Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

somaśarmovāca |
pāpināṃ maraṇaṃ bhadre kīdṛśairlakṣaṇairyutam |
tanme tvaṃ vistarādbrūhi yadi jānāsi bhāmini || 1 ||
[Analyze grammar]

sumanovāca |
śrūyatāmabhidhāsyāmi tasmātsiddhācchrutaṃ mayā |
pāpināṃ maraṇe kāṃta yādṛśaṃ liṃgameva ca || 2 ||
[Analyze grammar]

mahāpātakināṃ caiva sthānaṃ ceṣṭāṃ vadāmyaham |
viṇmūtrāmedhyasaṃyuktāṃ bhūmiṃ pāpasamanvitām || 3 ||
[Analyze grammar]

satāṃ prāpya suduṣṭātmā prāṇānduḥkhena muṃcati |
cāṃḍālabhūmiṃ saṃprāpya maraṇaṃ yāti duḥsthitaḥ || 4 ||
[Analyze grammar]

gardabhācaritāṃ bhūmiṃ veśyāgehaṃ samāśritaḥ |
kalpapālagṛhaṃ gatvā nidhanāyopagacchati || 5 ||
[Analyze grammar]

asthicarmanakhaiḥ pūrṇamāśritaṃ pāpakilbiṣaiḥ |
tāṃ prāpya ca sa duṣṭātmā mṛtyuṃ yāti suniścitam || 6 ||
[Analyze grammar]

anyāṃ pāpasamācārāṃ prāpya mṛtyuṃ sa gacchati |
atha ceṣṭāṃ pravakṣyāmi dūtānāṃ tu tamicchatām || 7 ||
[Analyze grammar]

bhairavāndāruṇānghorānatikṛṣṇānmahodarān |
piṃgākṣānpītanīlāṃśca atiśvetānmahodarān || 8 ||
[Analyze grammar]

atyuccānvikarālāṃśca śuṣkamāṃsavasopamān |
raudradaṃṣṭrānkarālāṃśca siṃhāsyānsarpahastakān || 9 ||
[Analyze grammar]

satāndṛṣṭvā prakaṃpeta khidyate ca muhurmuhuḥ |
śivāsaṃnādavadghorānmahārāvānmahāmate || 10 ||
[Analyze grammar]

muṃcaṃti dūtakāḥ sarve karṇamūle tu tasya hi |
gale pāśaiḥ prabaddhvā te kaṭiṃ baddhvā tathodare || 11 ||
[Analyze grammar]

samādhṛṣya nipātyaṃte hāheti vadate muhuḥ |
mriyamāṇasya yā ceṣṭā tāmevaṃ pravadāmyaham || 12 ||
[Analyze grammar]

paradravyāpaharaṇaṃ parabhāryāviḍaṃbanam |
ṛṇaṃ parasya sarvasvaṃ gṛhītaṃ yattu pāpibhiḥ || 13 ||
[Analyze grammar]

punarnaiva pradattaṃ hi lobhāsvādavimohataḥ |
anyadevaṃ mahāpāpaṃ kupratigrahameva ca || 14 ||
[Analyze grammar]

kaṃṭhamāyāṃti te sarve mriyamāṇasya tasya ca |
yānikāni ca pāpāni pūrvameva kṛtāni ca || 15 ||
[Analyze grammar]

āyāṃti kaṃṭhamūlaṃ te mahāpāpasya nānyathā |
duḥkhamutpādayaṃtyete kaphabaṃdhena dāruṇam || 16 ||
[Analyze grammar]

pīḍābhirdāruṇābhistu kaṃṭho ghuraghurāyate |
rodate kaṃpate'tyarthaṃ mātaraṃ pitaraṃ punaḥ || 17 ||
[Analyze grammar]

smarate bhrātaraṃ tatra bhāryāṃ putrānpunaḥpunaḥ |
punarvismaraṇaṃ yāti mahāpāpena mohitaḥ || 18 ||
[Analyze grammar]

tasya prāṇāna gacchaṃti bahupīḍāsamākulāḥ |
patate kaṃpate caiva mūrcchate ca punaḥpunaḥ || 19 ||
[Analyze grammar]

evaṃ pīḍāsamāyukto duḥkhaṃ bhuṃkteti mohitaḥ |
tasya prāṇāḥ suduḥkhena mahākaṣṭaiḥ pracālitāḥ || 20 ||
[Analyze grammar]

apānamārgamāśritya śṛṇu kāṃta prayāṃti te |
evaṃ prāṇī mahāmugdho lobhamohasamanvitaḥ || 21 ||
[Analyze grammar]

nīyate yamadūtaistu tasya duḥkhaṃ vadāmyaham || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 15

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: