Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumanovāca |
ṛṇasaṃbaṃdhinaṃ putraṃ pravakṣyāmi tavāgrataḥ |
ṛṇaṃ yasya gṛhītvā yaḥ prayāti maraṇaṃ kila || 1 ||
[Analyze grammar]

arthadātā suto bhūtvā bhrātā cātha pitā priyā |
mitrarūpeṇa vartteta atiduṣṭaḥ sadaiva saḥ || 2 ||
[Analyze grammar]

guṇaṃ naiva prapaśyeta sa krūro niṣṭhurākṛtiḥ |
jalpate niṣṭhuraṃ vākyaṃ sadaiva svajaneṣu ca || 3 ||
[Analyze grammar]

miṣṭaṃmiṣṭaṃ samaśnāti bhogānbhuṃjati nityaśaḥ |
dyūtakarmarato nityaṃ caurakarmaṇi saspṛhaḥ || 4 ||
[Analyze grammar]

gṛhadravyaṃ balādbhuṃkte vāryamāṇaḥ sa kupyati |
pitaraṃ mātaraṃ caiva kutsate ca dinedine || 5 ||
[Analyze grammar]

drāvakastrāsakaścaiva bahuniṣṭhurajalpakaḥ |
evaṃ bhuktvātha taddravyaṃ sukhena paritiṣṭhati || 6 ||
[Analyze grammar]

jātakarmādibhirbālye dravyaṃ gṛhṇāti dāruṇaḥ |
punarvivāhasaṃbaṃdhānnānābhedairanekadhā || 7 ||
[Analyze grammar]

evaṃ saṃjāyate dravyamevametaddadātyapi |
gṛhakṣetrādikaṃ sarvaṃ mamaiva hi na saṃśayaḥ || 8 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva hinastyeva dinedine |
sukhaṃḍairmuśalaiścaiva sarvaghātaiḥ sudāruṇaiḥ || 9 ||
[Analyze grammar]

mṛte tu tasminpitari mātaryevātiniṣṭhuraḥ |
niḥsneho niṣṭhuraścaścaiva jāyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

śrāddhakarmāṇi dānāni na karoti kadaiva saḥ |
evaṃvidhāśca vai putrāḥ prabhavaṃti mahītale || 11 ||
[Analyze grammar]

ripuṃ putraṃ pravakṣyāmi tavāgre dvijapuṃgava |
bālye vayasi saṃprāpte riputve vartate sadā || 12 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva krīḍamāno hi tāḍayet |
tāḍayitvā prayātyeva prahasyaiva punaḥpunaḥ || 13 ||
[Analyze grammar]

punarāyāti saṃtrastaḥ pitaraṃ mātaraṃ prati |
sakrodho vartate nityaṃ kutsate ca punaḥpunaḥ || 14 ||
[Analyze grammar]

evaṃ saṃvartate nityaṃ vairakarmaṇi sarvadā |
pitaraṃ mārayitvā ca mātaraṃ ca tataḥ punaḥ || 15 ||
[Analyze grammar]

prayātyevaṃ sa duṣṭātmā pūrvavairānubhāvataḥ |
athātaḥ saṃpravakṣyāmi yasmāllabhyaṃ bhavetpriyam || 16 ||
[Analyze grammar]

jātamātraḥ priyaṃ kuryādbālye lālanakrīḍanaiḥ |
vayaḥ prāpya priyaṃ kuryānmātṛpitroranantaram || 17 ||
[Analyze grammar]

bhaktyā saṃtoṣayennityaṃ tāvubhau paritoṣayet |
snehena vacasā caiva priyasaṃbhāṣaṇena ca || 18 ||
[Analyze grammar]

mṛte gurau samājñāya snehena rudate punaḥ |
śrāddhakarmāṇi sarvāṇi piṃḍadānādikāṃ kriyām || 19 ||
[Analyze grammar]

karotyeva suduḥkhārtastebhyo yātrāṃ prayacchati |
ṛṇatrayānvitaḥ snehādbhuṃjāpayati nityaśaḥ || 20 ||
[Analyze grammar]

yasmāllabhyaṃ bhavetkāṃta prayacchati na saṃśayaḥ |
putro bhūtvā mahāprājña anena vidhinā kila || 21 ||
[Analyze grammar]

udāsīnaṃ pravakṣyāmi tavāgre priya sāṃpratam |
udāsīnena bhāvena sadaiva parivartate || 22 ||
[Analyze grammar]

dadāti naiva gṛhṇāti na ca kupyati tuṣyati |
no vā dadāti saṃtyajya udāsīno dvijottama || 23 ||
[Analyze grammar]

tavāgre kathitaṃ sarvaṃ putrāṇāṃ gatirīdṛśī |
yathā putrastathā bhāryā pitā mātātha bāṃdhavāḥ || 24 ||
[Analyze grammar]

bhṛtyāścānye samākhyātāḥ paśavasturagāstathā |
gajā mahiṣyo dāsāśca ṛṇasaṃbaṃdhinastvamī || 25 ||
[Analyze grammar]

gṛhītaṃ na ṛṇaṃ tena āvābhyāṃ tu na kasyacit |
nyāsamevaṃ na kasyāpi kṛtaṃ vai pūrvajanmani || 26 ||
[Analyze grammar]

dhārayāvo na kasyāpi ṛṇaṃ kāṃta śṛṇuṣvahi |
na vairamasti kenāpi pūrvajanmani vai kṛtam || 27 ||
[Analyze grammar]

āvābhyāṃ hi na vipreṃdra na tyaktaṃ hi tathāpate |
evaṃ jñātvā śamaṃ gaccha tyaja ciṃtāmanarthakīm || 28 ||
[Analyze grammar]

kasya putrāḥ priyā bhāryā kasya svajanabāṃdhavāḥ |
hṛtaṃ na caiva kasyāpi naiva dattaṃ tvayā punaḥ || 29 ||
[Analyze grammar]

kathaṃ hi dhanamāyāti vismayaṃ vraja mādhava |
prāptavyameva yatraiva bhaveddravyaṃ dvijottama || 30 ||
[Analyze grammar]

anāyāsena haste hi tasyaiva parijāyate |
yatnena mahatā caiva dravyaṃ rakṣati mānavaḥ || 31 ||
[Analyze grammar]

vrajamāno vrajatyeva dhanaṃ tatraiva tiṣṭhati |
evaṃ jñātvā śamaṃ gaccha jahi ciṃtāmanarthakīm || 32 ||
[Analyze grammar]

kasya putrāḥ priyā bhāryā kasya svajanabāṃdhavāḥ |
kaḥ kasya nāsti saṃsāre asaṃbaṃdhāddvijottama || 33 ||
[Analyze grammar]

mahāmohena saṃmūḍhā mānavāḥ pāpacetasaḥ |
idaṃ gṛhamayaṃ putra imā nāryo mamaiva hi || 34 ||
[Analyze grammar]

anṛtaṃ dṛśyate kāṃta saṃsārasya hi baṃdhanam |
evaṃ saṃbodhito devyā bhāryayā priyayā tadā || 35 ||
[Analyze grammar]

punaḥ prāha priyāṃ bhāryāṃ sumanāṃ jñānavādinīm |
somaśarmovāca |
satyamuktaṃ tvayā bhadre sarvasaṃdehanāśanam || 36 ||
[Analyze grammar]

tathāpi vaṃśamicchaṃti sādhavaḥ satyapaṃḍitāḥ |
yathā putrasya me ciṃtā dhanasya ca tathā priye || 37 ||
[Analyze grammar]

yenakenāpyupāyena putramutpādayāmyaham |
sumanovāca |
putreṇa lokāñjayati putrastārayate kulam || 38 ||
[Analyze grammar]

satputreṇa mahābhāga pitā mātā ca jaṃtavaḥ |
ekaḥ putro varo vidvānbahubhirnirguṇaistu kim || 39 ||
[Analyze grammar]

ekastārayate vaṃśamanye saṃtāpakārakāḥ |
pūrvameva mayā proktamanye saṃbaṃdhagāminaḥ || 40 ||
[Analyze grammar]

puṇyena prāpyate putraḥ puṇyena prāpyate kulam |
sugarbhaḥ prāpyate puṇyaistasmātpuṇyaṃ samācara || 41 ||
[Analyze grammar]

jātasya mṛtirevāsti janma eva mṛtasya ca |
sujanma prāpyate puṇyairmaraṇaṃ tu tathaiva ca || 42 ||
[Analyze grammar]

sukhaṃ dhanacayaḥ kāṃta bhujyate puṇyakarmabhiḥ |
somaśarmovāca |
puṇyasyācaraṇaṃ brūhi tathā janmānyapi priye || 43 ||
[Analyze grammar]

supuṇyaḥ kīdṛśo bhadre vada puṇyasya lakṣaṇam |
sumanovāca |
ādau puṇyaṃ pravakṣyāmi yathā puṇyaṃ śrutaṃ mayā || 44 ||
[Analyze grammar]

puruṣo vāthavā nārī yathā nityaṃ ca vartate |
yathā puṇyaiḥ samāpnoti kīrtiṃ putrānpriyāndhanam || 45 ||
[Analyze grammar]

puṇyasya lakṣaṇaṃ kāṃta sarvameva vadāmyaham |
brahmacaryeṇa satyena makhapaṃcakavartanaiḥ || 46 ||
[Analyze grammar]

dānena niyamaiścāpi kṣamāśaucena vallabha |
ahiṃsayā suśaktyā ca asteyenāpi vartanaiḥ || 47 ||
[Analyze grammar]

etairdaśabhiraṃgaistu dharmamevaṃ prapūrayet |
saṃpūrṇo jāyate dharmo grāsairbhogo yathodare || 48 ||
[Analyze grammar]

dharmaṃ sṛjati dharmātmā trividhenaiva karmaṇā |
tasya dharmaḥ prasannātmā puṇyamevaṃ tu prāpayet || 49 ||
[Analyze grammar]

yaṃ yaṃ ciṃtayate prājñastaṃ taṃ prāpnoti durlabham |
somaśarmovāca |
kīdṛṅmūrtistu dharmasya kānyaṃgāni ca bhāmini || 50 ||
[Analyze grammar]

prītyā kathaya me kāṃte śrotuṃ śraddhā pravartate |
sumanovāca |
loke dharmasya vai mūrtiḥ kairdṛṣṭā na dvijottama || 51 ||
[Analyze grammar]

adṛśyavartmā satyātmā na dṛṣṭo devadānavaiḥ |
atrivaṃśe samutpanno anasūyātmajo dvijaḥ || 52 ||
[Analyze grammar]

tena dṛṣṭo mahādharmo dattātreyeṇa vai sadā |
dvāvetau tu mahātmānau kurvāṇau tapa uttamam || 53 ||
[Analyze grammar]

dharmeṇa vartamānau tau tapasā ca balena ca |
iṃdrādhikena rūpeṇa praśastena bhaviṣyataḥ || 54 ||
[Analyze grammar]

daśavarṣasahasraṃ tau yāvattu vanasaṃsthitau |
vāyubhakṣau nirāhārau saṃjātau śubhadarśanau || 55 ||
[Analyze grammar]

daśavarṣasahasraṃ tu tāvatkālaṃ taporjitam |
susādhyamānayoścaiva tatra dharmaḥ pradṛśyate || 56 ||
[Analyze grammar]

paṃcāgniḥ sādhyate dvābhyāṃ tāvatkālaṃ dvijottama |
trikālaṃ sādhitaṃ tāvannirāhāraṃ kṛtaṃ tathā || 57 ||
[Analyze grammar]

jalamadhye sthitau tāvaddattātreyo yatistathā |
durvāsāstu muniśreṣṭhastapasā caiva karṣitaḥ || 58 ||
[Analyze grammar]

dharmaṃ prati sa dharmātmā cukrodha munipuṃgavaḥ |
kruddhe sati mahābhāga tasminmunivare tadā || 59 ||
[Analyze grammar]

atha dharmaḥ samāyātaḥ svarūpeṇa ca vai tadā |
brahmacaryādibhiryuktastapobhiśca sa buddhimān || 60 ||
[Analyze grammar]

satyaṃ brāhmaṇarūpeṇa brahmacaryaṃ tathaiva ca |
tapastu dvijavaryosti damaḥ prājño dvijottamaḥ || 61 ||
[Analyze grammar]

niyamastu mahāprājño dānameva tathaiva ca |
agnihotrisvarūpeṇa hyātreyaṃ hi samāgatāḥ || 62 ||
[Analyze grammar]

kṣamā śāṃtistathā lajjā cāhiṃsā ca hyakalpanā |
etāḥ sarvāḥ samāyātāḥ strīrūpāstu dvijottama || 63 ||
[Analyze grammar]

buddhiḥ prajñā dayā śraddhā medhā satkṛti śāṃtayaḥ |
paṃcayajñāstathā puṇyāḥ sāṃgā vedāstu te tadā || 64 ||
[Analyze grammar]

svasvarūpadharāścaiva te sarve siddhimāgatāḥ |
agnyādhānādayaḥ puṇyā aśvamedhādayastathā || 65 ||
[Analyze grammar]

rūpalāvaṇyasaṃyuktāḥ sarvābharaṇabhūṣitāḥ |
divyamālyāṃbaradharā divyagaṃdhānulepanāḥ || 66 ||
[Analyze grammar]

kirīṭakuṃḍalopetā divyābharaṇabhūṣitāḥ |
dīptimaṃtaḥ surūpāste tejojvālābhirāvṛtāḥ || 67 ||
[Analyze grammar]

evaṃ dharmaḥ samāyātaḥ parivārasamanvitaḥ |
yatra tiṣṭhati durvāsāḥ krodhanaḥ kālavattathā || 68 ||
[Analyze grammar]

dharma uvāca |
kasmātkopaḥ kṛto vipra bhavāṃstapassamanvitaḥ |
krodho hi nāśayecchreyastapa eva na saṃśayaḥ || 69 ||
[Analyze grammar]

sarvanāśakarastasmātkrodhaṃ tatra vivarjayet |
svastho bhava dvijaśreṣṭha utkṛṣṭaṃ tapasaḥ phalam || 70 ||
[Analyze grammar]

durvāsā uvāca |
bhavānko hi samāyāta etairdvijavaraiḥ saha |
sapta nāryaḥ pratiṣṭhaṃti surūpāḥ samalaṃkṛtāḥ || 71 ||
[Analyze grammar]

kathayasva mamāgre tvaṃ vistareṇa mahāmate |
dharma uvāca |
ayaṃ brāhmaṇarūpeṇa sarvatejaḥ samanvitaḥ || 72 ||
[Analyze grammar]

daṃḍahastaḥ suprasannaḥ kamaṃḍaludharastathā |
tavāgre brahmacaryoyaṃ soyaṃ paśya samāgataḥ || 73 ||
[Analyze grammar]

anyaṃ paśyasva vai tvaṃ ca dīptimaṃtaṃ dvijottama |
kapilaṃ piṃgalākṣaṃ ca satyamenaṃ dvijottama || 74 ||
[Analyze grammar]

tādṛśaṃ paśya dharmātmanvaiśvadevasamaprabham |
yattapo hi tvayā vipra sarvadevasamāśritam || 75 ||
[Analyze grammar]

etaṃ paśya mahābhāga tava pārśvasamāgatam |
prasannavāgdīptiyuktaḥ sarvajīvadayāparaḥ || 76 ||
[Analyze grammar]

dama eva tathāyaṃ te yaḥ poṣayati sarvadā |
jaṭilaḥ karkaśaḥ piṃgo hyatitīvro mahāprabhuḥ || 77 ||
[Analyze grammar]

nāśako hi sa pāpānāṃ khaḍgahasto dvijottama |
abhiśāṃto mahāpuṇyo nityakriyāsamanvitaḥ || 78 ||
[Analyze grammar]

niyamastu samāyātastava pārśve dvijottama |
anirmukto mahādīptaḥ śuddhasphaṭikasannibhaḥ || 79 ||
[Analyze grammar]

payaḥkamaṃḍalukaro daṃtakāṣṭhadharo dvijaḥ |
śauca eṣa samāyāto bhavataḥ sannidhāviha || 80 ||
[Analyze grammar]

atisādhvī mahābhāgā satyabhūṣaṇabhūṣitā |
sarvabhūṣaṇaśobhāṃgī śuśrūṣeyaṃ samāgatā || 81 ||
[Analyze grammar]

atidhīrā prasannāṃgī gaurī prahasitānanā |
padmahastā iyaṃ dhātrī padmanetrā supadminī || 82 ||
[Analyze grammar]

divyairābharaṇairyuktā kṣamā prāptā dvijottama |
atiśāṃtā supratiṣṭhā bahumaṃgalasaṃyutā || 83 ||
[Analyze grammar]

divyaratnakṛtā śobhā divyābharaṇabhūṣitā |
tava śāṃtirmahāprājña jñānarūpā samāgatā || 84 ||
[Analyze grammar]

paropakārakaraṇā bahusatyasamākulā |
mitabhāṣā sadaivāsau akalpā te samāgatā || 85 ||
[Analyze grammar]

prasannā sā kṣamāyuktā sarvābharaṇabhūṣitā |
padmāsanā surūpā sā śyāmavarṇā yaśasvinī || 86 ||
[Analyze grammar]

ahiṃseyaṃ mahābhāgā bhavaṃtaṃ tu samāgatā |
taptakāṃcanavarṇāṃgī raktāṃbaravilāsinī || 87 ||
[Analyze grammar]

suprasannā sumaṃtrā ca yatra tatra na paśyati |
jñānabhāvasamākrāṃtā puṇyahastā tapasvinī || 88 ||
[Analyze grammar]

muktābharaṇaśobhāḍhyā nirmalā cāruhāsinī |
iyaṃ śraddhā mahābhāga paśya paśya samāgatā || 89 ||
[Analyze grammar]

bahubuddhisamākrāṃtā bahujñānasamākulā |
subhogāsaktarūpā sā susthitā cārumaṃgalā || 90 ||
[Analyze grammar]

sarveṣṭadhyānasaṃyuktā lokamātā yaśasvinī |
sarvābharaṇaśobhāḍhyā pīnaśroṇi payodharā || 91 ||
[Analyze grammar]

gauravarṇā samāyātā mālyavastravibhūṣitā |
iyaṃ medhā mahāprājña tavaiva parisaṃsthitā || 92 ||
[Analyze grammar]

haṃsacaṃdrapratīkāśā muktāhāravilaṃbinī |
sarvābharaṇasaṃbhūṣā suprasannā manasvinī || 93 ||
[Analyze grammar]

śvetavastreṇa saṃvītā śatapatraṃ śayekṛtam |
pustakakarā paṃkajasthā rājamānā sadaiva hi || 94 ||
[Analyze grammar]

eṣā prajñā mahābhāga bhāgyavaṃtaṃ samāgatā |
lākṣārasasamāvarṇā suprasannā sadaiva hi || 95 ||
[Analyze grammar]

pītapuṣpakṛtāmālā hārakeyūrabhūṣaṇā |
mudrikā kaṃkaṇopetā karṇakuṃḍalamaṃḍitā || 96 ||
[Analyze grammar]

pītena vāsasā devī sadaiva parirājate |
trailokyasyopakārāya poṣaṇāyādvitīyakā || 97 ||
[Analyze grammar]

yasyāḥ śīlaṃ dvijaśreṣṭha sadaiva parikīrtitam |
seyaṃ dayā su saṃprāptā tava pārśve dvijottama || 98 ||
[Analyze grammar]

iyaṃ vṛddhā mahāprājña bhāvabhāryā tapasvinī |
mama mātā dvijaśreṣṭha dharmohaṃ tava suvrata || 99 ||
[Analyze grammar]

iti jñātvā śamaṃ gaccha māmevaṃ paripālaya |
durvāsā uvāca |
yadi dharmaḥ samāyāto matsamīpaṃ tu sāṃpratam || 100 ||
[Analyze grammar]

etanme kāraṇaṃ brūhi kiṃ te dharma karomyaham |
dharma uvāca |
kasmātkruddhosi viprendra kimetairvipriyaṃ kṛtam || 101 ||
[Analyze grammar]

tanme tvaṃ kāraṇaṃ brūhi durvāso yadi manyase |
durvāsā uvāca |
yenāhaṃ kupito deva tadidaṃ kāraṇaṃ śṛṇu || 102 ||
[Analyze grammar]

damaśaucaiḥ susaṃkleśaiḥ śodhitaṃ kāyamātmanaḥ |
lakṣavarṣapramāṇaṃ vai tapaścaryā mayā kṛtā || 103 ||
[Analyze grammar]

evaṃ paśyasi māmevaṃ dayā tena pravartate |
tasmātkruddhosmi tedyaiva śāpamevaṃ dadāmyaham || 104 ||
[Analyze grammar]

evaṃ śrutvā tadā tasya tamuvāca mahāmatiḥ |
dharma uvāca |
mayi naṣṭe mahāprājña loko nāśaṃ sameṣyati || 105 ||
[Analyze grammar]

duḥkhamūlamahaṃ tāta nikarśāmi bhṛśaṃ dvija |
saukhyaṃ paścādahaṃ dadmi yadi satyaṃ na muṃcati || 106 ||
[Analyze grammar]

pāpoyaṃ sukhamūlastu puṇyaṃ duḥkhena labhyate |
puṇyamevaṃ prakurvāṇaḥ prāṇī prāṇānvimuṃcati || 107 ||
[Analyze grammar]

mahatsaukhyaṃ dadāmyevaṃ paratra ca na saṃśayaḥ |
durvāsā uvāca |
sukhaṃ yenāpyate tena paraṃ duḥkhaṃ prapadyate || 108 ||
[Analyze grammar]

tattu martyaḥ parityajya anyenāpi prabhujyate |
tatsukhaṃ ko vijānāti niścayaṃ naiva paśyati || 109 ||
[Analyze grammar]

tacchreyo naiva paśyāmi anyāyyaṃ hi kṛtaṃ tava |
yena kāyena kriyate bhujyate naiva tatsukham || 110 ||
[Analyze grammar]

anyena kriyate kleśamanyenāpi prabhujyate |
tatsukhaṃ ko vijānāti cānyāyaṃ dharmameva vā || 111 ||
[Analyze grammar]

anyena kriyate kleśamanyenāpi sukhaṃ punaḥ |
bhunakti puruṣo dharma tatsarvaṃ śreyasā yutam || 112 ||
[Analyze grammar]

puṇyaṃ caiva anenāpi anena phalamaśnute |
kriyamāṇaṃ punaḥ puṇyamanyena paribhujyate || 113 ||
[Analyze grammar]

tatsarvaṃ hi sukhaṃ proktaṃ yattathā yasya lakṣaṇam |
dharmaśāstroditaṃ caiva kṛtaṃ sarvatra nānyathā || 114 ||
[Analyze grammar]

yena kāyena kurvaṃti tena duḥkhaṃ sahanti te |
paratra tena bhuṃjaṃti anenāpi tathaiva ca || 115 ||
[Analyze grammar]

iti jñātvā sa dharmātmā bhavānsamavalokayet |
yathā caurā mahāpāpāḥ svakāyena sahaṃti te || 116 ||
[Analyze grammar]

duḥkhena dāruṇaṃ tīvraṃ tathā sukhaṃ kathaṃ nahi |
dharma uvāca |
yena kāyena pāpāśca saṃcaranti hi pātakam || 117 ||
[Analyze grammar]

tena pīḍāṃ sahaṃtyeva pātakasya hi tatphalam |
daṃḍamekaṃ paraṃ dṛṣṭaṃ dharmaśāstreṣu paṃḍitaiḥ || 118 ||
[Analyze grammar]

taṃ dharmapūrvakaṃ viddhi etairnyāyaistvameva hi |
durvāsā uvāca |
evaṃ nyāyaṃ na manyehaṃ tathaiva śṛṇu dharmarāṭ || 119 ||
[Analyze grammar]

śāpatrayaṃ pradāsyāmi kruddhohaṃ tava nānyathā |
dharma uvāca |
yadā kruddho mahāprājña māmeva hi kṣamasva ca || 120 ||
[Analyze grammar]

naiva kṣamasi vipreṃdra dāsīputraṃ hi māṃ kuru |
rājānaṃ tu prakartavyaṃ cāṃḍālaṃ ca mahāmune || 121 ||
[Analyze grammar]

prasādasumukho vipra praṇatasya sadaiva hi |
durvāsāśca tataḥ kruddho dharmaṃ caiva śaśāpa ha || 122 ||
[Analyze grammar]

durvāsā uvāca |
rājā bhava tvaṃ dharmādya dāsīputraśca nānyathā |
gaccha cāṃḍālayoniṃ ca dharma tvaṃ svecchayā vraja || 123 ||
[Analyze grammar]

evaṃ śāpatrayaṃ dattvā gatosau dvijasattamaḥ |
anenāpi prasaṃgena dṛṣṭo dharmaḥ purā kila || 124 ||
[Analyze grammar]

somaśarmovāca |
dharmastu kīdṛśo jātastena śapto mahātmanā |
tadrūpaṃ tasya me brūhi yadi jānāsi bhāmini || 125 ||
[Analyze grammar]

sumanovāca |
bharatānāṃ kule jāto dharmo bhūtvā yudhiṣṭhiraḥ |
viduro dāsīputrastu anyaṃ caiva vadāmyaham || 126 ||
[Analyze grammar]

yadā rājā hariścaṃdro viśvāmitreṇa karṣitaḥ |
tadā cāṃḍālatāṃ prāptaḥ sa hi dharmo mahāmatiḥ || 127 ||
[Analyze grammar]

evaṃ karmaphalaṃ bhuktaṃ dharmeṇāpi mahātmanā |
durvāsaso hi śāpādvai satyamuktaṃ tavāgrataḥ || 128 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 12

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: