Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
bhāvaṃ viditvā surarāṭca tasyāḥ provāca kāmaṃ purataḥ sthitaṃ saḥ |
na cāsti śakyā smara te jayāya satyātmakadhyāna sudaṃśitā satī || 1 ||
[Analyze grammar]

dharmākhya cāpaṃ svakare gṛhītvā jñānābhidhānaṃ varameva bāṇam |
yoddhuṃ raṇe saṃprati saṃsthitā satī vīro yathā darpitavīryabhāvaḥ || 2 ||
[Analyze grammar]

jigīṣayeyaṃ puruṣārthameva tvamātmanaḥ kuruṣe pauruṣaṃ tu |
tvāmadya jetuṃ samare samarthā yadbhāvyamevaṃ tadihaiva ciṃtyam || 3 ||
[Analyze grammar]

dagdhosi pūrvaṃ tvamihaiva śaṃbhunā mahātmanā tena samaṃ virodham |
kṛtvā phalaṃ tasya vikarmaṇaśca jātosyanaṃgaḥ smara satyameva || 4 ||
[Analyze grammar]

yathā tvayā karma kṛtaṃ purā smara phalaṃ tu prāptaṃ tu tathaiva tīvram |
sukutsitāṃ yonimavāpsyasi dhruvaṃ sādhvyānayā sārdhamihaiva kathyase || 5 ||
[Analyze grammar]

ye jñānavaṃtaḥ puruṣā jagattraye vairaṃ prakurvanti mahātmabhiḥ samam |
bhuṃjanti te duṣkṛtamevatatphalaṃ duḥkhānvitaṃ rūpavināśanaṃ ca || 6 ||
[Analyze grammar]

vyāghuṣya āvāṃ tu vrajāva kāma enāṃ parityajya satīṃ prayujya |
satyāḥ prasaṃgena purā mayā tu labdhaṃ phalaṃ pāpamayaṃ tvasahyam || 7 ||
[Analyze grammar]

tvameva jānāsi caritrametacchaptosmi tenāpi ca gautamena |
jātaśca meṣavṛṣaṇaḥ sadā hyahaṃ bhavāngato māṃ tu vihāya tatra || 8 ||
[Analyze grammar]

tejaḥ prabhāvo hyatulaḥ satīnāṃ dhātā samarthaḥ sahituṃ na sūryaḥ |
sukutsitaṃ rūpamidaṃ tu rakṣetpurānusūyā muninā hi śaptam || 9 ||
[Analyze grammar]

nirudhya sūryaṃ parivegavaṃtamudyaṃtamevaṃ prabhayā sudīptam |
bhartuśca mṛtyuṃ paribādhamānaṃ māṃḍavyaśāpasya ca kauṃḍinasya || 10 ||
[Analyze grammar]

atreḥ priyā satyapativratā tayā svaputratāṃ devatrayaṃ hi nītam |
na kiṃ purā manmatha te śrutaṃ sadā saṃskārayuktāḥ prabhavaṃti satyaḥ || 11 ||
[Analyze grammar]

sāvitrīnāmnī dyumatsenaputrī nītaṃ priyaṃ sā punarānināya |
yamādihaivāśvapateḥ suputraṃ satī tvamevaṃ parisaṃśrutaṃ ca || 12 ||
[Analyze grammar]

agneḥ śikhāṃ kaḥ parisaṃspṛśedvai tareddhikaḥ sāgarameva mūḍhaḥ |
gale tu baddhāsu śilāṃ bhujābhyāṃ ko vā satīṃ vaśyati vītarāgām || 13 ||
[Analyze grammar]

ukte tu vākye bahunītiyukte iṃdreṇa kāmasya suśikṣaṇārtham |
ākarṇya vākyaṃ makaradhvajastu uvāca deveṃdramathainameva || 14 ||
[Analyze grammar]

kāma uvāca |
tavātideśādahamāgato vai dhairyaṃ suhṛttvaṃ puruṣārthameva |
tyaktvā tadarthaṃ paribhāṣase māṃ niḥsatvarūpaṃ bahubhītiyuktam || 15 ||
[Analyze grammar]

vyābuddhi yāsyāmi yadā sureśasyāllokamadhye mama kīrtināśaḥ |
ūḍhiṃkaromānavihīna eva sarve vadiṣyaṃtyanayā jitaṃ mām || 16 ||
[Analyze grammar]

ye vai jitā devagaṇāśca dānavāḥ pūrvaṃ munīṃdrāstapasaḥ prayuktāḥ |
hāsyaṃ kariṣyaṃti mamāpi sadyo nāryā jito manmatha eṣa bhīmaḥ || 17 ||
[Analyze grammar]

tasmātprayāsyāmi tvayaiva sārdhamasyā balaṃ mānamataḥ sureśa |
tejaśca dhairyaṃ pariṇāśayiṣye kasmādbhavānatra bibheti śakra || 18 ||
[Analyze grammar]

saṃbodhya caivaṃ sa surādhināthaṃ cāpaṃ gṛhītaṃ saśaraṃ supuṣpam |
uvāca krīḍāṃ purataḥ sthitāṃ tāṃ vidhāya māyāṃ bhavatī prayātu || 19 ||
[Analyze grammar]

vaiśyasya bhāryāṃ sukalāṃ supuṇyāṃ satyesthitāṃ dharmavidāṃ guṇajñām |
ito hi gatvā kuru kāryamuktaṃ sāhāyyarūpaṃ ca priye sakhe śṛṇu || 20 ||
[Analyze grammar]

krīḍāṃ samābhāṣya tato manobhavastvaṃte sthitāṃ prītimathāhvayatpunaḥ |
kāryaṃ bhavatyā mamakāryamuttamame tāṃ susnehaiḥ paribhāvayatvam || 21 ||
[Analyze grammar]

iṃdraṃ hi dṛṣṭvā sukalā yathā bhavetsnehānugā cāruvilocaneyam |
taistaiḥ prabhāvairguṇavākyayuktairnayasva vaśyaṃ ca priye sakhe śṛṇu || 22 ||
[Analyze grammar]

bho bhoḥ sakhe sādhaya gaccha śīghraṃ māyāmayaṃ naṃdanarūpayuktam |
puṣpopayuktaṃ ca phalapradhānaṃ ghuṣṭaṃ rutaiḥ kokilaṣaṭpadānām || 23 ||
[Analyze grammar]

āhūya vīraṃ makaraṃdameva rasāyanaṃ svāduguṇairupetam |
sahānilādyairnijakarmayuktaiḥ saṃpreṣayitvā punareva kāmam || 24 ||
[Analyze grammar]

evaṃ samādiśya mahatsasainyaṃ trailokyasaṃmohakaraṃ tu kāmaḥ |
cakre prayāṇaṃ surarājasārdhaṃ saṃmohanāyaiva mahāsatīṃ tām || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 55

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: