Padma Purana [sanskrit]
462,305 words | ISBN-13: 9789385005305
The Padma-purana Book 2 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.
Chapter 16
[English text for this chapter is available]
sumanovāca |
aṃgārasaṃcaye mārge ghṛṣyamāṇo hi nīyate |
dahyamānaḥ sa duṣṭātmā ceṣṭamānaḥ punaḥ punaḥ || 1 ||
[Analyze grammar]
yatrātapo mahātīvro dvādaśādityatāpitaḥ |
nīyate tena mārgeṇa saṃtaptaḥ sūryaraśmibhiḥ || 2 ||
[Analyze grammar]
parvateṣveva durgeṣu chāyāhīneṣu durmatiḥ |
nīyate tena mārgeṇa kṣudhātṛṣṇāprapīḍitaḥ || 3 ||
[Analyze grammar]
sa dūtairhanyamānastu gadākhaḍgaiḥ paraśvadhaiḥ |
kaśābhistāḍyamānastu niṃdyamānastu dūtakaiḥ || 4 ||
[Analyze grammar]
tataḥ śītamaye mārge vāyunā sevyate punaḥ |
tena śītena duḥkhī sa bhūtvā yāti na saṃśayaḥ || 5 ||
[Analyze grammar]
ākṛṣyamāṇo dūtaistu nānādurgeṣu nīyate |
evaṃ pāpī sa duṣṭātmā devabrāhmaṇaniṃdakaḥ || 6 ||
[Analyze grammar]
sarvapāpasamācāro nīyate yamakiṃkaraiḥ |
yamaṃ paśyati duṣṭātmā kṛṣṇāṃjanacayopamam || 7 ||
[Analyze grammar]
tamugraṃ dāruṇaṃ bhīmaṃ bhīmadūtaiḥ samāvṛtam |
sarvavyādhisamākīrṇaṃ citraguptasamanvitam || 8 ||
[Analyze grammar]
ārūḍhaṃ mahiṣaṃ devaṃ dharmarājaṃ dvijottama |
daṃṣṭrākarālamatyugraṃ tasyāsyaṃ kālasaṃnibham || 9 ||
[Analyze grammar]
pītavāsaṃ gadāhastaṃ raktagaṃdhānulepanam |
raktamālyakṛtābhūṣaṃ gadāhastaṃ bhayaṃkaram || 10 ||
[Analyze grammar]
evaṃvidhaṃ mahākāyaṃ yamaṃ paśyati durmatiḥ |
taṃ dṛṣṭvā samanuprāptaṃ sarvadharmabahiṣkṛtam || 11 ||
[Analyze grammar]
yamaḥ paśyati taṃ duṣṭaṃ pāpiṣṭhaṃ dharmakaṃṭakam |
śāsayettu mahāduḥkhaiḥ pīḍābhirdārumudgalaiḥ || 12 ||
[Analyze grammar]
yāvadyugasahasrāṃtaṃ tāvatkālaṃ prapacyate |
nānāvidhe ca narake pacyate ca punaḥ punaḥ || 13 ||
[Analyze grammar]
nārakīṃ yāti vai yoniṃ kṛmikoṭiṣu pāpakṛt |
amedhye pacyate nityaṃ hāhābhūto vicetanaḥ || 14 ||
[Analyze grammar]
maraṇaṃ ca sa pāpātmā evaṃ yāti suniścitam |
evaṃ pāpasya saṃyogaṃ bhuṃkte caiva su durmatiḥ || 15 ||
[Analyze grammar]
punarjanma pravakṣyāmi yāsu yoniṣu yāti ca |
śunāṃ yoniśataṃ prāpya bhuṃkte vai pātakaṃ punaḥ || 16 ||
[Analyze grammar]
vyāghro bhavati duṣṭātmā rāsabhīṃ yāti vai punaḥ |
mārjāra śūkarīṃ yoniṃ sarpayoniṃ tathaiva ca || 17 ||
[Analyze grammar]
nānābhedāsu sarvāsu tiryakṣu ca punaḥ punaḥ |
pāpapakṣiṣu saṃyāti anyāsu mahatīṣu ca || 18 ||
[Analyze grammar]
cāṃḍāla bhillayoniṃ ca puliṃdīṃ yāti pāpakṛt |
etatte sarvamākhyātaṃ pāpināṃ janma caiva hi || 19 ||
[Analyze grammar]
maraṇe śṛṇu kāṃta tvaṃ ceṣṭāṃ teṣāṃ sudāruṇām |
pāpapuṇyasamācārastavāgre kathito mayā || 20 ||
[Analyze grammar]
anyadevaṃ pravakṣyāmi yadi pṛcchasi mānada || 21 ||
[Analyze grammar]
iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmaiṃdre sumanopākhyāne |
pāpapuṇyavivakṣānāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 16
Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)
Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)
Buy now!
Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)
Sanskrit Text Only
Buy now!
Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)
Translated by S. Jagatrakshgan
Buy now!