanvitāḥ || 49 ||
[Analyze grammar]

narāḥ prabhaṃjanoddhūtā muktakeśā nirojasaḥ |
pataṃto'tra samīkṣyaṃte vetālā iva bhūgatāḥ || 50 ||
[Analyze grammar]

vāyunā svabalaṃ sarvaṃ paribhūtaṃ vilokya saḥ |
rājaputraḥ parvatāstraṃ dhanuṣyevaṃ samādadhe || 51 ||
[Analyze grammar]

tadā tu parvatāḥ peturmastakopari yudhyatām |
vāyuḥ saṃcchāditastaistu na pracakrāma kutracit || 52 ||
[Analyze grammar]

puṣkalo vajrasaṃjñaṃ tu samādhatta śarāsane |
vajreṇa kṛttāste sarve jātāśca tilaśaḥ kṣaṇāt || 53 ||
[Analyze grammar]

vajraṃ nagānrajaḥ śeṣānkṛtvā bāṇābhimaṃtritam |
rājaputrorasi proccaiḥ papāta svanavadbhṛśam || 54 ||
[Analyze grammar]

satvākulitacetasko hṛdi viddhaḥ kṣato bhṛśam |
vivyathe balavānvīraḥ kaśmalaṃ paramāpa saḥ || 55 ||
[Analyze grammar]

taṃ vai kaśmalitaṃ dṛṣṭvā sārathirnayakovidaḥ |
apovāha raṇāttasmātkrośamātraṃ nareṃdrajam || 56 ||
[Analyze grammar]

tato yodhā rājasūnoḥ praṇaṣṭāḥ prapalāyitāḥ |
gatvā purīṃ samācakhyuḥ kaśmalasthaṃ nṛpātmajam || 57 ||
[Analyze grammar]

puṣkalo jayamāpyaivaṃ raṇamūrdhani dharmavit |
na prahartuṃ punaḥ śakto raghunāthavacaḥ smaran || 58 ||
[Analyze grammar]

tato duṃdubhinirghoṣo jayaśabdo mahānabhūt |
sādhusādhviti vācaśca prāvartaṃta manoharāḥ || 59 ||
[Analyze grammar]

harṣaṃ prāpa sa śatrughno jayinaṃ vīkṣya puṣkalam |
praśaśaṃsa sumatyādi maṃtribhiḥ parivāritaḥ || 60 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
puṣkalavijayonāma caturviṃśatitamo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 24

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: