Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 116 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
aśokasuṃdarī puṇyā raṃbhayā saha harṣitā |
nahuṣaṃ prāpya vikrāṃtaṃ tamuvāca tapasvinī || 1 ||
[Analyze grammar]

ahaṃ te dharmataḥ patnī devairdiṣṭā tapasvinī |
udvāhayasva māṃ vīra yadi dharmamihecchasi || 2 ||
[Analyze grammar]

sadaiva ciṃtyamānā ca tvāmahaṃ tapasi sthitā |
bhavāndharmaprasādena mayā prāpto nṛpottama || 3 ||
[Analyze grammar]

nahuṣa uvāca |
madarthe niyatā bhadre yadi tvaṃ tapasi sthitā |
gurorvākyānmuhūrtena tava bhartā bhavāmyaham || 4 ||
[Analyze grammar]

anayā raṃbhayā sārddhamāvāṃ gacchāva bhāmini |
samāropya rathe tāṃ tu tāṃ raṃbhāṃ tu manoramām || 5 ||
[Analyze grammar]

tenaiva rathavaryeṇa vaśiṣṭhasyāśramaṃ prati |
jagāma laghuvegena tābhyāṃ saha mahāyaśāḥ || 6 ||
[Analyze grammar]

tamāśramagataṃ vipraṃ samālokya praṇamya ca |
tayā sārddhaṃ mahātejā harṣeṇa mahatānvitaḥ || 7 ||
[Analyze grammar]

yathā yuddhaṃ raṇe jātaṃ nihato dānavādhamaḥ |
nivedayāmāsa sarvaṃ vaśiṣṭhāya mahātmane || 8 ||
[Analyze grammar]

vaśiṣṭho'pi samākarṇya nahuṣasya viceṣṭitam |
harṣeṇa mahatāviṣṭa āśīrbhirabhinaṃdya tam || 9 ||
[Analyze grammar]

tithau lagne śubhe prāpte tayostu munipuṃgavaḥ |
vivāhaṃ kārayāmāsa agnibrāhmaṇasannidhau || 10 ||
[Analyze grammar]

āśīrbhirabhinaṃdyaiva mithunaṃ preṣitaṃ punaḥ |
mātaraṃ pitaraṃ paśya drutaṃ gatvā mahāmate || 11 ||
[Analyze grammar]

tvāṃ ca dṛṣṭvā hi te mātā pitāsau tava suvrata |
harṣeṇa vṛddhimāpnotu parvaṇīva tu sāgaraḥ || 12 ||
[Analyze grammar]

evaṃ saṃpreṣito vīro muninā brahmasūnunā |
tenaiva rathavaryeṇa jagāma laghuvikramaḥ || 13 ||
[Analyze grammar]

namaskṛtya dvijeṃdraṃ taṃ gato mātalinā tadā |
svapuraṃ pitaraṃ draṣṭuṃ tathaiva ca svamātaram || 14 ||
[Analyze grammar]

sūta uvāca |
apsarā menikā nāma preṣitā daivataistataḥ |
āyorbhāryā suduḥkhena patitā śokasāgare || 15 ||
[Analyze grammar]

tāmuvāca mahābhāgāṃ devīmiṃdumatīṃ prati |
muṃca śokaṃ mahābhāge tanayaṃ paśya sasnuṣam || 16 ||
[Analyze grammar]

nihatya dānavaṃ pāpaṃ tava putrāpahārakam |
samāyāṃtaṃ sabhāyāṃ ca vīraśriyāsamanvitam || 17 ||
[Analyze grammar]

suvṛttaṃ saṃgare tasya nahuṣeṇa yathā kṛtam |
tasyai nivedayāmāsa iṃdumatyai ca menikā || 18 ||
[Analyze grammar]

menikāyā vacaḥ śrutvā harṣeṇa mahatānvitā |
sakhi satyaṃ bravīṣi tvamityuvāca sagadgadam || 19 ||
[Analyze grammar]

sāmṛtaṃ supriyaṃ proktaṃ manaḥprotsāhakārakam |
jīvādikaṃ mayā deyaṃ tvayi sarvasvameva hi || 20 ||
[Analyze grammar]

evamābhāṣya tāṃ devī rājānamidamabravīt |
tava putro mahābāhuḥ samāyāto hi sāṃpratam || 21 ||
[Analyze grammar]

ākhyāti ca mahārāja eṣā me vai varāpsarāḥ |
bhartāramevamābhāṣya virarāma suharṣitā || 22 ||
[Analyze grammar]

samākarṇya nṛpeṃdrastu tāmuvāca priyāṃ prati |
purā proktaṃ mahābhāge muninā nāradena hi || 23 ||
[Analyze grammar]

putraṃ prati na kartavyaṃ duḥkhaṃ rājaṃstvayā kadā |
taṃ nihatya suvīryeṇa dānavaṃ caiṣyate sutaḥ || 24 ||
[Analyze grammar]

saṃjātaṃ satyamevaṃ vai muninā bhāṣitaṃ purā |
anyathā vacanaṃ tasya kathaṃ devi bhaviṣyati || 25 ||
[Analyze grammar]

dattātreyo muniśreṣṭhaḥ sākṣāddevo bhaviṣyati |
śuśrūṣitastvayā devi mayā ca tapasā purā || 26 ||
[Analyze grammar]

putraratnaṃ tena dattaṃ vaiṣṇavāṃśapradhārakam |
sadā haniṣyati paraṃ dānavaṃ pāpacetanam || 27 ||
[Analyze grammar]

sarvadaityaprahartā ca prajāpālo mahābalaḥ |
dattātreyeṇa me datto vaiṣṇavāṃśaḥ sutottamaḥ || 28 ||
[Analyze grammar]

evaṃ saṃbhāṣya tāṃ devīṃ rājā ceṃdumatīṃ tadā |
mahotsavaṃ tataścakre putrasyāgamanaṃ prati || 29 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo viṣṇuṃ sasmāra vai punaḥ || 30 ||
[Analyze grammar]

sarvopapannaṃ suravargayuktamānaṃdarūpaṃ paramārthamekam |
kleśāpahaṃ saukhyapradaṃ narāṇāṃ sadvaiṣṇavānāmiha mokṣadaṃ param || 31 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nahuṣākhyāne ṣoḍaśādhikaśatatamo'dhyāyaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 116

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: