Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sarvajñena tvayā proktaṃ daityadānavasaṃgaram |
idānīṃ śrotumicchāmaḥ suvratasya mahātmanaḥ || 1 ||
[Analyze grammar]

kasya putro mahāprājñaḥ kasya gotrasamudbhavaḥ |
kiṃ tapastasya viprasya kathamārādhito hariḥ || 2 ||
[Analyze grammar]

sūta uvāca |
kathā prajñāprabhāveṇa pūrvameva yathā śrutā |
tathā viprāḥ pravakṣyāmi suvratasya mahātmanaḥ || 3 ||
[Analyze grammar]

caritaṃ pāvanaṃ divyaṃ vaiṣṇavaṃ śreyaāvaham |
bhavatāmagrataḥ sarvaṃ viṣṇoścaiva prasādataḥ || 4 ||
[Analyze grammar]

pūrvakalpe mahābhāgāḥ sukṣetre pāpanāśane |
revātīre supuṇye ca tīrthe vāmanasaṃjñake || 5 ||
[Analyze grammar]

kauśikasya kule jātaḥ somaśarmā dvijottamaḥ |
sa tu putravihīnastu bahuduḥkhasamanvitaḥ || 6 ||
[Analyze grammar]

dāridreṇa sa duḥkhena sarvadaivaprapīḍitaḥ |
putropāyaṃ dhanasyāpi divārātrau praciṃtayet || 7 ||
[Analyze grammar]

ekadā tu priyā tasya sumanā nāma suvratā |
bhartāraṃ ciṃtayopetamadhomukhamalakṣayat || 8 ||
[Analyze grammar]

samālokya tadā kāṃtaṃ tamuvāca tapasvinī |
duḥkhajālairasaṃkhyaistu tava cittaṃ pradharṣitam || 9 ||
[Analyze grammar]

vyāmohena pramūḍhosi tyaja ciṃtāṃ mahāmate |
mama duḥkhaṃ samācakṣva svastho bhava sukhaṃ vraja || 10 ||
[Analyze grammar]

nāsti ciṃtāsamaṃ duḥkhaṃ kāyaśoṣaṇameva hi |
yaściṃtāṃ tyajya varteta sa sukhena pramodate || 11 ||
[Analyze grammar]

ciṃtāyāḥ kāraṇaṃ vipra kathayasva mamāgrataḥ |
priyāvākyaṃ samākarṇya somaśarmābravītpriyām || 12 ||
[Analyze grammar]

somaśarmovāca |
icchayā ciṃtitaṃ bhadre ciṃtā duḥkhasya kāraṇam |
tatsarvaṃ tu pravakṣyāmi śrutvā caivāvadhāryatām || 13 ||
[Analyze grammar]

na jāne kena pāpena dhanahīnosmi suvrate |
tathā putravihīnaśca etadduḥkhasya kāraṇam || 14 ||
[Analyze grammar]

sumanovāca |
śrūyatāmabhidhāsyāmi sarvasaṃdehanāśanam |
svarūpamupadeśasya sarvavijñānadarśanam || 15 ||
[Analyze grammar]

lobhaḥ pāpasya bījaṃ hi moho mūlaṃ ca tasya hi |
asatyaṃ tasya vai skaṃdho māyā śākhā suvistarā || 16 ||
[Analyze grammar]

daṃbhakauṭilyapatrāṇi kubuddhyā puṣpitaḥ sadā |
anṛtaṃ tasya saugaṃdhaṃ phalamajñānameva ca || 17 ||
[Analyze grammar]

chadmapākhaṃḍaśauryerṣyāḥ krūrāḥ kūṭāśca pāpinaḥ |
pakṣiṇo mohavṛkṣasya māyāśākhā samāśritāḥ || 18 ||
[Analyze grammar]

ajñānaṃ suphalaṃ tasya raso'dharmaḥ phalasya hi |
tṛṣṇodakena saṃvṛddhā'śraddhā tasya dravaḥ priya || 19 ||
[Analyze grammar]

adharmaḥ surasastasya utkaṭo madhurāyate |
yādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ || 20 ||
[Analyze grammar]

asyacchāyāṃ samāśritya yo naraḥ parituṣyate |
phalāni tasya cāśnāti supakvāni dinedine || 21 ||
[Analyze grammar]

phalānāṃ tu rasenāpi adharmeṇa tu pālitaḥ |
sa saṃtuṣṭo bhavenmartyaḥ patanāyābhigacchati || 22 ||
[Analyze grammar]

tasmācciṃtāṃ parityajya pumāṃllobhaṃ na kārayet |
dhanaputrakalatrāṇāṃ ciṃtāmekāṃ na kārayet || 23 ||
[Analyze grammar]

yo hi vidvānbhavetkāṃta mūrkhāṇāṃ pathameti hi |
mūrkhaściṃtayate nityaṃ kathamarthaṃ mamaiva hi || 24 ||
[Analyze grammar]

subhāryāmiha viṃdāmi kathaṃ putrānahaṃ labhe |
evaṃ ciṃtayate nityaṃ divārātrau vimohitaḥ || 25 ||
[Analyze grammar]

kṣaṇamekaṃ prapaśyeta ciṃtāmadhye mahatsukham |
punaścaitanyamāyāti mahāduḥkhena pīḍyate || 26 ||
[Analyze grammar]

ciṃtāmohau parityajya anuvartasva ca dvija |
saṃsāre nāsti saṃbaṃdhaḥ kena sārdhaṃ mahāmate || 17 ||
[Analyze grammar]

mitrāśca bāṃdhavāḥ putrāḥ pitṛmātṛsabhṛtyakāḥ |
saṃbaṃdhino bhavaṃtyeva kalatrāṇi tathaiva ca || 28 ||
[Analyze grammar]

somaśarmovāca |
saṃbaṃdhaḥ kīdṛśo bhadre tathā vistarato vada |
yena saṃbaṃdhinaḥ sarve dhanaputrādibāṃdhavāḥ || 29 ||
[Analyze grammar]

sumanovāca |
ṛṇasaṃbaṃdhinaḥ kecitkecinnyāsāpahārakāḥ |
lābhapradā bhavaṃtyeke udāsīnāstathāpare || 30 ||
[Analyze grammar]

bhedaiścaturbhirjāyaṃte putramitrastriyastathā |
bhāryā pitā ca mātā ca bhṛtyāḥ svajanabāṃdhavāḥ || 31 ||
[Analyze grammar]

svenasvena hi jāyaṃte saṃbaṃdhena mahītale |
nyāsāpahārabhāvena yasya yena kṛtaṃ bhuvi || 32 ||
[Analyze grammar]

nyāsasvāmī bhavetputro guṇavānrūpavānbhuvi |
yenaivāpahrataṃ nyāsaṃ tasya gehe na saṃśayaḥ || 33 ||
[Analyze grammar]

nyāsāpaharaṇādduḥkhaṃ sa datvā dāruṇaṃ gataḥ |
nyāsasvāmī suputrobhūnnyāsāpahārakasya ca || 34 ||
[Analyze grammar]

guṇavānrūpavāṃścaiva sarvalakṣaṇasaṃyutaḥ |
bhaktiṃ tu darśayaṃstasya putro bhūtvā dinedine || 35 ||
[Analyze grammar]

priyavāṅmadhuro rogī bahusnehaṃ vidarśayan |
svīyaṃ dravyaṃ samudgṛhya prītimutpādya cottamām || 36 ||
[Analyze grammar]

yathā yena pradattaṃ syānnyāsasya haraṇātpurā |
duḥkhameva mahābhāga dāruṇaṃ prāṇanāśanam || 37 ||
[Analyze grammar]

tādṛśaṃ tasya sauhṛdyātputro bhūtvā mahāguṇaiḥ |
alpāyuṣastathā bhūtvā maraṇaṃ copagacchati || 38 ||
[Analyze grammar]

duḥkhaṃ datvā prayātyevaṃ bhūtvābhūtvā punaḥpunaḥ |
yadā hā putraputreti pralāpaṃ hi karoti saḥ || 39 ||
[Analyze grammar]

tadā hāsyaṃ karotyeva kasya putro hi kaḥ pitā |
anenāpahṛtaṃ nyāsaṃ madīyasyopakāraṇam || 40 ||
[Analyze grammar]

dravyāpaharaṇenāpi na me prāṇā gatāḥ kila |
duḥkhena mahatā caiva asahyena ca vai purā || 41 ||
[Analyze grammar]

tathā duḥkhaṃ pradatvāhaṃ dravyamudgṛhya cottamam |
gaṃtāsmi subhṛśaṃ cādya kasyāhaṃ suta īdṛśaḥ || 42 ||
[Analyze grammar]

na caiṣa me pitā putraḥ pūrvameva na kasyacit |
piśācatvaṃ mayā dattamasyaiveti durātmanaḥ || 43 ||
[Analyze grammar]

evamuktvā prayātyevaṃ taṃ prahasya punaḥpunaḥ |
prayātyanena mārgeṇa duḥkhaṃ datvā sudāruṇam || 44 ||
[Analyze grammar]

evaṃ nyāsaṃ samuddhartuḥ putrāḥ kāṃta bhavaṃti vai |
saṃsāre duḥkhabahulā dṛśyaṃte yatratatra ca || 45 ||
[Analyze grammar]

ṛṇasaṃbaṃdhinaḥ putrānpravakṣyāmi tavāgrataḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 11

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: