Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
vedaṃ vedau tathā vedānvedāṃgāni tathā dvijāḥ |
adhītya cādhigamyārthaṃ tataḥ snāyāddvijottamaḥ || 1 ||
[Analyze grammar]

gurave tu dhanaṃ datvā snāyīta tadanujñayā |
tīrṇavratotha yuktātmā śakto vā snātumarhati || 2 ||
[Analyze grammar]

vaiṇavīṃ dhārayedyaṣṭimaṃtarvāsastathottaram |
yajñopavītadvitayaṃ sodakaṃ ca kamaṃḍalum || 3 ||
[Analyze grammar]

chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau |
raukme ca kuṃḍale dhārye kṛttakeśanakhaḥ śuciḥ || 4 ||
[Analyze grammar]

anyatra kāṃcanādvipro na raktāṃ bibhṛyātsrajam |
śuklāṃbaradharo nityaṃ sugaṃdhaḥ priyadarśanaḥ || 5 ||
[Analyze grammar]

na jīrṇa malavadvāsā bhavedvai vibhave sati |
na raktamulbaṇaṃ cānya dhṛtaṃ vāso na kuṃḍalam || 6 ||
[Analyze grammar]

nopānahau srajaṃ cātha pāduke ca prayojayet |
upavītamalaṃkāraṃ darśayankṛṣṇamājinam || 7 ||
[Analyze grammar]

nāpasavyaṃ parīdadhyādvāso na vikṛtaṃ vaset |
āharedvidhivaddārānsadṛśānātmanaḥ śubhān || 8 ||
[Analyze grammar]

rūpalakṣaṇasaṃyuktānyonidoṣavivarjitān |
apitṛgotrajabhavāmanyamānuṣagotrajām || 9 ||
[Analyze grammar]

āharedbrāhmaṇo bhāryāṃ śīlaśaucasamanvitām |
ṛtukālābhigāmī syādyāvatputrobhijāyate || 10 ||
[Analyze grammar]

varjayetpratiṣiddhāni prayatnena dināni tu |
ṣaṣṭhyaṣṭamīṃ paṃcadaśīṃ dvādaśīṃ ca caturdaśīm || 11 ||
[Analyze grammar]

brahmacārī bhavennityaṃ tadvajjanmatrayāhani |
ādadhīta vivāhāgniṃ juhuyājjātavedasam || 12 ||
[Analyze grammar]

etāni snātako nityaṃ pāvanāni ca pāvayet |
vedoditaṃ svakaṃ karmma nityaṃ kuryādataṃdritaḥ || 13 ||
[Analyze grammar]

akurvāṇaḥ patatyāśu narakānatibhīṣaṇān |
abhyasetprayato vedaṃ mahāyajñānna hāpayet || 14 ||
[Analyze grammar]

kuryādgṛhyāṇi kāryāṇi saṃdhyopāsanameva ca |
sakhyaṃ samādhikaiḥ kuryādupeyādīśvaraṃ sadā || 15 ||
[Analyze grammar]

daivatānyabhigaccheta kuryyādbhāryyābhipoṣaṇam |
na dharmaṃ khyāpayedvidvānna pāpaṃ gūhayedapi || 16 ||
[Analyze grammar]

kurvītātmahitaṃ nityaṃ sarvabhūtānukaṃpakaḥ |
vayasaḥ karmmaṇo'rthasya śrutasyābhijanasya ca || 17 ||
[Analyze grammar]

deśavāgbuddhisārūpyamācaranvicaretsadā |
śrutismṛtyuditaṃ samyaksādhubhiryaśca sevitaḥ || 18 ||
[Analyze grammar]

tamācāraṃ niṣeveta nehetānyatra karhicit |
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ || 19 ||
[Analyze grammar]

tena yāyātsatāṃ mārgaṃ tena gacchanna duṣyati |
nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān || 20 ||
[Analyze grammar]

satyavādī jitakrodho lobhamohavivarjitaḥ |
sāvitrījāpa nirataḥ śrāddhakṛnmucyate gṛhī || 21 ||
[Analyze grammar]

mātāpitrorhite yukto brāhmaṇasya hite rataḥ |
dātā yajvā devabhakto brahmaloke mahīyate || 22 ||
[Analyze grammar]

trivargasevī satataṃ devānāṃ ca samarcanam |
kuryādaharaharnityaṃ namasyetprayataḥ surān || 23 ||
[Analyze grammar]

vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ |
gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet || 24 ||
[Analyze grammar]

kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ |
adhyātmanityatā jñānametadbrāhmaṇalakṣaṇam || 25 ||
[Analyze grammar]

etasmānna pramādyeta viśeṣeṇa dvijottamaḥ |
yathāśakti carandharmmaṃ niṃditāni vivarjayet || 26 ||
[Analyze grammar]

vidhūya mohakalilaṃ labdhvā yogamanuttamam |
gṛhastho mucyate baṃdhānnātra kāryāvicāraṇā || 27 ||
[Analyze grammar]

vigarhita jaya kṣepa hiṃsā baṃdhavadhātmanām |
anyamanyu samutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā || 28 ||
[Analyze grammar]

svaduḥkheṣveva kāruṇyaṃ paraduḥkheṣu sauhṛdam |
dayeti munayaḥ prāhuḥ sākṣāddharmasya sādhanam || 29 ||
[Analyze grammar]

caturdaśānāṃ vidyānāṃ dhāraṇā hi parārthataḥ |
vijñānamiti tadvidyādyena dharmo vivardhate || 30 ||
[Analyze grammar]

adhītya vidhivadvidyāmarthaṃ caivopalabhyate |
dharmakāryāṇi kurvīta hyetadvijñānamucyate || 31 ||
[Analyze grammar]

satyena lokaṃ jayati satyaṃ tatparamaṃ padam |
yathā bhūtā pramādaṃ tu satyamāhurmanīṣiṇaḥ || 32 ||
[Analyze grammar]

damaḥ śarīroparatiḥ śamaḥ prajñāprasādataḥ |
adhyātmamakṣaraṃ vidyā yatra gatvā na śocati || 33 ||
[Analyze grammar]

yayā sa devobhagavānvidyayā vidyate paraḥ |
sākṣādeva hṛṣīkeśastajjñānamiti kīrtitam || 34 ||
[Analyze grammar]

tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ |
mahāyajñaparo vipro labhate tadanuttamam || 35 ||
[Analyze grammar]

dharmasyāyatanaṃ yatnāccharīraṃ paripālayet |
nahi dehaṃ vinā viṣṇuḥ puruṣairvidyateparaḥ || 36 ||
[Analyze grammar]

nityaṃ dharmārthakāmeṣu yujyeta niyato dvijaḥ |
na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret || 37 ||
[Analyze grammar]

sīdannapi hi dharmeṇa na tvadharmaṃ samācaret |
dharmo hi bhagavāndevo gatiḥ sarveṣu jaṃtuṣu || 38 ||
[Analyze grammar]

bhūtānāṃpriyakārīsyānnaparadro hakarmadhīḥ |
na vedadevatāniṃdāṃ kuryyāttaiśca na saṃvaset || 39 ||
[Analyze grammar]

yastvimaṃ niyato martyo dharmādhyāyaṃ paṭhecchuciḥ |
adhyāpayecchrāvayedvā brahmaloke mahīyate || 40 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe catuḥpaṃcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 54

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: