Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
tataste dānavāḥ sarve hiraṇyakaśipūttarāḥ |
yuddhādbhagnāstu kiṃ kuryurvyavasāyaṃ mahāmate || 1 ||
[Analyze grammar]

vistareṇāpi no brūhi teṣāṃ vṛttamanuttamam |
śrotumicchāmahe sarve tvatto vai sāṃprataṃ dvija || 2 ||
[Analyze grammar]

sūta uvāca |
bhagnā raṇāttu te sarve balahīnāstu vai tadā |
gatadarpāḥ suduḥkhārtā daityāste pitaraṃ gatāḥ || 3 ||
[Analyze grammar]

bhaktyā praṇamya te sarve samūcuḥ kaśyapaṃ tadā |
dānavā ūcuḥ |
bhavadvīryātsamutpattirasmākaṃ dvijasattama || 4 ||
[Analyze grammar]

devatānāṃ mahābhāga dānavānāṃ tathaiva ca |
vayaṃ ca dānavāḥ sarve balavīryaparākramāḥ || 5 ||
[Analyze grammar]

upāyajñāḥ sudhīrāśca udyamena samanvitāḥ |
vayaṃ tu bahavastāta devāstvalpāstathaiva ca || 6 ||
[Analyze grammar]

kathaṃ jayaṃti te sarve vayaṃ bhagnā mahāhavāt |
tatkiṃ vai kāraṇaṃ tāta balatejaḥ samanvitāḥ || 7 ||
[Analyze grammar]

mattanāgasahasrāṇāmekaikasya mahāmate |
balamasti ca daityasya nāsti deveṣu tādṛśam || 8 ||
[Analyze grammar]

jayaśca dṛśyate tāta deveṣveva mahāhave |
tatsarvaṃ kathayasvaiva saṃśayaṃchettumarhasi || 9 ||
[Analyze grammar]

kaśyapa uvāca |
śṛṇudhvaṃ putrakāḥ sarve jayasyāpi ca kāraṇam |
yasmāddhi devatāḥ sarve samare jayino'bhavan || 10 ||
[Analyze grammar]

vīryanirvāpakastāto mātākṣetramidaṃ sadā |
dhāraṇe pālane caiva poṣaṇe ca yathaiva hi || 11 ||
[Analyze grammar]

kiṃ kuryādviṣamārthe tu pitā putre ca vai tathā |
atra pradhānaṃ karmaiva māmevaṃ buddhirāśritā || 12 ||
[Analyze grammar]

dvaividhyaṃ karmasaṃbaṃdhaṃ pāpapuṇyasamudbhavam |
satyameva samāśritya kriyate dharma uttamaḥ || 13 ||
[Analyze grammar]

tapodhyānasamāyuktaṃ tāraṇāya hi taṃ sutāḥ |
patanāya pātakaṃ proktaṃ sarvadaiva na saṃśayaḥ || 14 ||
[Analyze grammar]

balena parivāreṇa ābhijātyena putrakāḥ |
puṇyahīnasya puṃso vai tadbalaṃ vikalāyate || 15 ||
[Analyze grammar]

unnatā giridurgeṣu vṛkṣāḥ saṃti suputrakāḥ |
pataṃti vātavegena samūlāstu ghanāstathā || 16 ||
[Analyze grammar]

satyadharmavihīnāste tathāyāṃti yamakṣayam |
sādhāraṇaḥ prāṇināṃ ca dharma eṣa suputrakāḥ || 17 ||
[Analyze grammar]

yena saṃtarate jaṃturiha caiva paratra ca |
tadyuṣmābhiḥ parityaktaṃ satyaṃ dharmasamanvitam || 18 ||
[Analyze grammar]

adharmamāsthitaṃ putrā yuṣmābhiḥ satyavarjitaiḥ |
satyadharmatapobhraṣṭāḥ patitā duḥkhasāgare || 19 ||
[Analyze grammar]

devāśca satyasaṃpannāḥ śreyasā ca samanvitāḥ |
tapaḥ śāṃtidamopetāḥ supuṇyā pāpavarjitāḥ || 20 ||
[Analyze grammar]

yatra satyaṃ ca dharmaśca tapaḥ puṇyaṃ tathaiva ca |
yatra viṣṇurhṛṣīkeśo jayastatra pradṛśyate || 21 ||
[Analyze grammar]

teṣāṃ sahāyaḥ saṃbhūto vāsudevaḥ sanātanaḥ |
tasmājjayaṃti te devāḥ satyadharmasamanvitāḥ || 22 ||
[Analyze grammar]

sahāyena balenaiva pauruṣeṇa tathaiva ca |
bhavaṃtaḥ kila vai putrāstapaḥ satyavivarjitāḥ || 23 ||
[Analyze grammar]

yasya viṣṇuḥ sahāyaśca tapaścaiva balaṃ tathā |
tasyaiva ca jayo dṛṣṭa iti dharmavido viduḥ || 24 ||
[Analyze grammar]

yūyaṃ dharmavihīnāstu tapaḥ satyavivarjitāḥ |
aiṃdraṃ padaṃ balenaiva prāptavaṃtaśca pūrvataḥ || 25 ||
[Analyze grammar]

tapo vinā mahāprājñā dharmeṇa yaśasā vinā |
baladarpaguṇaiḥ putrā na prāpyamaindrakaṃ padam || 26 ||
[Analyze grammar]

prāpyāpyaiṃdraṃ padaṃ putrāstato bhraṣṭā bhavaṃti hi |
tasmādyūyaṃ prakurvaṃtu tapaḥ putrāḥ samanvitāḥ || 27 ||
[Analyze grammar]

avirodhena saṃyuktā jñānadhyānasamanvitāḥ |
vairaṃ caiva na kartavyaṃ keśavena samaṃ kadā || 28 ||
[Analyze grammar]

evaṃvidhā yadā putrā yūyaṃ dhanyā bhaviṣyatha |
parāṃ siddhiṃ tadā sarve prayāsyatha na saṃśayaḥ || 29 ||
[Analyze grammar]

evaṃ saṃbhāṣitāste tu kaśyapena mahātmanā |
samākarṇya piturvākyaṃ dānavāste mahaujasaḥ || 30 ||
[Analyze grammar]

praṇamya kaśyapaṃ bhaktyā samutthāya tvarānvitāḥ |
sumaṃtraṃ cakrire daityāḥ parasparasamāhitāḥ || 31 ||
[Analyze grammar]

hiraṇyakaśipū rājā tānuvācātha dānavān |
tapaścaiva kariṣyāmo duṣkaraṃ sarvadāyakam || 32 ||
[Analyze grammar]

hiraṇyākṣastadovāca kariṣye dāruṇaṃ tapaḥ |
tato balena trailokyaṃ grahīṣye nātra saṃśayaḥ || 33 ||
[Analyze grammar]

raṇe nirjitya goviṃdaṃ tamimaṃ pāpacetasam |
vyāpādya devatāḥ sarvāḥ padamaiṃdraṃ vrajāmyaham || 34 ||
[Analyze grammar]

baliruvāca |
evaṃ na yujyate kartuṃ yuṣmābhirditijeśvarāḥ |
viṣṇunā saha yadvairaṃ tadvairaṃ nāśakāraṇam || 35 ||
[Analyze grammar]

dānadharmaistathā puṇyaistapobhiryajñayājanaiḥ |
tamārādhya hṛṣīkeśaṃ sukhaṃ gacchaṃti mānavāḥ || 36 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
ahamevaṃ na kariṣye harerārādhanaṃ kadā |
svabhāvaṃ tu parityajya śatrusevā pracaryate || 37 ||
[Analyze grammar]

maraṇādadhikaṃ taṃ tu mānayaṃti hi paṃḍitāḥ |
viṣṇoḥ sevā na vai kāryā mayā cānyaiśca dānavaiḥ || 38 ||
[Analyze grammar]

tamuvāca mahātmānaṃ baliḥ pitāmahaṃ punaḥ |
dharmaśāstreṣu yaddṛṣṭaṃ munibhistattvavedibhiḥ || 39 ||
[Analyze grammar]

rājanītiyutaṃ maṃtraṃ śatroścaiva pradhānataḥ |
hīnamātmānamājñāya ripuṃ taṃ balinaṃ tathā || 40 ||
[Analyze grammar]

tasya pārśve pragatvaiva jayakālaṃ pratīkṣayet |
dīpacchāyāṃ samāśritya tamo vasati sarvadā || 41 ||
[Analyze grammar]

snehaṃ daśāgataṃ prekṣya dīpasyāpi mahābalam |
prakāśaṃ yāti vegena tamaśca varddhate punaḥ || 42 ||
[Analyze grammar]

tathā prasādayecchannaḥ snehaṃ nirdiśya tattvataḥ |
snehaṃ kṛtvāsuraiḥ sārddhaṃ dharmabhāvaiḥ suradviṣaḥ || 43 ||
[Analyze grammar]

pūrvamuktaṃ sumaṃtraṃ tu muninā kaśyapena hi |
tena maṃtreṇa rājeṃdra kuru kāryaṃ svamātmavān || 44 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā prāha daityaḥ pratāpavān |
pautra naivaṃ kariṣyehaṃ mānabhaṃgaṃ tathātmanaḥ || 45 ||
[Analyze grammar]

anye ca bāṃdhavāḥ sarve tamūcurnayapaṃḍitam |
balinoktaṃ ca yatpuṇyaṃ devatānāṃ priyaṃkaram || 46 ||
[Analyze grammar]

śakramānakaraṃ proktaṃ dānavānāṃ bhayaṃkaram |
kariṣyāmo vayaṃ sarve tapa evamanuttamam || 47 ||
[Analyze grammar]

tapasā nirjitya devānhariṣyāmaḥ svakaṃ padam |
evamāmaṃtrya te sarve nirākṛtya baliṃ tadā || 48 ||
[Analyze grammar]

viṣṇoḥ sārddhaṃ mahāvairaṃ hṛdi kṛtvā mahāsurāḥ |
tapaścakrustataḥ sarve giridurgeṣu sānuṣu || 49 ||
[Analyze grammar]

evaṃ te dānavāḥ sarve tyaktarāgāḥ suniścitāḥ |
kāmakrodhavihīnāśca nirāhārā jitaklamāḥ || 50 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe daityatapaścaryāvarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 10

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: