Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe |
oṣṭhāvalomakau spṛṣṭvā vāso viparidhāya ca || 1 ||
[Analyze grammar]

retomūtrapurīṣāṇāmutsarge'nṛtabhāṣaṇe |
ṣṭhīvitvā'dhyayanāraṃbhe kāsaśvāsāgame tathā || 2 ||
[Analyze grammar]

catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ |
saṃdhyayorubhayostadvadācāṃto'pyācametpunaḥ || 3 ||
[Analyze grammar]

caṃḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe |
ucchiṣṭaṃ puruṣaṃ dṛṣṭvā bhojyaṃ cāpi tathāvidham || 4 ||
[Analyze grammar]

ācāmedaśrupāte vā lohitasya tathaiva ca |
bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ || 5 ||
[Analyze grammar]

āgato vācametsuptvā sakṛtsakṛdathānyataḥ |
agnergavāmathālaṃbhe spṛṣṭvā prayatameva vā || 6 ||
[Analyze grammar]

strīṇāmathātmanaḥ sparśe nīladyaṃ vā paridhāya ca |
upasparśejjalaṃ vārtaṃ tṛṇaṃ vā bhūmimeva ca || 7 ||
[Analyze grammar]

keśānāṃ cātmanaḥ sparśe vāsasaḥ skhalitasya ca |
anuṣṇābhirakeśābhiraduṣṭābhiśca dharmataḥ || 8 ||
[Analyze grammar]

śauce'psu sarvadā cāmedāsīnaḥ prāgudaṅmukhaḥ |
śiraḥ prāvṛtya kaṃṭhaṃ vā muktakeśaśikho'pi vā || 9 ||
[Analyze grammar]

akṛtvā pādayoḥ śaucaṃ mārgato na śucirbhavet |
sopānatkopānastho vā noṣṇīṣī cācamedbudhaḥ || 10 ||
[Analyze grammar]

na caiva varṣadhārābhirna tiṣṭhannuddhṛtodakaiḥ |
naikahastārpitajalairvinā sūtreṇa vā punaḥ || 11 ||
[Analyze grammar]

na pādukāsanastho vā bahirjānurathāpi vā |
na jalpanna hasanprekṣanśayānastalpa eva ca || 12 ||
[Analyze grammar]

nāvikṣitābhiḥ phenādyairupetābhirathāpi vā |
śūdrāśucikaronmuktairnakṣārābhistathaiva ca || 13 ||
[Analyze grammar]

na caivāṃgulibhiḥ śabdaṃ na kuryānnānyamānasaḥ |
na varṇarasaduṣṭābhirna caiva pradarodakaiḥ || 14 ||
[Analyze grammar]

na pāṇikṣubhitābhirvā na bahirgaṃdha eva vā |
hṛdgābhiḥ pūyate vipraḥ kaṃṭhyābhiḥ kṣatriyaḥ śuciḥ || 15 ||
[Analyze grammar]

prāśitābhistathā vaiśyaḥ strīśūdrau sparśatoṃ'tataḥ |
aṃguṣṭhamūlāṃtarato rekhāyāṃ brāhmamucyate || 16 ||
[Analyze grammar]

aṃtarāṃguṣṭhadeśinyaiḥ pitṝṇāṃ tīrthamucyate |
kaniṣṭhāmūlataḥ paścātprājāpatyaṃ pracakṣate || 17 ||
[Analyze grammar]

aṃgulyagraṃ smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam |
mūlena daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtam || 18 ||
[Analyze grammar]

tadeva saumikaṃ tīrthametajjñātvā na muhyati |
brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet || 19 ||
[Analyze grammar]

homayedvātha daivena na tu pitryeṇa vai dvijāḥ |
triḥprāśnīyādapaḥ pūrvaṃ brāhmeṇa prayatastataḥ || 20 ||
[Analyze grammar]

saṃmṛjyāṃguṣṭhamūlena mukhaṃ vai samupaspṛśet |
aṃguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ || 21 ||
[Analyze grammar]

tarjanyaṃguṣṭhayogena spṛśennāsāpuṭadvayam |
kaniṣṭhāṃguṣṭhayogena śravaṇe samuspṛśet || 22 ||
[Analyze grammar]

sarvāsāmathayogena hṛdayaṃ tu tanavā |
spṛśedvai śirasastadvadaṃguṣṭhenāṃsakadvayam || 23 ||
[Analyze grammar]

triḥprāśnīyādyadaṃbhastu prītāstenāsya devatāḥ |
brahmāviṣṇurmaheśaśca bhavaṃtītyanuśuśruma || 24 ||
[Analyze grammar]

gaṃgā ca yamunā caiva prīyete parimārjanāt |
saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau || 25 ||
[Analyze grammar]

nāsatyadasrau prīyete spṛśennāsāpuṭadvayam |
karṇayoḥ spṛṣṭayostadvatprīyete cānilānalau || 26 ||
[Analyze grammar]

saṃspṛṣṭe hṛdaye cāsya prīyaṃte sarvadevatāḥ |
mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet || 27 ||
[Analyze grammar]

nocchiṣṭaṃ kurvate vaktre vipruṣoṃge lagaṃti yāḥ |
daṃtavaddaṃtalagneṣu jihvāsparśe śucirbhavet || 28 ||
[Analyze grammar]

spṛśaṃti biṃdavaḥ pādau ya ācāmayataḥ parān |
bhūmipāṃśusamā jñeyā na tairaspṛśyatā bhavet || 29 ||
[Analyze grammar]

madhuparke ca some ca tāṃbūlasya ca bhakṣaṇe |
phalamūle cekṣudaṃḍena doṣaṃ prāha vai manuḥ || 30 ||
[Analyze grammar]

pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ |
bhūmau nikṣipya taddravyamācamyābhyukṣayettu tat || 31 ||
[Analyze grammar]

taijasaṃ vai samādāya yadyucchiṣṭo bhaveddvijaḥ |
bhūmau nikṣipya taddravyamācamyābhyukṣayettu tat || 32 ||
[Analyze grammar]

yadyaddravyaṃ samādāya bhaveduccheṣaṇānvitaḥ |
anidhāyaiva taddravyaṃ bhūmau tvaśucitāmiyāt || 33 ||
[Analyze grammar]

vastrādiṣu vikalpaḥ syāttatsaṃspṛśyācamediha |
araṇye nirjane rātrau cauravyāghrākule pathi || 34 ||
[Analyze grammar]

kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati |
nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ || 35 ||
[Analyze grammar]

ahni kuryācchakṛnmūtraṃ rātrau ceddakṣiṇāmukhaḥ |
aṃtardhāya mahīṃ kāṣṭaiḥ patrairloṣṭatṛṇena vā || 36 ||
[Analyze grammar]

prāvṛtya ca śiraḥ kuryādviṇmūtrasya visarjanam |
chāyākūpanadīgoṣṭhacaityāṃbhaḥ pathi bhasmasu || 37 ||
[Analyze grammar]

agnau caiva śmaśāne ca viṇmūtraṃ na samācaret |
na gomayena kāṣṭhe vā mahāvṛkṣe'tha śādvale || 38 ||
[Analyze grammar]

na tiṣṭhanna ca nirvāsā na ca parvatamaṃḍale |
na jīrṇadevāyatane valmīke na kadācana || 39 ||
[Analyze grammar]

na sasatveṣu garteṣu na gacchanna samācaret |
tuṣāṃgārakapāleṣu rājamārge tathaiva ca || 40 ||
[Analyze grammar]

na kṣetre na bile vāpi na tīrthe na catuṣpathe |
nodyāne'pāsamīpe vā noṣare nagarāśaye || 41 ||
[Analyze grammar]

na sopānatpāduko vā chatrī vā nāṃtarikṣake |
na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayorgavām || 42 ||
[Analyze grammar]

na devadevālayayorapāmapi kadācana |
na jyotīṃṣi nirīkṣanvānavāpratimukhotha vā || 43 ||
[Analyze grammar]

pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca |
āhṛtya mṛttikāṃ kūlāllepagaṃdhāpakarṣaṇīm || 44 ||
[Analyze grammar]

kuryādataṃdritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ |
nāharenmṛtikāṃ vipraḥ pāṃśulāṃ na sakardamām || 45 ||
[Analyze grammar]

na mārgānnoṣarāddeśācchaucaśiṣṭāṃ parasya ca |
na devāyatanātkūpāddhāmno na ca jalāttathā || 46 ||
[Analyze grammar]

upaspṛśettato nityaṃ pūrvoktena vidhānataḥ || 47 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe karmayogakathane |
dvipaṃcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 52

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: