Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
bhagavanśrotumicchāmi pitṝṇāṃ vaṃśamuttamam |
raveśca śrāddhadevasya somasya ca viśeṣataḥ || 1 ||
[Analyze grammar]

pulastya uvāca |
haṃta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam |
svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ || 2 ||
[Analyze grammar]

mūrtimaṃtotha catvāraḥ sarveṣāmamitaujasāṃ |
amūrttayaḥ pitṛgaṇā vairājasya prajāpateḥ || 3 ||
[Analyze grammar]

yajanti yāndevagaṇā vairājā iti viśrutāḥ |
ye vai te yogavibhraṣṭāḥ prāpurlokānsanātanān || 4 ||
[Analyze grammar]

punarbrahmadināṃte tu jāyaṃte brahmavādinaḥ |
saṃprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam || 5 ||
[Analyze grammar]

siddhiṃ prayāṃti yogena punarāvṛttidurllabhām |
yogināmeva deyāni tasmācchāddhāni dātṛbhiḥ || 6 ||
[Analyze grammar]

eteṣāṃ mānasī kanyā patnī himavato matā |
mainākastasya dāyādaḥ kraucastasya sutobhavat || 7 ||
[Analyze grammar]

krauṃcadvīpaḥ smṛto yena caturtho dhṛtasaṃyutaḥ |
menā tu suṣave tisraḥ kanyā yogavatīstataḥ || 8 ||
[Analyze grammar]

umaikaparṇā parṇā ca tīvravrataparāyaṇāḥ |
rudrasyaikā bhṛgoścaikā jaigīṣavyasya cāparā || 9 ||
[Analyze grammar]

dattā himavatā bālāḥ sarvalokatapodhikāḥ |
pitṝṇāṃ lokasaṃgītaṃ kathayāmi śṛṇuṣva tat || 10 ||
[Analyze grammar]

lokāḥ somapathā nāma yatra mārīcanaṃdanāḥ |
varttaṃte yena pitaro yāndevā bhāvayantyalam || 11 ||
[Analyze grammar]

agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ |
acchodā nāma teṣāṃ tu kanyābhūdvaravarṇinī || 12 ||
[Analyze grammar]

acchodaṃ ca sarastatra pitṛbhirnirmitaṃ purā |
acchodātha tapaścakre divyaṃ varṣasahasrakam || 13 ||
[Analyze grammar]

ājagmuḥ pitarastuṣṭā dāsyantaḥ kila te varam |
divyarūpadharāḥ sarve divyamālyānulepanāḥ || 14 ||
[Analyze grammar]

sarve pradhānā balinaḥ kusumāyudhasannibhāḥ |
tanmadhyemāvasuṃ nāma pitaraṃ vīkṣya sāṃganā || 15 ||
[Analyze grammar]

vavre varārthinī saṃgaṃ kusumāyudhapīḍitā |
yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī || 16 ||
[Analyze grammar]

dharānna spṛśate pūrvaṃ prayātātha bhuvastale |
tathaivāmāvasuryoyamicchāṃ cakre na tāṃ prati || 17 ||
[Analyze grammar]

dhairyeṇa tasya sā loke amāvāsyeti viśrutā |
pitṝṇāṃ vallabhā yasmāddattasyākṣayakārikā || 18 ||
[Analyze grammar]

acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt |
sā pitṝnprārthayāmāsa punarātmasamṛddhaye || 19 ||
[Analyze grammar]

vilajjamānā pitṛbhiridamuktā tapasvinī |
bhaviṣyamatha cālokya devakāryaṃ ca te tadā || 20 ||
[Analyze grammar]

idamūcurmahābhāgāḥ prasāda śubhayāgirā |
divi divyaśarīreṇa yatkiṃcitkriyate budhaiḥ || 21 ||
[Analyze grammar]

tenaiva tatkarmaphalaṃ bhujyate varavarṇinī |
sadyaḥ phalaṃti karmāṇi devatve pretyamānuṣe || 22 ||
[Analyze grammar]

tasmāttvaṃ sukṛtaṃ kṛtvā prāpsyase pretya yatphalam |
aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā || 23 ||
[Analyze grammar]

vyatikramātpitṝṇāṃ tu kaṣṭaṃ kulamavāpsyasi |
tasmādrājño vasoḥ kanyā tvamavaśyaṃ bhaviṣyasi || 24 ||
[Analyze grammar]

kanyātve devalokāṃstānpunaḥ prāpsyasi durllabhān |
parāśarasya vīryeṇa putramekamavāpsyasi || 25 ||
[Analyze grammar]

dvīpe tu badarīprāye bādarāyaṇamapyuta |
sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ || 26 ||
[Analyze grammar]

pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ |
vicitravīryastanayastathā citrāṃgado nṛpaḥ || 27 ||
[Analyze grammar]

imāvutpādya tanayau kṣetrajau tasya dhīmataḥ |
prauṣṭhapadyaṣṭakābhūyaḥ pitṛloke bhaviṣyasi || 28 ||
[Analyze grammar]

nāmnā satyavatī loke pitṛloke tathāṣṭakā |
āyurārogyadā nityaṃ sarvakāmaphalapradā || 29 ||
[Analyze grammar]

bhaviṣyasi pare loke nadī tvaṃ ca gamiṣyasi |
puṇyatoyā saricchreṣṭhā lokeṣvacchodanāmikā || 30 ||
[Analyze grammar]

ityuktā sā gaṇaistaistu tatraivāṃtaradhīyata |
sāpyāpacāritraphalaṃ mayā yaduditaṃ purā || 31 ||
[Analyze grammar]

vibhrājo nāma ye cānye divi saṃti suvarcasaḥ |
lokā barhiṣado yatra pitaraḥ saṃti suvratāḥ || 32 ||
[Analyze grammar]

yatra barhiṣi yuktāni vimānāni sahasraśaḥ |
saṃkalpapādapā yatra tiṣṭhaṃti phaladāyinaḥ || 33 ||
[Analyze grammar]

yadabhyudayaśālāsu modaṃte śrāddhadāyinaḥ |
ye dānavāsuragaṇā gaṃdharvāpsarasāṃ gaṇāḥ || 34 ||
[Analyze grammar]

yakṣarakṣogaṇāste ca yajaṃti divi devatāḥ |
pulastyaputrāḥ śataśastapoyogabalānvitāḥ || 35 ||
[Analyze grammar]

mahātmāno mahābhāgā bhaktānāmabhayaṃkarāḥ |
eteṣāṃ pīvarī kanyā mānasī divi viśrutā || 36 ||
[Analyze grammar]

yoginī yogamātā ca tapaścakre sudāruṇaṃ |
prasanno bhagavāṃstasyā varaṃ vavre tu sā tataḥ || 37 ||
[Analyze grammar]

yogavaṃtaṃ surūpaṃ ca bhartāraṃ vijiteṃdriyam |
dehi deva prasannastvaṃ yadi te vadatāṃ vara || 38 ||
[Analyze grammar]

uvāca devo bhavitā vyāsaputro yadā śukaḥ |
bhavitrī tasya bhāryā tvaṃ yogācāryasya suvratā || 39 ||
[Analyze grammar]

bhaviṣyati ca te kanyā kṛttīnāmātha yoginī |
pāṃcālapataye deyā sātvatāya tu sā tadā || 40 ||
[Analyze grammar]

jananī brahmadattasya yogasiddhāṃtagā smṛtā |
kṛṣṇa gauraśca śaṃbhuśca bhaviṣyaṃti ca te sutāḥ || 41 ||
[Analyze grammar]

sarvakāmasamṛddheṣu vimāneṣvapi pāvanāḥ |
kiṃ punaḥ śrāddhadā viprā bhaktimaṃtaḥ kriyānvitāḥ || 42 ||
[Analyze grammar]

gaurnāma kanyā yeṣāṃ tu mānasī divi rājate |
sukanyā dayitā patnī sādhyānāṃ kīrtivarddhinī || 43 ||
[Analyze grammar]

marīcigarbhanāmāno loke mārtaṃḍamaṃḍale |
pitaro yatra tiṣṭhaṃti haviṣmaṃtoṃgiraḥ sutāḥ || 44 ||
[Analyze grammar]

tīrthaśrāddhapradā yāṃti yatra kṣatriyasattamāḥ |
rājñāṃ tu pitaraste vai svargabhogaphalapradāḥ || 45 ||
[Analyze grammar]

eteṣāṃ mānasī kanyā yaśodā nāma viśrutā |
patnī yāṃśumataḥ śreṣṭhā snuṣā paṃcajanasya ca || 46 ||
[Analyze grammar]

jananyatha dilīpasya bhagīrathapitāmahī |
lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ || 47 ||
[Analyze grammar]

susvadhā nāma pitaro yatra tiṣṭhanti te sutāḥ |
ājyapā nāma lokeṣu kardamasya prajāpateḥ || 48 ||
[Analyze grammar]

pulahāgrajadāyādā vaiśyāstānbhāvayaṃti ha |
yatra śrāddhakṛtaḥ sarve paśyaṃti yugapadgatāḥ || 49 ||
[Analyze grammar]

mātṛbhrātṛpitṛsvasṝḥ sakhisaṃbaṃdhibāṃdhavān |
apijanmāyutairdṛṣṭānanubhūtānsahasraśaḥ || 50 ||
[Analyze grammar]

eteṣāṃ mānasī kanyā virajā nāma viśrutā |
sā patnī nahuṣasyāsīdyayāterjananī tathā || 51 ||
[Analyze grammar]

eṣāṣṭakābhavatpaścādbrahmalokagatā satī |
traya ete gaṇāḥ proktāścaturthaṃ tu vadāmyaham || 52 ||
[Analyze grammar]

lokāḥ sumanaso nāma brahmalokoparisthitāḥ |
somapā nāma pitaro yatra tiṣṭhaṃti śāśvataṃ || 53 ||
[Analyze grammar]

dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ |
utpannāḥ pralayāṃte tu brahmatvaṃ prāpya yoginaḥ || 54 ||
[Analyze grammar]

kṛtvā sṛṣṭyādikaṃ sarve mānase sāṃprataṃ sthitāḥ |
narmadā nāma teṣāṃ tu kanyā toyavahā sarit || 55 ||
[Analyze grammar]

bhūtāni punatī yā tu paścimodadhigāminī |
tebhyaḥ sarvatra manujāḥ prajāsarge ca nirmitam || 56 ||
[Analyze grammar]

jñātvā śrāddhāni kurvaṃti dharmabhāvena sarvadā |
sarvadā tebhya evāsya prasādādyogasaṃtatiḥ || 57 ||
[Analyze grammar]

pitṝṇāmādisarge tu śrāddhamevaṃ vinirmitam |
sarveṣāṃ rājataṃ pātramathavā rājatānvitam || 58 ||
[Analyze grammar]

dattaṃ svadhāṃ purodhāya pitṝnprīṇāti sarvadā |
āgnīdhrasomapābhyāṃ tu kāryamāpyāyanaṃ budhaiḥ || 59 ||
[Analyze grammar]

agnyabhāve tu viprasya pāṇau vātha jalepi vā |
ajākarṇeśvakarṇe vā goṣṭhe vātha śivāṃtike || 60 ||
[Analyze grammar]

pitṝṇāmamalaṃ sthānaṃ dakṣiṇādikpraśasyate |
prācīnāvītamudakaṃ tilasaṃtyāgameva ca || 61 ||
[Analyze grammar]

khaḍgiganāmāmiṣaṃ caivamannaṃ śyāmākaśālayaḥ |
yavanīvāramudgekṣu śuklapuṣpa phalāni ca || 62 ||
[Analyze grammar]

vallabhāni praśastāni pitṝṇāmiha sarvadā |
darbhā māṣaṣṣaṣṭikānnaṃ gokṣīraṃ madhusarpiṣī || 63 ||
[Analyze grammar]

śastrāṇi ca pravakṣyāmi śrāddhe varjyāni yāni ca |
masūra śaṇa niṣpāvā rājamāṣāḥ kulutthakāḥ || 64 ||
[Analyze grammar]

padma bilvārkāduttūra pāribhadrāṭarūṣakāḥ |
na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā || 65 ||
[Analyze grammar]

kodravodāravaraṭakapitthaṃ madhukātasī |
etānyapi na deyāni pitṝbhyaḥ śriyamicchatā || 66 ||
[Analyze grammar]

pitṛnprīṇāti yo bhaktyā te punaḥ prīṇayaṃti taṃ |
yacchaṃti pitaraḥ puṣṭiṃ svāṃgārogyaṃ prajāphalam || 67 ||
[Analyze grammar]

devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate |
devatābhyaḥ pitṝṇāṃ tu pūrvamāpyāyanaṃ smṛtam || 68 ||
[Analyze grammar]

śīghraprasādāstvakrodhā nissaṃgāḥ sthira sauhṛdāḥ |
śāṃtātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ || 69 ||
[Analyze grammar]

bhaktānuraktāḥ sukhadāḥ pitaraḥ parvadevatāḥ |
haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ || 70 ||
[Analyze grammar]

etaddhi sarvamākhyātaṃ pitṛvaṃśānukīrttanam |
puṇyaṃ pavitramārogyaṃ kīrttanīyaṃ nṛbhiḥ sadā || 71 ||
[Analyze grammar]

bhīṣma uvāca |
śrutvaitadakhilaṃ bhūyaḥ parābhaktirupasthitā |
śrāddhakālaṃ vidhiṃ caiva śrāddhameva tathaiva ca || 72 ||
[Analyze grammar]

śrāddheṣu bhojanīyā ye śrāddhavarjyā dvijātayaḥ |
kasminvāsarabhāge tu pitṛbhyaḥ śrāddhamārabhet || 73 ||
[Analyze grammar]

annaṃ dattaṃ kathaṃ yāti śrāddhe vai brahmavittama |
vidhinā kena karttavyaṃ kathaṃ prīṇāti tānpitṝn || 74 ||
[Analyze grammar]

pulastya uvāca |
kuryādaharahaḥ śrāddhamannādyenodakena ca |
payomūlaphalairvāpi pitṛbhyaḥ prītimāvahan || 75 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate |
nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam || 76 ||
[Analyze grammar]

adaivataṃ vijānīyātpārvaṇaṃ parva susmṛtam |
pārvaṇaṃ trividhaṃ proktaṃ śṛṇu yatnānmahīpate || 77 ||
[Analyze grammar]

pārvaṇeya niyojyāstu tānśṛṇuṣva narādhipa |
paṃcāgniḥ snātakaścaiva trisauparṇaḥ ṣaḍaṃgavit || 78 ||
[Analyze grammar]

śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ |
sarvajño vedavānmaṃtrī jñānavaṃśakulānvitaḥ || 79 ||
[Analyze grammar]

triṇāciketastrimadhuḥ śruteṣvanyeṣu saṃsthitaḥ |
purāṇavettā brahmajñaḥ svādhyāyī japatatparaḥ || 80 ||
[Analyze grammar]

brahmabhaktaḥ pitṛparaḥ sūryabhaktotha vaiṣṇavaḥ |
brāhmaṇo yoganiṣṭhātmā vijitātmā suśīlavān || 81 ||
[Analyze grammar]

ete toṣyāḥ prayatnena varjanīyānimānśṛṇu |
patitastatsutaḥ klībaḥ piśuno vyaṃgarogitaḥ || 82 ||
[Analyze grammar]

sarve te śrāddhakāle tu tyājyā vai dharmadarśibhiḥ |
pūrvedyuraparedyurvā vinītāṃśca nimaṃtrayet || 83 ||
[Analyze grammar]

nimaṃtritāṃśca pitara upatiṣṭhaṃti tāndvijān |
vāyubhūtāni gacchaṃti tathāsīnānupāsate || 84 ||
[Analyze grammar]

dakṣiṇaṃ jānucālabhya vāmaṃ pātyanimaṃtrayet |
akrodhanaiḥ śaucaparaiḥ susnātairbrahmavādibhiḥ || 85 ||
[Analyze grammar]

bhavitavyaṃ bhavadbhistu mayā ca śrāddhakarmaṇi |
pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yognimān || 86 ||
[Analyze grammar]

piṃḍānvāhāryakaṃ kuryācchrāddhamiṃdukṣaye tathā |
gomayenānulipte tu dakṣiṇāplavanasthale || 87 ||
[Analyze grammar]

śrāddhaṃ samārabhedbhaktyā goṣṭhe vā jalasannidhau |
agnimānnirvapetpitryaṃ caruṃ vā saktumuṣṭibhiḥ || 88 ||
[Analyze grammar]

pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset |
abhighārya tataḥ kuryānnirvāpatrayamagrataḥ || 89 ||
[Analyze grammar]

te vitastyāyatāḥ kāryāścaturaṅgulavistṛtāḥ |
darvītrayaṃ ca kurvīta khādiraṃ rajatānvitam || 90 ||
[Analyze grammar]

ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam |
udapātrāṇi kāṃsyasya mekṣaṇaṃ ca samitkuśam || 91 ||
[Analyze grammar]

tilapātrāṇi sadvāso gaṃdhadhūpānulepanam |
āharedapasavyaṃ ca sarvaṃ dakṣiṇataḥ śanaiḥ || 92 ||
[Analyze grammar]

evamāsādya tatsarvaṃ bhavanasyottareṃtare |
gomayenānuliptāyāṃ gomūtreṇa ca maṃḍalam || 93 ||
[Analyze grammar]

sākṣatābhiḥ sapuṣpābhiradbhiḥ savyāpasavyavat |
viprāṇāṃ kṣālayetpādāvabhivaṃdya punaḥpunaḥ || 94 ||
[Analyze grammar]

āsaneṣūpaviṣṭeṣu darbhavatsu vidhānataḥ |
upaspṛṣṭodakānviprānupaveśyānumaṃtrayet || 95 ||
[Analyze grammar]

dvau daive pitṛkṛtye trīnekaikaṃ cobhayatra vā |
bhojayedīśvaropīha na kuryādvistaraṃ budhaḥ || 96 ||
[Analyze grammar]

daivapūrvaṃ nivedyātha viprānarghādinā budhaiḥ |
agnau kuryādanujñāto viprairvipro yathāvidhi || 97 ||
[Analyze grammar]

svagṛhyoktena vidhinā kāle kṛtvā samaṃtataḥ |
agnīṣomamayābhyāṃ tu kuryādāpyāyanaṃ budhaḥ || 98 ||
[Analyze grammar]

dakṣiṇāgnau praṇītena sa evāgnirdvijottamaḥ |
yajñopavītānnirvartya tataḥ paryukṣaṇādikam || 99 ||
[Analyze grammar]

prācīnāvītinā kāryametatsarvaṃ vijānatā |
labdhvā tasmādviśeṣeṇa piṃḍānkurvīta codakaṃ || 100 ||
[Analyze grammar]

dadyādudakapātraistu salilaṃ savyapāṇinā |
dadyātsarvaṃ prayatnena damayukto vimatsaraḥ || 101 ||
[Analyze grammar]

vidhāya rekhāṃ yatnena nirvapedavanejanaṃ |
dakṣiṇābhimukhaḥ kuryāttato darbhānnidhāya vai || 102 ||
[Analyze grammar]

nidhāya piṃḍamekaikaṃ sarvaṃ darbhoparikramāt |
nirvapedatha darbheṣu nāmagotrānukīrtanaiḥ || 103 ||
[Analyze grammar]

teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāgināṃ |
tathaiva ca japaṃ kuryātpunaḥ pratyavanejanam || 104 ||
[Analyze grammar]

jalayuktaṃ namaskṛtya gaṃdhadhūpārcanādibhiḥ |
evamāvāhya tatsarvaṃ vedamaṃtrairyathoditaiḥ || 105 ||
[Analyze grammar]

ekāgnarekaevādbhirnirvapeddarvikāṃ tathā |
tataḥ kṛtvā naro dadyātpitṛbhyastu kuśānbudhaḥ || 106 ||
[Analyze grammar]

tataḥ piṃḍādikaṃ kuryādāvāhanavisarjanam |
tato gṛhītvā piṃḍebhyo mātrāḥ sarvāḥ krameṇa tu || 107 ||
[Analyze grammar]

tāneva viprānprathamamāśayitvā ca mānavaḥ |
varṇayanbhojayedannamiṣṭaṃ pūrtaṃ ca sarvadā || 108 ||
[Analyze grammar]

varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim |
tṛptānjñātvā punaḥ kuryādvikiraṃ sārvavarṇikaṃ || 109 ||
[Analyze grammar]

vidhṛtya sodakaṃ tvannaṃ satilaṃ prakṣipedbhuvi |
ācāṃteṣu punardadyājjalaṃ puṣpākṣatodakam || 110 ||
[Analyze grammar]

svadhāvācanakaṃ sarvaṃ piṃḍopari samācaret |
devādyaṃtaṃ prakurvīta śrāddhanāśonyathā bhavet || 111 ||
[Analyze grammar]

visṛjya viprānpraṇatasteṣāṃ kṛtvā pradakṣiṇam |
dakṣiṇāṃdiśamākāṃkṣanpitṝnuddiśya mānavaḥ || 112 ||
[Analyze grammar]

dātāro nobhivarddhaṃtāṃ vedāḥ santatireva ca |
śraddhā ca no mā vyagamadbahudeyaṃ ca nostviti || 113 ||
[Analyze grammar]

annaṃ ca no bahubhavedatithīṃśca labhemahi |
yācitāraśca naḥ saṃtu mā ca yāciṣma kaṃcana || 114 ||
[Analyze grammar]

etadagnimataḥ proktamanvāhāryaṃ tu pārvaṇaṃ |
yatheṃdusaṃkṣaye tadvadanyatrāpi nigadyate || 115 ||
[Analyze grammar]

piṃḍāṃstu gojaviprebhyo dadyādagnau jalepi vā |
vaprāṃte vātha vikiredāpobhiratha vāpayet || 116 ||
[Analyze grammar]

patnīṃ tu madhyamaṃ piṃḍaṃ prāśayedvinayānvitām |
ādhatta pitaro garbhaṃ putrasaṃtānavarddhanaṃ || 117 ||
[Analyze grammar]

tāvannirvāpaṇaṃ tiṣṭhedyāvadviprā visarjitāḥ |
vaiśvadevaṃ tataḥ kuryānnivṛttaḥ pitṛkarmaṇaḥ || 118 ||
[Analyze grammar]

iṣṭaiḥ saha tataḥ śāṃto bhuṃjīta pitṛsevitam |
punarbhojanamadhvānaṃ yānamāyāsamaithunam || 119 ||
[Analyze grammar]

śrāddhakṛcchrāddhabhugyo vā sarvametadvivarjayet |
svādhyāyaṃ kalahaṃ caiva divāsvapnaṃ ca sarvadā || 120 ||
[Analyze grammar]

anena vidhinā śrāddhaṃ trivargasyeha nirvapet |
kanyā kuṃbha vṛṣastherke kṛṣṇapakṣeṣu sarvadā || 121 ||
[Analyze grammar]

yatrayatra pradātavyaṃ sapiṃḍīkaraṇātmakam |
tatrānena vidhānena deyamagnimatā sadā || 122 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi brahmaṇā yadudīritam |
śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam || 123 ||
[Analyze grammar]

ayane viṣuve caiva amāvasyārkasaṃkrame |
amāvasyāṣṭakā kṛṣṇapakṣa paṃcadaśīṣu ca || 124 ||
[Analyze grammar]

ārdrā maghā rohiṇīṣu dravyabrāhmaṇasaṃgame |
gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare || 125 ||
[Analyze grammar]

vaiśākhasya tṛtīyāyāṃ navamīkārtikasya ca |
paṃcadaśī tu māghasya nabhasye ca trayodaśī || 126 ||
[Analyze grammar]

yugādayaḥ smṛtā hyetāḥ pitṝpakṣopakārikāḥ |
tathā manvaṃtarādau ca deyaṃ śrāddhaṃ vijānatā || 127 ||
[Analyze grammar]

aśvayuṅnavamī caiva dvādaśī kārtike tathā |
tṛtīyā caitramāsasya tathā bhādrapadasya ca || 128 ||
[Analyze grammar]

phālgunasya tvamāvāsyā pauṣasyaikādaśī tathā |
āṣāḍhasyāpi daśamī māghamāsasya saptamī || 129 ||
[Analyze grammar]

śrāvaṇe cāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā |
kārtikī phālgunī caivā jyeṣṭhe paṃcadaśī sitā || 130 ||
[Analyze grammar]

manvaṃtarādayastvetā dattasyākṣayakārikāḥ |
pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ || 131 ||
[Analyze grammar]

śrāddhaṃ kṛtaṃ tena samāssahasraṃ rahasyametatpitaro vadaṃti |
vaiśākhyāmupavāseṣu tathotsavamahālaye || 132 ||
[Analyze grammar]

tīrthāyatanagoṣṭheṣu dvīpodyānagṛheṣu ca |
vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā || 133 ||
[Analyze grammar]

viprānpūrveparecāhni vinītātmāni maṃtrayet |
śīlavṛttaguṇopetānvayorūpasamanvitān || 134 ||
[Analyze grammar]

dvau daive pitṛkṛtye trīnekaikamubhayatra vā |
bhojayetsusamṛddhopi na prakurvīta vistaram || 135 ||
[Analyze grammar]

viśvedevānyavaiḥ puṣpairabhyarcyāsanapūrvakaṃ |
pūrayetpātrayugmaṃ tu sthāpyaṃ darbhapavitrake || 136 ||
[Analyze grammar]

śannodevītyapaḥ kuryādyavosīti yavānapi |
gaṃdhapuṣpaistu saṃpūjya viśvāndevānpratinyaset || 137 ||
[Analyze grammar]

viśvedevāsa ityābhyāmāvāhya vikiredyavān |
yavosi dhānyarājastvaṃ vāruṇo madhumiśritaḥ || 138 ||
[Analyze grammar]

nirṇudaḥ sarvapāpānāṃ pavitra ṛṣisaṃstutaḥ |
gaṃdhapuṣpairalaṃkṛtya yā divyetyarghamutsṛjet || 39 ||
[Analyze grammar]

abhyarcya gaṃdhādyutsṛjya pitṛyajñaṃ samārabhet |
darbhāsanādi kṛtvādau trīṇi pātrāṇi cārcayet || 140 ||
[Analyze grammar]

sapavitrāṇi kṛtvādau śannodevītyapaḥ kṣipet |
tilosīti tilānkuryādgandhapuṣpādikaṃ punaḥ || 141 ||
[Analyze grammar]

pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ |
rājataṃ vā prakurvīta tathā sāgarasaṃbhavam || 142 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ pitṝṇāṃ pātramucyate |
rajatasya kathā vāpi darśanaṃ dānameva ca || 143 ||
[Analyze grammar]

rājatairbhājanaireṣāṃ pitṝṇāṃ rajatānvitaiḥ |
vāryapi śraddhayā dattamakṣayāyopakalpate || 144 ||
[Analyze grammar]

adyāpi pitṛpātreṣu pitṝṇāṃ rājatānvitam |
śivanetrodbhavaṃ yasmāduttamaṃ pitṛvallabham || 145 ||
[Analyze grammar]

evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ |
yā divyeti piturnāma gotre darbhānkare nyaset || 146 ||
[Analyze grammar]

pitṝnāvāhayiṣyāmi tathetyuktaḥ sa taiḥ punaḥ |
uśaṃtastvā tathāyantu ṛgmyāmāvāhayetpitṝn || 147 ||
[Analyze grammar]

yā divyetyarghyamutsṛjya dadyādgaṃdhādikaṃ tataḥ |
vastrottaraṃ darbhapūrvaṃ datvā saṃśrayamāditaḥ || 148 ||
[Analyze grammar]

pitṛpātre nidhāyātha nyubjamuttarato nyaset |
pitṛbhyaḥ sthānamasīti nidhāya pariveṣayet || 149 ||
[Analyze grammar]

tatrāpi pūrvataḥ kuryādagnikāryaṃ vimatsaraḥ |
ubhābhyāmapi hastābhyāmāhṛtya pariveṣayet || 150 ||
[Analyze grammar]

uśantastveti taṃ darbhaṃ pāṇibhaktaṃ viśeṣataḥ |
guṇānvitaiśca śākādyairnānābhakṣyaistathaiva ca || 151 ||
[Analyze grammar]

annaṃ ca sadadhikṣīraṃ goghṛtaṃ śarkarānvitaṃ |
māsaṃ prīṇāti vai sarvānpitṝnityāha padmajaḥ || 152 ||
[Analyze grammar]

dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu |
aurabhreṇātha caturaḥ śākunenātha paṃca vai || 153 ||
[Analyze grammar]

vārāhasya tu māṃsena ṣaṇmāsaṃ tṛptiruttamā |
saptalohasya māṃsena tathāṣṭāvājakena tu || 154 ||
[Analyze grammar]

pṛṣatasya tu māṃsena tṛptirmāsānnavaiva tu |
daśamāsāṃśca tṛpyaṃte varāhamahiṣāmiṣaiḥ || 155 ||
[Analyze grammar]

śaśakūrmayostu māṃsena māsānekādaśaiva tu |
saṃvatsaraṃ tu gavyena payasā pāyasena vā || 156 ||
[Analyze grammar]

saukareṇa tu tṛpyaṃte māsānpaṃcadaśaiva tu |
vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī || 157 ||
[Analyze grammar]

kālaśākena cānaṃtyaṃ khaḍgamāṃsena caiva hi |
yatkiṃcinmadhunā miśraṃ gokṣīraṃ dadhipāyasam || 158 ||
[Analyze grammar]

dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ |
svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca || 159 ||
[Analyze grammar]

brahmaviṣṇvarkarudrāṇāṃ stavāni vividhāni ca |
iṃdreśasomasūktāni pāvamānīśca śaktitaḥ || 160 ||
[Analyze grammar]

bṛhadrathaṃtaraṃ tatra jyeṣṭhasāmātha rauravaṃ |
tathaiva śāṃtikādhyāyaṃ madhubrāhmaṇameva ca || 161 ||
[Analyze grammar]

maṇḍalabrāhmaṇaṃ tadvatprītikāri ca yatpunaḥ |
viprāṇāmātmanaścāpi tatsarvaṃ samudīrayet || 162 ||
[Analyze grammar]

bhāratādhyayanaṃ kāryaṃ pitṝṇāṃ paramapriyaṃ |
bhuktavatsu ca vipreṣu bhojyatoyādikaṃ nṛpa || 163 ||
[Analyze grammar]

sārvavarṇikamannādyamānayetsāvadhāraṇaṃ |
samutsṛjedbhuktavatāmagrato vikirānbhuvi || 164 ||
[Analyze grammar]

agnidagdhāśca ye jīvā yepyadagdhāḥ kule mama |
bhūmau dattena tṛpyaṃtu tṛptā yāṃtu parāṃ gatiṃ || 165 ||
[Analyze grammar]

yeṣāṃ na mātā na pitā na baṃdhurna cāpi mitraṃ na tathānnamasti |
tattṝptayennaṃ bhuvi dattametatpayātu yogāya yato yataste || 166 ||
[Analyze grammar]

asaṃskṛtapramītānāṃ tyāgināṃ kulabhāgināṃ |
uchiṣṭabhāgadheyānāṃ darbheṣu vikirāsanaṃ || 167 ||
[Analyze grammar]

tṛptānjñātvodakaṃ dadyātsakṛdvikiraṇe tathā |
vipraliptamahīpṛṣṭe gośakṛnmūtravāriṇā || 168 ||
[Analyze grammar]

nidhāya darbhānvidhivaddakṣiṇāgrānprayatnataḥ |
sarvavarṇavidhānena piṃḍāṃśca pitṛyajñavat || 169 ||
[Analyze grammar]

avanejanapūrvaṃ tu nāmagotraṃ tu mānavaḥ |
uktvā puṣpādikaṃ datvā kṛtvā pratyavanejanaṃ || 170 ||
[Analyze grammar]

jñātvāpasavyaṃ savyena pāṇinā triḥ pradakṣiṇaṃ |
pitṛvanmātṛkaṃ kāryaṃ vidhivaddarbhapāṇinā || 171 ||
[Analyze grammar]

dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ |
tathā cāṃteṣu cācamya dadyāccāpaḥ sakṛtsakṛt || 172 ||
[Analyze grammar]

tathā puṣpākṣatānpaścādakṣayyodakameva ca |
satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām || 173 ||
[Analyze grammar]

gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca |
dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca || 174 ||
[Analyze grammar]

vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahet |
tataḥ svadhāvācanakaṃ viśvedeveṣu codakaṃ || 175 ||
[Analyze grammar]

datvāśīḥ pratigṛhṇīyāddvijebhyopi yathā budhaḥ |
aghorāḥ pitaraḥ saṃtu saṃtvityuktaḥ punardvijaiḥ || 176 ||
[Analyze grammar]

gotraṃ tathā varddhatāṃ tu tathetyuktaśca taiḥ punaḥ |
svastivācanakaṃ kuryātpiṃḍānuddhṛtya bhaktitaḥ || 177 ||
[Analyze grammar]

uccheṣaṇaṃ tu tattiṣṭhedyāvadvipravisarjanam |
tato gṛhabaliṃ kuryāditi dharmo vyavasthitaḥ || 178 ||
[Analyze grammar]

uccheṣaṇaṃ bhūmigatamajihmasyāśaṭhasya ca |
dāsavargasya tatpiṃḍaṃ bhāgadheyaṃ pracakṣate || 179 ||
[Analyze grammar]

pitṛbhirnirmitaṃ pūrvametadāpyāyanaṃ sadā |
avratānāmaputrāṇāṃ strīṇāmapi narādhipa || 180 ||
[Analyze grammar]

tataḥ sthānāgrataḥ sthitvā pratigṛhyāṃbupātrikāṃ |
vājevājeti ca japankuśāgreṇa visarjayet || 181 ||
[Analyze grammar]

bahiḥ pradakṣiṇaṃ kuryātpadānyaṣṭāvanuvrajet |
baṃdhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ || 182 ||
[Analyze grammar]

nivṛtya praṇipatyātha prayujyāgniṃ sa maṃtravit |
vaiśvadevaṃ prakurvīta naityikaṃ balimeva ca || 183 ||
[Analyze grammar]

tatastu vaiśvadevāṃte sabhṛtyasutabāṃdhavaḥ |
bhuṃjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitaṃ || 184 ||
[Analyze grammar]

etaccānupanītopi kuryātsarveṣu parvasu |
śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam |
bhāryāvirahitopyetatpravāsasthopi bhaktimān || 185 ||
[Analyze grammar]

śūdropyamaṃtrakaṃ kuryādanena vidhinā nṛpa |
tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ vidhīyate || 186 ||
[Analyze grammar]

utsavānaṃdasaṃskāre yajñodvāhādimaṃgale |
mātaraḥ prathamaṃ pūjyāḥ pitarastadanaṃtaraṃ || 187 ||
[Analyze grammar]

tato mātāmahā rājanviśvedavāstathaiva ca |
pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ || 188 ||
[Analyze grammar]

prāṅmukho nirvapetpiṃṇḍānpūrvāṃścaiva purātanān |
saṃpannamityabhyudaye dadyādarghaṃ dvayordvayoḥ || 189 ||
[Analyze grammar]

yugmā dvijātayaḥ pūjyā vastrākalpāṃbarādibhiḥ |
tilakāryaṃ yavaiḥ kāryaṃ tacca sarvānupūrvakaṃ || 190 ||
[Analyze grammar]

maṃgalyāni ca sarvāṇi vācayeddvijapuṃgavān |
evaṃ śūdropi sāmānyaṃ vṛddhiśrāddhaṃ ca sarvadā || 191 ||
[Analyze grammar]

namaskāreṇa maṃtreṇa kuryāddānāni vai budhaḥ |
dānaṃ pradhānaṃ śūdrasya ityāha bhagavānprabhuḥ |
dānena sarvakāmāptistasya saṃjāyate yataḥ || 192 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 9

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: