Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 115 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
tatastvasau saṃyati rājamānaḥ samudyataścāpadharo mahātmā |
yathaiva kālaḥ kupitaḥ salokānsaṃhartumaicchattu tathā sudānavān || 1 ||
[Analyze grammar]

mahāstrajālai ravitejatulyaiḥ sudīptimadbhirnijaghāna dānavān |
vāyuryathonmūlayatīha pādapāṃstathaiva rājā nijaghāna dānavān || 2 ||
[Analyze grammar]

vāyuryathā meghacayaṃ ca divyaṃ saṃcālayetsvena balena tejasā |
tathā sa rājā asurānmadotkaṭānanāśayadbāṇavaraiḥ sutīkṣṇaiḥ || 3 ||
[Analyze grammar]

na śekurdānavāḥ sarve bāṇavarṣaṃ mahātmanaḥ |
mṛtāḥ keciddrutāḥ kecitkecinnaṣṭā mahāhavāt || 4 ||
[Analyze grammar]

sūta uvāca |
mahātejaṃ mahāprājñaṃ mahādānavanāśanam |
cukrodha huṃḍo duṣṭātmā dṛṣṭvā taṃ nṛpanaṃdanam || 5 ||
[Analyze grammar]

sthito gatvedamābhāṣya tiṣṭhatiṣṭheti cāhave |
tvāmadya ca nayiṣyāmi āyuputra yamāṃtikam || 6 ||
[Analyze grammar]

nahuṣa uvāca |
sthitosmi samare paśya tvāmahaṃ haṃtumāgataḥ |
ahaṃ tvāṃ tu haniṣyāmi dānavaṃ pāpacetanam || 7 ||
[Analyze grammar]

ityuktvā dhanurādāya bāṇānagniśikhopamān |
chatreṇa dhriyamāṇena śuśubhe so'pi saṃyuge || 8 ||
[Analyze grammar]

iṃdrasya sārathiṃ divyaṃ mātaliṃ vākyamabravīt |
vāhayatu rathaṃ me'dya huṃḍasya sammukhaṃ bhavān || 9 ||
[Analyze grammar]

ityuktastena vīreṇa mātalirlaghuvikramaḥ |
turagāṃścodayāmāsa mahāvātajavopamān || 10 ||
[Analyze grammar]

utpetuśca tato vāhā haṃsā iva yathāṃbare |
chatreṇa iṃduvarṇena rathenāpi patākinā || 11 ||
[Analyze grammar]

nabhastalaṃ tu saṃprāpya yathā sūryo virājate |
āyuputrastathā saṃkhye tejasā vikrameṇa tu || 12 ||
[Analyze grammar]

atha huṃḍo rathastho'pi rājamānaḥ svatejasā |
sarvāyudhaiśca saṃyuktastadvadvīravrate sthitaḥ || 13 ||
[Analyze grammar]

ubhayorvīrayoryuddhaṃ devavismayakārakam |
tadā āsīnmahāprājña dāruṇaṃ bhītidāyakam || 14 ||
[Analyze grammar]

subāṇairniśitaistīkṣṇaiḥ kaṃkapatraiḥ śilīmukhaiḥ |
huṃḍena tāḍito rājā subāhvoraṃtare tadā || 15 ||
[Analyze grammar]

subhāle paṃcabhirbāṇairviddhaḥ kruddho'bhavattadā |
saviddhastu tadā bāṇairadhikaṃ śuśubhe nṛpaḥ || 16 ||
[Analyze grammar]

sāruṇaḥ karamālābhirudayaṃśca divākaraḥ |
rudhireṇa tu digdhāṃgo hemabāṇaistanusthitaiḥ || 17 ||
[Analyze grammar]

sūryavacchobhate rājā pūrvakālasya cāṃbare |
dṛṣṭvā tu pauruṣaṃ tasya dānavaṃ vākyamabravīt || 18 ||
[Analyze grammar]

tiṣṭhatiṣṭha kṣaṇaṃ daitya paśya me lāghavaṃ punaḥ |
ityuktvā tu raṇe daityaṃ jaghāna daśabhiḥ śaraiḥ || 19 ||
[Analyze grammar]

mukhe bhāle hatastena mūrcchito nipapāta ha |
paśyāmānaiḥ surairdivyai rathopari mahābalaḥ || 20 ||
[Analyze grammar]

devaiśca cāraṇaiḥ siddhaiḥ kṛtaḥ śabdaḥ suharṣajaḥ |
jayajayeti rājeṃdra śaṃkhāndadhmuḥ punaḥ punaḥ || 21 ||
[Analyze grammar]

sakolāhalaśabdastu tumalo devateritaḥ |
karṇaraṃdhramāviveśa huṃḍasya mūrchitasya ca || 22 ||
[Analyze grammar]

śrutvā sadhanurādāya bāṇamāśīviṣopamam |
sthīyatāṃ sthīyatāṃ yuddhe na mṛtosmi tvayā hataḥ || 23 ||
[Analyze grammar]

ityuktvā punarutthāya lāghavena samanvitaḥ |
ekaviṃśatibhirbāṇairnahuṣaṃ cāhanatpunaḥ || 24 ||
[Analyze grammar]

ekena muṣṭimadhye tu caturbhirbāhumadhyataḥ |
caturbhiśca mahāśvāṃśca chatramekena tena vai || 25 ||
[Analyze grammar]

paṃcabhirmātaliṃ viddhvā rathanīḍaṃ tu saptabhiḥ |
dhvajadaṃḍaṃ tribhistīkṣṇairdānavaḥ śikhipatribhiḥ || 26 ||
[Analyze grammar]

ādānaṃ tu nidānaṃ tu lakṣamokṣaṃ durātmanaḥ |
lāghavaṃ tasya saṃdṛṣṭvā devatā vismayaṃgatāḥ || 27 ||
[Analyze grammar]

tasya pauruṣamāpaśya sa rājā dānavottamam |
śūrosi kṛtavidyosi dhīrosi raṇapaṃḍitaḥ || 28 ||
[Analyze grammar]

ityukvā dānavaṃ taṃ tu dhanurvisphārya bhūpatiḥ |
mārgaṇairdaśabhistaṃ tu vivyādha laghuvikramaḥ || 29 ||
[Analyze grammar]

tribhirdhvajaṃ praciccheda sa papāta dharātale |
turagānpātayāmāsa caturbhistasya sāyakaiḥ || 30 ||
[Analyze grammar]

ekena chatraṃ tasyāpi cakarta laghuvikramaḥ |
daśabhiḥ sārathistasya preṣito yamamaṃdiram || 31 ||
[Analyze grammar]

daṃśanaṃ daśabhiśchittvā śaraiśca vidalīkṛtaḥ |
sarvāṃgeṣu ca triṃśadbhirvivyādha danujeśvaram || 32 ||
[Analyze grammar]

hatāśvo viratho jāto bāṇapāṇirdhanurdharaḥ |
abhyadhāvatsa vegena varṣayanniśitaiḥ śaraiḥ || 33 ||
[Analyze grammar]

khaḍgacarmadharo daityo rājānaṃ tamadhāvata |
dhāvamānasya huṃḍasya khaḍgaṃ ciccheda bhūpatiḥ || 34 ||
[Analyze grammar]

kṣuraprairniśitairbāṇaiścarma ciccheda bhūpatiḥ |
atha huṃḍaḥ sa duṣṭātmā samālokya samaṃtataḥ || 35 ||
[Analyze grammar]

jagrāha mudgaraṃ tūrṇaṃ mumoca laghuvikramaḥ |
vajravegaṃ samāyāṃtaṃ dadṛśe nṛpatistadā || 36 ||
[Analyze grammar]

mudgaraṃ svanavaṃtaṃ cāpātayadaṃbarāttataḥ |
daśabhirniśitairbāṇaiḥ kṣurapraiśca svavikramāt || 37 ||
[Analyze grammar]

mudgaraṃ patitaṃ dṛṣṭvā daśakhaṇḍamayaṃ bhuvi |
gadāmudyamya vegena rājānamabhyadhāvata || 38 ||
[Analyze grammar]

khaḍgena tīkṣṇadhāreṇa tasya bāhuṃ vicicchide |
sagadaṃ patitaṃ bhūmau sāṃgadaṃ kaṭakānvitam || 39 ||
[Analyze grammar]

mahārāvaṃ tataḥ kṛtvā vajrasphoṭasamaṃ tadā |
rudhireṇāpi digdhāṃgo dhāvamāno mahāhave || 40 ||
[Analyze grammar]

krodhena mahatāviṣṭo grastumicchati bhūpatim |
durnivāryaḥ samāyātaḥ pārśvaṃ tasya ca bhūpateḥ || 41 ||
[Analyze grammar]

nahuṣeṇa mahāśaktyā tāḍito hṛdi dānavaḥ |
patitaḥ sahasā bhūmau vajrāhata ivācalaḥ || 42 ||
[Analyze grammar]

tasmindaitye gate bhūmāvitare dānavā gatāḥ |
viviśuḥ kati durgeṣu kati pātālamāśritāḥ || 43 ||
[Analyze grammar]

devāḥ praharṣamājagmurgaṃdharvāḥ siddhacāraṇāḥ |
hate tasminmahāpāpe nahuṣeṇa mahātmanā || 44 ||
[Analyze grammar]

tasminhate daityavare mahāhave devāśca sarve pramudaṃ pralebhire |
tāṃ devarūpāṃ tapasā pravarddhitāṃ sa āyuputraḥ pratilabhya harṣitaḥ || 45 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nahuṣākhyāne paṃcadaśādhikaśatatamo'dhyāyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 115

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: