Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

somaśarmovāca |
evaṃvidhaṃ mahāpuṇyaṃ dharmavyākhyānamuttamam |
kathaṃ jānāsi bhadre tvaṃ kasmāccaiva tvayā śrutam || 1 ||
[Analyze grammar]

sumanovāca |
bhārgavāṇāṃ kule jātaḥ pitā mama mahāmate |
cyavano nāma vikhyātaḥ sarvajñānaviśāradaḥ || 2 ||
[Analyze grammar]

tasyāhaṃ priya kanyā vai prāṇādapi ca vallabhā |
yatrayatra vrajatyeṣa tīrthārāmeṣu suvrata || 3 ||
[Analyze grammar]

sabhāsu ca munīnāṃ tu devatāyataneṣu ca |
tena sārddhaṃ vrajāmyekā krīḍamānā sadaiva hi || 4 ||
[Analyze grammar]

kauśikānvayasaṃbhūto vedaśarmā mahāmatiḥ |
piturmama sakhā daivādaṭamānaḥ samāgataḥ || 5 ||
[Analyze grammar]

duḥkhena mahatāviṣṭaściṃtayāno muhurmuhuḥ |
samāgataṃ mahātmānaṃ tamuvāca pitā mama || 6 ||
[Analyze grammar]

bhavaṃtaṃ duḥkhasaṃtaptamiti jānāmi suvrata |
kasmādduḥkhī bhavāñjātastasmāttvaṃ kāraṇaṃ vada || 7 ||
[Analyze grammar]

etadvākyaṃ tataḥ śrutvā cyavanasya mahātmanaḥ |
tamuvāca mahātmānaṃ pitaraṃ mama suvrataḥ || 8 ||
[Analyze grammar]

vedaśarmā mahāprājña sarvaduḥkhasya kāraṇam |
mama bhāryā mahāsādhvī pātivratyaparāyaṇā || 9 ||
[Analyze grammar]

aputrā sā hi saṃjātā mama vaṃśo na vidyate |
etatte kāraṇaṃ proktaṃ praśnitosmi yatastvayā || 10 ||
[Analyze grammar]

etasminnaṃtare prāptaḥ kaścitsiddhaḥ samāgataḥ |
mama pitrā tathā tena hyutthāya vedaśarmaṇā || 11 ||
[Analyze grammar]

dvābhyāmapi ca siddhosau pūjito bhaktipūrvakaiḥ |
upahāraissa bhojyānnairvacanairmadhurākṣaraiḥ || 12 ||
[Analyze grammar]

dvābhyāmantargataṃ pṛṣṭaṃ pūrvoktaṃ ca yathā tvayā |
ubhau tau prāha dharmātmā sasakhaṃ pitaraṃ mama || 13 ||
[Analyze grammar]

dharmasya kāraṇaṃ sarvaṃ mayoktaṃ te tathā kila |
dharmeṇa prāpyate putro dhanaṃ dhānyaṃ tathā striyaḥ || 14 ||
[Analyze grammar]

tatastena kṛtaṃ dharmaṃ saṃpūrṇaṃ vedaśarmaṇā |
tasmāddharmātsusaṃjātaṃ mahatsaukhyaṃ saputrakam || 15 ||
[Analyze grammar]

tena saṃgaprasaṃgena mamaiṣa matiniścayaḥ |
yathā kāṃta tava proktaṃ mayaiva ca paraṃ śubham || 16 ||
[Analyze grammar]

tasmācchrutaṃ mahāsiddhātsarvasaṃdehanāśanam |
vipradharmaṃ samāśritya anuvarttasva sarvadā || 17 ||
[Analyze grammar]

somaśarmovāca |
dharmeṇa kīdṛśo mṛtyurjanma caiva vadasva me |
ubhayorlakṣaṇaṃ kāṃte tatsarvaṃ hi vadasva me || 18 ||
[Analyze grammar]

sumanovāca |
satya śauca kṣamā śāṃti tīrthapuṇyādikaistathā |
dharmaśca pālito yena tasya mṛtyuṃ vadāmyaham || 19 ||
[Analyze grammar]

rogo na jāyate tasya na ca pīḍā kalevare |
na śramo vai na ca glānirna ca svedo bhramastathā || 20 ||
[Analyze grammar]

divyarūpadharā bhūtvā gaṃdharvā brāhmaṇāstathā |
vedapāṭhasamāyuktā gītajñānaviśāradāḥ || 21 ||
[Analyze grammar]

tasya pārśvaṃ samāyāṃti stutiṃ kurvaṃti cātulām |
svastho hi āsane yukto devapūjārataḥ kila || 22 ||
[Analyze grammar]

tīrthaṃ ca labhate prājñaḥ snānārthaṃ dharmatatparaḥ |
agnyāgāre ca gosthāne devatāyataneṣu ca || 23 ||
[Analyze grammar]

ārāme ca taḍāge ca yatrāśvattho vaṭastathā |
brahmavṛkṣaṃ samāśritya śrīvṛkṣaṃ ca tathā punaḥ || 24 ||
[Analyze grammar]

aśvasthānaṃ samāśritya gajasthānagato naraḥ |
aśokaṃ cūtavṛkṣaṃ ca samāśritya yadāsthitaḥ || 25 ||
[Analyze grammar]

saṃnidhau brāhmaṇānāṃ ca rājaveśmagatothavā |
raṇabhūmiṃ samāśritya pūrvaṃ yatra mṛto bhavet || 26 ||
[Analyze grammar]

mṛtyusthānāni puṇyāni kevalaṃ dharmakāraṇam |
gograhaṃ tu susaṃprāpya tathā cāmarakaṃṭakam || 27 ||
[Analyze grammar]

śuddhadharmakaro nityaṃ dharmato dharmavatsalaḥ |
evaṃ sthānaṃ samāpnoti yadā mṛtyuṃ samāśritaḥ || 28 ||
[Analyze grammar]

mātaraṃ paśyate puṇyaṃ pitaraṃ ca narottamaḥ |
bhrātaraṃ śreyasā yuktamanyaṃ svajanabāṃdhavam || 29 ||
[Analyze grammar]

baṃdījanaistathā puṇyaiḥ stūyamānaṃ punaḥpunaḥ |
pāpiṣṭhaṃ naiva paśyeta mātṛpitrādikaṃ punaḥ || 30 ||
[Analyze grammar]

gītaṃ gāyaṃti gaṃdharvāḥ stuvaṃtistāvakāḥ stavaiḥ |
maṃtrapāṭhaistathā viprā mātā snehena pūjayet || 31 ||
[Analyze grammar]

pitāsvajanavargāśca dharmātmānaṃ mahāmatim |
evaṃ dūtāḥ samākhyātāḥ puṇyasthānāni te vibho || 32 ||
[Analyze grammar]

pratyakṣānpaśyate dūtānhāsyasnehasamāvilān |
na ca svapnena mohena kledayuktena naiva saḥ || 33 ||
[Analyze grammar]

dharmarājo mahāprājño bhavaṃtaṃ tu samāhvayet |
ehyehi tvaṃ mahābhāga yatra dharmaḥ sa tiṣṭhati || 34 ||
[Analyze grammar]

tasya moho na ca bhrāṃtirna glāniḥ smṛtivibhramaḥ |
jāyate nātra saṃdehaḥ prasannātmā sa tiṣṭhati || 35 ||
[Analyze grammar]

jñānavijñānasaṃpannaḥ smarandevaṃ janārdanam |
taiḥ sārddhaṃ tu prayātyevaṃ saṃtuṣṭo hṛṣṭamānasaḥ || 36 ||
[Analyze grammar]

ekatvaṃ jāyate tatra tyajataḥ svaṃkalevaram |
daśamadvāramāśritya ātmā tasya sa gacchati || 37 ||
[Analyze grammar]

śibikā tasya āyāti haṃsayānaṃ manoharam |
vimānameva cāyāti hayo vā gaja uttamaḥ || 38 ||
[Analyze grammar]

chatreṇa dhriyamāṇena cāmarairvyajanaistathā |
vījyamānaḥ sa puṇyātmā puṇyairevaṃ samaṃtataḥ || 39 ||
[Analyze grammar]

gīyamānastu dharmātmā stūyamānastu paṃḍitaiḥ |
baṃdibhiścāraṇairdivyairbrāhmaṇairvedapāragaiḥ || 40 ||
[Analyze grammar]

sādhubhiḥ stūyamānastu sarvasaukhyasamanvitaḥ |
yathādānaprabhāveṇa phalamāpnoti tatra saḥ || 41 ||
[Analyze grammar]

ārāmavāṭikāmadhye sa prayāti sukhena vai |
apsarobhiḥ samākīrṇo divyābhirmaṃgalairyutaḥ || 42 ||
[Analyze grammar]

devaiḥ saṃstūyamānastu dharmarājaṃ prapaśyati |
devāśca dharmasaṃyuktā jagmuḥ saṃmukhameva tam || 43 ||
[Analyze grammar]

ehyehi vai mahābhāga bhuṃkṣva bhogānmanonugān |
evaṃ sa paśyate dharmaṃ saumyarūpaṃ mahāmatim || 44 ||
[Analyze grammar]

svasya puṇyaprabhāveṇa bhuṃkte ca svargameva saḥ |
bhogakṣayātsadharmātmā punarjanma prayāti vai || 45 ||
[Analyze grammar]

nijadharmaprasādātsa kulaṃ puṇyaṃ prayāti vai |
brāhmaṇasya supuṇyasya kṣatriyasya tathaiva ca || 46 ||
[Analyze grammar]

dhanāḍhyasya supuṇyasya vaiśyasyaiva mahāmate |
dharmeṇa modate tatra punaḥ puṇyaṃ karoti saḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 14

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: