Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
evaṃ daṃḍādibhiryuktaḥ śaucācārasamanvitaḥ |
āhūtodhyāpanaṃ kuryādvīkṣyamāṇo gurormukham || 1 ||
[Analyze grammar]

nityamudyatapāṇiḥ syātsādhvācāraḥ susaṃyataḥ |
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ || 2 ||
[Analyze grammar]

pratiśravaṇasaṃbhāṣe śayāno na samācaret |
āsīno na ca bhuṃjāno na tiṣṭhenna parāṅmukhaḥ || 3 ||
[Analyze grammar]

nīcaiḥ śayyāsanaṃ cāsya sarvadā gurusannidhau |
gurostu cakṣurviṣayena yatheṣṭāsano bhavet || 4 ||
[Analyze grammar]

nodāharedasya nāma parokṣamapi kevalam |
na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam || 5 ||
[Analyze grammar]

guroryatra parīvādo niṃdā vāpi pravartate |
karṇau tatra pidhātavyau gaṃtavyaṃ vā tato'nyataḥ || 6 ||
[Analyze grammar]

dūrastho nārcayedenaṃ na kruddho nāṃtike striyaḥ |
na caivāsyottaraṃ brūyātsthito nāsīta sannidhau || 7 ||
[Analyze grammar]

udakuṃbhaṃ kuśānpuṣpaṃ samidho'syāharetsadā |
mārjanaṃ lepanaṃ nityamaṃgānāṃ vai samācaret || 8 ||
[Analyze grammar]

nāsya nirmālyaśayanaṃ pādukopānahāvapi |
ākrāmedāsanaṃ cāsya cchāyādīnvā kadācana || 9 ||
[Analyze grammar]

sādhayeddaṃtakāṣṭhādīṃllabdhaṃ cāsmai nivedayet |
anāpṛcchya na gaṃtavyaṃ bhavetpriyahite rataḥ || 10 ||
[Analyze grammar]

na pādau sārayedasya sannidhāne kadācana |
jṛṃbhitaṃ hasitaṃ caiva kaṃṭhaprāvaraṇaṃ tathā || 11 ||
[Analyze grammar]

varjayetsannidhau nityamaṃgasphoṭanameva ca |
yathākālamadhīyīta yāvanna vimanā guruḥ || 12 ||
[Analyze grammar]

āsīno'dho guroḥ pārśve sevāṃ ca susamāhitaḥ |
āsane śayane yāne naiva tiṣṭhetkadācana || 13 ||
[Analyze grammar]

dhāvaṃtamanudhāveta gacchaṃtamanugacchati |
gośvoṣṭrayānaprāsāde tathādhoviṣṭareṣu ca || 14 ||
[Analyze grammar]

āsīta guruṇā sārddhaṃ śilāphalaka nauṣu ca |
jiteṃdriyaḥ syātsatataṃ vaśyātmākrodhanaḥ śuciḥ || 15 ||
[Analyze grammar]

prayuṃjīta sadā vācaṃ madhurāṃ hitakāriṇīm |
gaṃdhamālyaṃ rasaṃ kalpaṃ śuktiṃ prāṇivihiṃsanam || 16 ||
[Analyze grammar]

abhyaṃjanāṃjanonmarddacchatradhāraṇameva ca |
kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam || 17 ||
[Analyze grammar]

ātarjanaṃ parīvādaṃ strīprekṣālaṃbhanaṃ tathā |
paropaghātaṃ paiśunyaṃ prayatnena vivarjayet || 18 ||
[Analyze grammar]

udakuṃbhaṃ sumanaso gośakṛnmṛttikā kuśān |
āharedyāvadannāni bhaikṣyaṃ cāharahaścaret || 19 ||
[Analyze grammar]

ghṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat |
anṛtyadarśī satataṃ bhavedgītādi nispṛhaḥ || 20 ||
[Analyze grammar]

nādityaṃ vai samīheta nācareddaṃtadhāvanam |
ekāṃtamaśucistrībhiḥ śūdrādyairabhibhāṣaṇam || 21 ||
[Analyze grammar]

gurūcchiṣṭaṃ bheṣajānnaṃ prayuṃjīta na kāmataḥ |
malāpakarṣaṇaṃ snānaṃ nācareddhi kadācana || 22 ||
[Analyze grammar]

na kuryānmānasaṃ vipro gurostyāge kathaṃcana |
mohādvā yadi vā lobhāttyaktvā tu patito bhavet || 23 ||
[Analyze grammar]

laukikaṃ vaidikaṃ vāpi tathādhyātmikameva vā |
ādadīta yato jñānaṃ taṃ na druhyetkadācana || 24 ||
[Analyze grammar]

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathapratipannasya na manustyāgamabravīt || 25 ||
[Analyze grammar]

gurorgurau sannihite guruvadvṛttimācaret |
natvābhisṛṣṭo guruṇā svāngurūnabhivādayet || 26 ||
[Analyze grammar]

vidyāguruṣvetadevaṃ nityāvṛttiṣu yogiṣu |
pratiṣedhatsu cādharmāddhitaṃ copadiśatsu ca || 27 ||
[Analyze grammar]

śreyaḥ svaguruvadvṛttiṃ nityameva samācaret |
guruputreṣu dāreṣu guroścaiva svabaṃdhuṣu || 28 ||
[Analyze grammar]

bālaḥ saṃmānayenmānyāñchiṣṭo vā yadi karmmaṇi |
adhyāpayanguroḥ sūnuṃ guruvanmānamarhati || 29 ||
[Analyze grammar]

utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojanaḥ |
na kuryādguruputrasya pādayoḥ śaucameva ca || 30 ||
[Analyze grammar]

guruvatpratipūjyāśca savarṇā guruyoṣitaḥ |
asavarṇāśca saṃpūjyāḥ pratyutthānābhivādanaiḥ || 31 ||
[Analyze grammar]

abhyaṃjanaṃ snāpanaṃ ca gātrotsādanameva ca |
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam || 32 ||
[Analyze grammar]

gurupatnī tu yuvatī nābhivādyā tu pādayoḥ |
kurvīta vaṃdanaṃ bhūmyāmasāvahamiti bruvan || 33 ||
[Analyze grammar]

viproṣya pādagrahaṇapūrvakaṃ cābhivādanam |
gurudāreṣu kurvīta satāṃ dharmmamanusmaran || 34 ||
[Analyze grammar]

mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā |
saṃpūjyā gurupatnīvatsamāstā gurubhāryayā || 35 ||
[Analyze grammar]

bhrātṛbhāryāśca saṃgrāhyā savarṇā hanyahanyapi |
viproṣya tūpasaṃgrāhyā jñātisaṃbaṃdhiyoṣitaḥ || 36 ||
[Analyze grammar]

piturbhaginyā mātuśca jāyasyāṃ ca svasaryapi |
mātṛvadvṛttimātiṣṭhenmātā tābhyo garīyasī || 37 ||
[Analyze grammar]

evamācārasaṃpannamātmavaṃtamadāṃbhikam |
vedamadhyāpayeddharmmaṃ purāṇāṃgāni nityaśaḥ || 38 ||
[Analyze grammar]

saṃvatsaroṣite śiṣye gururjñānamanirdiśan |
harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ || 39 ||
[Analyze grammar]

ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ |
śaktonnadoṃbudaḥ sādhuradhyāpyādaśa dharmataḥ || 40 ||
[Analyze grammar]

kṛtakaṃṭhastathā'drohaḥ medhāvī gurukṛnnaraḥ |
āptaḥ priyo'tha vidhivatṣaḍadhyāpyā dvijātayaḥ || 41 ||
[Analyze grammar]

eteṣu brāhmaṇe dānamanyatra tu yathocitam |
ācamya saṃyato nityamadhīyīta udaṅmukhaḥ || 42 ||
[Analyze grammar]

upasaṃgṛhya tatpādau vīkṣyamāṇo gurormukham |
adhīṣva bho iti brūyādvirāmo'stviti cā'ramet || 43 ||
[Analyze grammar]

prākkūlānparyupāsīta pavitraiścaiva pāvakaḥ |
prāṇāyāmaistribhiḥ pūtastatoṃkāramarhati || 44 ||
[Analyze grammar]

brāhmaṇaḥ praṇavaṃ kuryādaṃte'pi vidhivaddvijāḥ |
kuryādadhyāpanaṃ nityaṃ sabrahmāṃjalipūrvataḥ || 45 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanaḥ |
adhīyītāpyayaṃ nityaṃ brāhmaṇyāddhīyate'nyathā || 46 ||
[Analyze grammar]

adhīyīta ṛco nityaṃ kṣīrāhutyā sadevatāḥ |
prīṇāti tarpayankālaṃ kāmairhūtāḥ sadaivatāḥ || 47 ||
[Analyze grammar]

yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ |
sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham || 48 ||
[Analyze grammar]

atharvāṃgiraso nityaṃ madhvā prīṇāti devatāḥ |
dharmāṃgāni purāṇāni māṃsaistarpayatesurān || 49 ||
[Analyze grammar]

prātaśca sāyaṃ prayato naityakaṃ vidhimāśritaḥ |
gāyatrīṃ samadhīyīta gatvāraṇyaṃ samāhitaḥ || 50 ||
[Analyze grammar]

sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām |
gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ || 51 ||
[Analyze grammar]

gāyatrīṃ caiva vedāṃśca tulayā tolayatprabhuḥ |
ekataścaturovedā gāyatrīṃ ca tathaikataḥ || 52 ||
[Analyze grammar]

oṃkāramāditaḥ kṛtvā vyāhṛtīstadanaṃtaram |
tato'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ || 53 ||
[Analyze grammar]

purākalpe samutpannā bhūrbhuvaḥ svaḥ sanātanāḥ |
mahāvyāhṛtayastisraḥ sarvāśubhanibarhaṇāḥ || 54 ||
[Analyze grammar]

pradhānaṃ puruṣaḥ kālo viṣṇubrahmamaheśvarāḥ |
satvaṃrajastamastisraḥ kramādvyāhṛtayaḥ smṛtāḥ || 55 ||
[Analyze grammar]

oṃkārastatparaṃ brahma sāvitrī syāttaduttaram |
eṣa maṃtro mahāyogaḥ sārātsāra udāhṛtaḥ || 56 ||
[Analyze grammar]

yo'dhīte'hanyahanyetāṃ gāyatrīṃ vedamātaram |
vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim || 57 ||
[Analyze grammar]

gāyatrī vedajananī gāyatrī lokapāvanī |
gāyatryā na paraṃ japyametadvijñāyamucyate || 58 ||
[Analyze grammar]

śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ |
āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam || 59 ||
[Analyze grammar]

yatsūryayāmyagamanaṃ māsānviprorddhapaṃcamān |
adhīyīta śucau deśe brahmacārī samāhitaḥ || 60 ||
[Analyze grammar]

puṣye tucchaṃdasāṃ kuryādbahirutsarjanaṃ dvijaḥ |
māsi śuklasya vā prāpte pūrvāhṇe prathame'hani || 61 ||
[Analyze grammar]

chadāṃsi ca dvijo'bhyasyecchuklapakṣe tu vai dvijaḥ |
vedāṃgāni purāṇāni kṛṣṇapakṣeṣu mānavaḥ || 62 ||
[Analyze grammar]

imānnityamanadhyāyānadhīyāno vivarjayet |
adhyāpanaṃ ca kurvāṇo'bhyasyannapi prayatnataḥ || 63 ||
[Analyze grammar]

karṇaśrave'nile rātrau divāpāṃsusamūhane |
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave || 64 ||
[Analyze grammar]

akālikamanadhyāyameteṣvāha prajāpatiḥ |
etānabhyudinānvidyādyadā prāduṣkṛtāgniṣu || 65 ||
[Analyze grammar]

tadā vidyādanadhyāyamanṛtau cābhradarśane |
nirghāte bhūmicalane jyotiṣāṃ copasarjane || 66 ||
[Analyze grammar]

etānakālikānvidyādanadhyāyānṛtāvapi |
prāduṣkṛteṣvagniṣu ca vidyutstanitanisvane || 67 ||
[Analyze grammar]

sajyotiḥ syādanadhyāyaḥ śeṣe rātrau yathā divā |
nityānadhyāya eva syādgrāmeṣu nagareṣu ca || 68 ||
[Analyze grammar]

dharmanaipuṇyakāmānāṃ pūtigaṃdhe ca nityaśaḥ |
aṃtaḥ śavagategrāme vṛṣalasya ca sannidhau || 69 ||
[Analyze grammar]

anadhyāyorudyamāne samaye jaladasya ca |
udake cārdharātre ca viṇmūtraṃ ca visarjayan || 70 ||
[Analyze grammar]

ucchiṣṭaḥ śrāddhabhukcaiva manasāpi na ciṃtayet |
pratigṛhya dvijo vidvānekoddiṣṭasya vetanam || 71 ||
[Analyze grammar]

tryahaṃ na kārayedbrahma rājño rāhośca sūtake |
yāvadekānnaniṣṭhā syātsnehālopaśca tiṣṭhati || 72 ||
[Analyze grammar]

viprasya viduṣo dehe tāvadbrahma na kīrtayet |
śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām || 73 ||
[Analyze grammar]

nādhīyītāmiṣaṃ jagdhvā śūdraśrāddhānnameva ca |
nīhāre bāṇaśabde ca saṃdhyayorubhayorapi || 74 ||
[Analyze grammar]

amāvāsyā caturdaśyoḥ paurṇamāsyaṣṭamīṣu ca |
upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam || 75 ||
[Analyze grammar]

aṣṭakāsu ahorātramṛtvaṃtāsu ca rātriṣu |
mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca || 76 ||
[Analyze grammar]

tisro'ṣṭakāḥ samākhyātā kṛṣṇapakṣeṣu sūribhiḥ |
śleṣmātakasya cchāyāyāṃ śālmalermadhukasya ca || 77 ||
[Analyze grammar]

kadācidapi nādhyeyaṃ kovidārakapitthayoḥ |
samānavidye ca mṛte tathā sabrahmacāriṇi || 78 ||
[Analyze grammar]

ācārye saṃsthite cāpi trirātraṃ kṣapaṇaṃ smṛtam |
chidrāṇyetāni viprāṇāmanadhyāyāḥ prakīrtitāḥ || 79 ||
[Analyze grammar]

hiṃsaṃti rākṣasāsteṣu tasmādetānvivarjayet |
naityakenāstyanadhyāyaḥ saṃdhyopāsanameva ca || 80 ||
[Analyze grammar]

upākarmmaṇi homāṃte homamadhye tathaiva ca |
ekāmṛcamathaikaṃ vā yajuḥ sāmāni vā punaḥ || 81 ||
[Analyze grammar]

nāṣṭakādyāsvadhīyīta mārute cābhidhāvati |
anadhyāyastu nāṃgeṣu netihāsapurāṇayoḥ || 82 ||
[Analyze grammar]

na dharmaśāstreṣvanyeṣu sarvāṇyetāni varjayet |
eṣa dharmaḥ samāsena kīrtito brahmacāriṇaḥ || 83 ||
[Analyze grammar]

brahmaṇā'bhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām |
yo'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ || 84 ||
[Analyze grammar]

sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ |
na vedapāṭhamātreṇa saṃtuṣṭo vai bhaveddvijaḥ || 85 ||
[Analyze grammar]

pāṭhamātrāvasānastu paṃke gauriva sīdati |
yo'dhītya vidhivadvedaṃ vedārthaṃ na vicārayet || 86 ||
[Analyze grammar]

sa saṃmūḍhaḥ śūdrakalpaḥ pātratāṃ na prapadyate |
yaditvātyaṃtikaṃ vāsaṃ kartumicchati vai gurau || 87 ||
[Analyze grammar]

yuktaḥ paricaredenamāśarīravimokṣaṇam |
gatvā vanaṃ ca vidhivajjuhuyājjātavedasam || 88 ||
[Analyze grammar]

adhīyīta tathā nityaṃ brahmaniṣṭhaḥ samāhitaḥ |
sāvitrīṃ śatarudrīyaṃ vedāṃtāṃśca viśeṣataḥ |
abhyasetsatataṃ yukto bhikṣāśanaparāyaṇaḥ || 89 ||
[Analyze grammar]

etadvidhānaṃ paramaṃ purāṇaṃ vedāgame samyagihoditaṃ vaḥ |
purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ || 90 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe karmayogakathanaṃ |
nāma tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 53

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: