Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
ekoddiṣṭaṃ tato vakṣye yaduktaṃ brahmaṇā purā |
mṛte putrairyathākāryamāśaucaṃ ca pituryadi || 1 ||
[Analyze grammar]

daśāhaṃ śāvamāśaucaṃ brāhmaṇasya vidhīyate |
kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi || 2 ||
[Analyze grammar]

śūdreṣu māsamāśaucaṃ sapiṃḍeṣu vidhīyate |
naiśamācūḍamāśaucaṃ trirātraṃ parataḥ smṛtam || 3 ||
[Analyze grammar]

jananepyevameva syātsarvavarṇeṣu sarvadā |
asthisaṃcayanādūrdhvamaṅgasparśo vidhīyate || 4 ||
[Analyze grammar]

pretāya piṃḍadānaṃ tu dvādaśāhaṃ samācaret |
pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat || 5 ||
[Analyze grammar]

yasmātpretapuraṃ preto dvādaśāhena nīyate |
gṛhe putrakalatraṃ ca dvādaśāhaṃ prapaśyati || 6 ||
[Analyze grammar]

tasmānnidheyamākāśe daśarātraṃ payastathā |
sarvadāhopaśāṃtyarthamadhvaśramavināśanam || 7 ||
[Analyze grammar]

tatastvekādaśāhepi dvijānekādaśaiva tu |
gotrādisūtakāṃte ca bhojayenmanujo dvijān || 8 ||
[Analyze grammar]

dvitīyehni punastadvadekoddiṣṭaṃ samācaret |
nāvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ || 9 ||
[Analyze grammar]

ekaṃ pavitramekorgha ekaḥ piṃḍo vidhīyate |
upatiṣṭhatāmiti vadeddeyaṃ paścāttilodakaṃ || 10 ||
[Analyze grammar]

svāsti brūyādviprakare visarge cābhiramyatām |
śeṣaṃ pūrvavadatrāpi kāryaṃ vedavido viduḥ || 11 ||
[Analyze grammar]

anena vidhinā sarvamanumāsaṃ samācaret |
sūtakāṃte dvitīyehni śayyāṃ dadyādvilakṣaṇām || 12 ||
[Analyze grammar]

kāṃcanaṃ puruṣaṃ tadvatphalavastrasamanvitam |
prapūjya dvijadāṃpatyaṃ nānābharaṇabhūṣitam || 13 ||
[Analyze grammar]

upaveśya tu śayyāyāṃ madhuparkaṃ tato dadet |
rajatasya tu pātreṇa dadhidugdhasamanvitam || 14 ||
[Analyze grammar]

asthilālāṭikaṃ gṛhya sūkṣmaṃ kṛtvā vimiśrayet |
pāyayedidvajadāṃpatyaṃ pitṛbhaktyā samanvitaḥ || 15 ||
[Analyze grammar]

eṣa eva vidhirdṛṣṭaḥ pārvatīyairdvijotamaiḥ |
tena duṣṭā tu sā śayyā na grāhyā dvijasattamaiḥ || 16 ||
[Analyze grammar]

gṛhītāyāṃ tu tasyāṃ hi punaḥ saṃskāramarhati |
vede caiva purāṇe ca śayyā sarvatra garhitā || 17 ||
[Analyze grammar]

grahītārastu jāyante sarve narakagāminaḥ |
grathitāṃ vasujālena śayyāṃ dāṃpatyasevitām || 18 ||
[Analyze grammar]

ye spṛśaṃti na jānaṃtaḥ sarve narakagāminaḥ |
navaśrāddhena bhoktavyaṃ bhuktvā cāṃdrāyaṇaṃ caret || 19 ||
[Analyze grammar]

pitṛbhaktyā tu putrāṇāṃ kāryameva sadā bhavet |
vṛṣotsargaṃ ca kurvīta deyā ca kapilā śubhā || 20 ||
[Analyze grammar]

udakuṃbhaśca dātavyo bhakṣyabhojyaphalānvitaḥ |
yāvadabdaṃ naraśreṣṭha satilodakapūrvakam || 21 ||
[Analyze grammar]

tataḥ saṃvatsare pūrṇe sapiṃḍīkaraṇaṃ bhavet |
sapiṃḍīkaraṇādūrddhvaṃ pretaḥ pārvaṇabhugyataḥ || 22 ||
[Analyze grammar]

vṛddhipūrveṣu kāryeṣu gṛhasthasya bhavettataḥ |
sapiṃḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ niyojayet || 23 ||
[Analyze grammar]

pitṝnāvāhayettatra pṛthakpretaṃ vinirdiśet |
gaṃdhodakatilairyuktaṃ kuryātpātracatuṣṭayam || 24 ||
[Analyze grammar]

arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet |
tadvatsaṃkalpya caturaḥ piṃḍānpitṛparastadā || 25 ||
[Analyze grammar]

ye samānā iti dvābhyāmannaṃ tu vibhajettridhā |
anena vidhinā cārghyaṃ pūrvameva pradāpayet || 26 ||
[Analyze grammar]

tataḥ pitṛtvamāpannassa caturthastadā tvanu |
agniṣvāttādi madhye tu prāpnotyamṛtamuttamam || 27 ||
[Analyze grammar]

sapiṇḍīkaraṇādūrdhvaṃ pṛthaktasmai na dīyate |
pitṛṣveva ca dātavyaṃ tatpiṃḍaṃ yeṣu saṃsthitam || 28 ||
[Analyze grammar]

tataḥ prabhṛti saṃkrāntāvuparāgādi parvasu |
tripiṃḍamācarecchrāddhamekoddiṣṭaṃ mṛtehani || 29 ||
[Analyze grammar]

ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret |
sa daivaṃ pitṛhā sa syāttathā bhrātṛvināśakaḥ || 30 ||
[Analyze grammar]

mṛtāhe pārvaṇaṃ kurvannadho yāti sa mānavaḥ |
saṃpṛkte svargatī bhāve pretamokṣo yato bhavet || 31 ||
[Analyze grammar]

āmaśrāddhaṃ tadā kuryādvidhijñaḥ śrāddhadastataḥ |
tenāgnaukaraṇaṃ kuryātpiṃḍāṃstenaiva nirvapet || 32 ||
[Analyze grammar]

tribhiḥ sapiṃḍīkaraṇaṃ māsaikye tritaye tathā |
yadā prāpsyati kālena tadā mucyeta baṃdhanāt || 33 ||
[Analyze grammar]

muktopi lepabhāgitvaṃ prāpnoti kuśamārjanāt |
lepabhājaścaturthādyāstrayaḥ syuḥ piṃḍabhāginaḥ || 34 ||
[Analyze grammar]

piṇḍadaḥ saptamasteṣāṃ sapiṃḍāḥ saptapūruṣāḥ |
bhīṣma uvāca |
kathaṃ havyāni deyāni kavyāni ca janairiha || 35 ||
[Analyze grammar]

gṛhṇaṃti pitṛloke vā prāyaḥ ke kairnigadyate |
yadi martye dvijo bhuṃkte hūyate yadi vānale || 36 ||
[Analyze grammar]

śubhāśubhātmakāḥ pretāstadannaṃ bhuṃjate katham |
pulastya uvāca |
vasusvarūpāḥ pitaro rudrāścaiva pitāmahāḥ || 37 ||
[Analyze grammar]

prapitāmahāstathādityā ityeṣā vaidikī śrutiḥ |
nāmagotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ || 38 ||
[Analyze grammar]

śrāddhasya mantratastatvamupalabhyeta bhaktitaḥ |
agniṣvāttādayasteṣāmādhipatye vyavasthitāḥ || 39 ||
[Analyze grammar]

nāmagotrāstadā deśā bhavaṃtyudbhavatāmapi |
prāṇinaḥ prīṇayatyetadarhaṇaṃ samupāgataṃ || 40 ||
[Analyze grammar]

divyo yadi pitā mātā guruḥ karmānuyogataḥ |
tasyānnamamṛtaṃ bhūtvā divyattvepyanugacchati || 41 ||
[Analyze grammar]

daityatve bhogarūpeṇa paśutvepi tṛṇaṃ bhavet |
śrāddhānnaṃ vāyurūpeṇa nāgatvepyupatiṣṭhati || 42 ||
[Analyze grammar]

pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣaṃ |
dānavatve tathā pānaṃ pretatve rudhirodakam || 43 ||
[Analyze grammar]

manuṣyatvennapānādi nānābhogavatāṃ bhavet |
ratiśaktistriyaḥ kānte'nyeṣāṃ bhojanaśaktitā || 44 ||
[Analyze grammar]

dānaśaktiḥ sa vibhavā rūpamārogyameva ca |
śrāddhapuṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ || 45 ||
[Analyze grammar]

āyuḥ putrāndhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca |
prayacchanti tathā rājyaṃ prītāḥ pitṛgaṇā nṛpa || 46 ||
[Analyze grammar]

śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ |
paṃcabhirjanmasaṃbaṃdhaiḥ prāptā brahmaparaṃ padam || 47 ||
[Analyze grammar]

bhīṣma uvāca |
kathaṃ kauśikadāyādāḥ prāptā yogamanuttamam |
paṃcabhirjanmasaṃbandhaiḥ kathaṃ karmakṣayo bhavet || 48 ||
[Analyze grammar]

pulastya uvāca |
kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ |
nāmataḥ karmatastasya putrāṇāṃ tannibodha me || 49 ||
[Analyze grammar]

svasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca |
vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan || 50 ||
[Analyze grammar]

pitaryuparate teṣāmabhūddurbhikṣamulbaṇaṃ |
anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī || 51 ||
[Analyze grammar]

gargādeśādvane dogdhrīṃ rakṣaṃti ca tapodhanāḥ |
khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśaṃ || 52 ||
[Analyze grammar]

iti ciṃtayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ |
yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatāṃ || 53 ||
[Analyze grammar]

śrāddhe niyojyamānāyāṃ pāpaṃ naśyati no dhruvaṃ |
evaṃ kurvityanujñātaḥ pitṛvartī tadānujaiḥ || 54 ||
[Analyze grammar]

cakre samāhitaḥ śrāddhamupayujyātha tāṃ punaḥ |
dvau daive bhrātaro kṛtvā pitrye trīṃścāparānkramāt || 55 ||
[Analyze grammar]

tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu |
cakāra maṃtravacchrāddhaṃ smaranpitṛparāyaṇaḥ || 56 ||
[Analyze grammar]

tadā gatvā viśaṃkāste gurave ca nyavedayan |
vyāghreṇa nihatā dhenurvatsoyaṃ pratigṛhyatāṃ || 57 ||
[Analyze grammar]

evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ |
vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ || 58 ||
[Analyze grammar]

tataḥ kāle praṇaṣṭāste vyādhā daśa purebhavan |
jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ || 59 ||
[Analyze grammar]

tatra vijñāya vairāgyaṃ prāṇānutsṛjya dharmataḥ |
lokairavīkṣyamāṇāste tīrthāṃtenaśanena tu || 60 ||
[Analyze grammar]

saṃjātā mṛgarūpāste sapta kālaṃjare girau |
prāptavijñānayogāste tatyajustāṃ nijāṃ tanum || 61 ||
[Analyze grammar]

mamruḥ prapatanenātha jātavairāgyamānasāḥ |
mānase cakravrākāste saṃjātāḥ saptayoginaḥ || 62 ||
[Analyze grammar]

nāmataḥ karmataḥ sarve sumanāḥ kusumovasuḥ |
cittadarśī sudarśī ca jñātā jñānasya pāragaḥ || 63 ||
[Analyze grammar]

jyeṣṭhānuraktāḥ śreṣṭhāste saptaite yogapāvanāḥ |
yogabhraṣṭāstrayasteṣāṃ babhūvuścalacetasaḥ || 64 ||
[Analyze grammar]

dṛṣṭvā vibhrājamānaṃ tamaṇuhaṃ strībhiranvitam |
krīḍaṃtaṃ vividhairbhogairmahābalaparākramam || 65 ||
[Analyze grammar]

pañcālānvayasaṃbhūtaṃ prabhūtabalavāhanam |
rājyakāmobhavattvekasteṣāṃ madhye jalaukasām || 66 ||
[Analyze grammar]

pitṛvartī ca yo vipraḥ śrāddhakṛtpitṛvatsalaḥ |
aparau maṃtriṇau dṛṣṭvā prabhūtabalavāhanau || 67 ||
[Analyze grammar]

maṃtritve cakratuścecchāmasminmartyau dvijottamau |
vibhrājaputrastvekobhūdbrahmadatta iti smṛtaḥ || 68 ||
[Analyze grammar]

maṃtriputrau tathā caiva puṃḍarīkasubālakau |
brahmadattobhiṣiktastu kāṃpilye nagarottame || 69 ||
[Analyze grammar]

paṃcālarājo vikrāṃtaḥ śrāddhakṛtpitṛvatsalaḥ |
yogavitsarvajaṃtūnāṃ cittavettābhavattadā || 70 ||
[Analyze grammar]

tasya rājñobhavadbhāryā sudevasyātmajā tadā |
sannatirnāma vikhyātā kapilāyābhavatpurā || 71 ||
[Analyze grammar]

pitṛkārye niyuktatvādabhavadbrahmavādinī |
tayā cakāra sahitaḥ sa rājyaṃ rājanaṃdanaḥ || 72 ||
[Analyze grammar]

kadācidgataudyānaṃ tayā saha sa pārthivaḥ |
dadarśa kīṭamithunamanaṃgakalahānvitam || 73 ||
[Analyze grammar]

pipīlikāmadhovaktrāṃ purataḥ kīṭakāmukaḥ |
paṃcabāṇābhitaptāṃgaḥ sagadgadamuvāca ha || 74 ||
[Analyze grammar]

na tvayā sadṛśī loke kāminī vidyate kvacit |
madhye kṣīṇātijaghanā bṛhadvaktrātigāminī || 75 ||
[Analyze grammar]

suvarṇavarṇasadṛśī sadvaktrā cāruhāsinī |
ālakṣyate ca vadanaṃ guḍaśarkaravatsalaṃ || 76 ||
[Analyze grammar]

bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi |
proṣite mayi dīnā tvaṃ kruddhe ca bhayacaṃcalā || 77 ||
[Analyze grammar]

kimarthaṃ vada kalyāṇi sadādhovadanāsthitā |
sā tamāha jvalatkopā kimālapasi re śaṭha || 78 ||
[Analyze grammar]

tvayā modakacūrṇaṃ tu māṃ vihāyāpi bhakṣitam |
prādāstvaṃ tadatikramya māmanyasyai samanmathaḥ || 79 ||
[Analyze grammar]

pipīlaka uvāca |
tvatsādṛśyānmayā dattamanyasyai varavarṇini |
tadekamaparādhaṃ me kṣaṃtumarhasi bhāmini || 80 ||
[Analyze grammar]

naivaṃ punaḥ kariṣyāmi tyaja kopaṃ ca sustani |
spṛśāmi pādau satyena praṇatasya prasīda me || 81 ||
[Analyze grammar]

ruṣṭāyāṃ tvayi suśroṇi mṛtyurme purato bhavet |
tuṣṭāyāṃ tvayi vāmoru pūrṇāḥ sarvamanorathāḥ || 82 ||
[Analyze grammar]

pūrṇacaṃdropamaṃ vaktraṃ svādemṛtarasopamam |
nirbharaṃ piba suśroṇi kāmāsaktasya me sadā || 83 ||
[Analyze grammar]

etanmatvā śubhe kāryā sarvadā tu kṛpā mayi |
iti sā vacanaṃ śrutvā prasannā cābhavattataḥ || 84 ||
[Analyze grammar]

ātmānamarpayāmāsa mohanāya pipīlikā |
brahmadattopi tatsarvaṃ jñātvā sasmayamāhasat || 85 ||
[Analyze grammar]

sarvasatvarutajñānī prabhāvātpūrvakarmaṇaḥ |
bhīṣma uvāca |
kathaṃ sarvarutajñobhūdbrahmadatto narādhipaḥ || 86 ||
[Analyze grammar]

taccāpi cābhavatkutra cakravākacatuṣṭayaṃ |
tanme kathaya sarvajña kule kasya ca suvratam || 87 ||
[Analyze grammar]

pulastya uvāca |
tasminneva pure jātāścakravākā atho nṛpa || 88 ||
[Analyze grammar]

vṛddhadvijasya dāyādā viprā jātismarā budhāḥ |
dhṛtimāṃstattvadarśī ca vidyāvarṇastapodhikaḥ || 89 ||
[Analyze grammar]

nāmataḥ karmataścaiva sudaridrasya te sutāḥ |
tapase buddhirabhavatteṣāṃ vai dvijajanmanāṃ || 90 ||
[Analyze grammar]

yāsyāmaḥ paramāṃ siddhimūcuste dvijasattamāḥ |
tatteṣāṃ vacanaṃ śrutvā sudaridro mahātapāḥ || 91 ||
[Analyze grammar]

uvāca dīnayā vācā kimetaditi putrakāḥ |
adharma eṣa vaḥ putrā pitā tānityuvāca ha || 92 ||
[Analyze grammar]

vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinam |
kva nu dharmotra bhavitā māṃ tyaktvā gatimeva ca || 93 ||
[Analyze grammar]

ūcuste kalpitā vṛttistava tāta vacaśśṛṇu |
vratametatpurā rājñaḥ sa te dāsyati puṣkalaṃ || 94 ||
[Analyze grammar]

dhanaṃ grāma sahasrāṇi prabhāte paṭhatastava |
kurukṣetre tu ye viprā vyādhā daśapure tu ye || 95 ||
[Analyze grammar]

kālaṃjare mṛgā bhūtāścakravākāstu mānase |
ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ || 96 ||
[Analyze grammar]

vṛddhopi sa dvijo rājanjagāma svārthasiddhaye |
aṇuho nāma vaibhrājaḥ pañcālādhipatiḥ purā || 97 ||
[Analyze grammar]

putrārthī devadeveśaṃ padmayoniṃ pitāmaham |
ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ || 98 ||
[Analyze grammar]

tataḥ kālena mahatā tuṣṭastasya pitāmahaḥ |
varaṃ varaya bhadraṃ te hṛdayebhīpsitaṃ nṛpa || 99 ||
[Analyze grammar]

aṇuha uvāca |
putraṃ me dehi deveśa mahābalaparākramam |
pāragaṃ sarvavidyānāṃ dhārmikaṃ yogināṃ varam || 100 ||
[Analyze grammar]

sarvasatvarutajñaṃ me dehi yoginamātmajam |
evamastviti viśvātmā tamāha parameśvaraḥ || 101 ||
[Analyze grammar]

paśyatāṃ sarvabhūtānāṃ tatraivāṃtaradhīyata |
tataḥ sa tasya putrobhūdbrahmadattaḥ pratāpavān || 102 ||
[Analyze grammar]

sarvasatvānukaṃpī ca sarvasatvabalādhikaḥ |
sarvasatvarutajñaśca sarvasatveśvareśvaraḥ || 103 ||
[Analyze grammar]

atha satvena yogātmā sa pipīlakamāgataḥ |
yatra tatkīṭamithunaṃ ramamāṇamavasthitam || 104 ||
[Analyze grammar]

tataḥ sā sannatirdṛṣṭvā prahasaṃtaṃ suvismitaṃ |
kimapyāśaṃkamānā sā tamapṛcchannareśvaram || 105 ||
[Analyze grammar]

sannatiruvāca |
akasmādatihāsoyaṃ kimarthamabhavannṛpa |
hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā || 106 ||
[Analyze grammar]

avadadrājaputrosau taṃ pipīlikabhāṣitam |
rāgavadvirasotpannametaddhāsyaṃ varānane || 107 ||
[Analyze grammar]

na cānyatkāraṇaṃ kiṃciddhāsyahetuḥ śucismite |
na sāmanyatataṃ devī prāhālīkamidaṃ tava || 108 ||
[Analyze grammar]

ahameveha hasitā na jīviṣye tvayādhunā |
kathaṃ pipīlikālāpaṃ martyo vetti surādṛte || 109 ||
[Analyze grammar]

tasmāttvayāhamevādya hasitā kimataḥ param |
tato niruttaro rājā jijñāsustadvaco hareḥ || 110 ||
[Analyze grammar]

āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ |
svapnānte prāha taṃ brahmā prabhāte paryaṭanpuram || 111 ||
[Analyze grammar]

vṛddhadvijottamādvākyaṃ sarvaṃ jñāsyati te priyā |
ityuktvāṃtardadhe brahmā prabhāte ca nṛpaḥ purāt || 112 ||
[Analyze grammar]

nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ |
gadaṃtaṃ vipramāyāṃtaṃ vṛddhaṃ ca sa dadarśa ha || 113 ||
[Analyze grammar]

brāhmaṇa uvāca |
ye vipramukhyāḥ kurujāṃgaleṣu dāśāstathā dāśapure mṛgāśca |
kālaṃjare sapta ca cakravākā ye mānase tetra vasaṃti siddhāḥ || 114 ||
[Analyze grammar]

ityākarṇya vacastasya sa papāta śucānvitaḥ |
jātismaratvamagamattau ca maṃtrivarātmajau || 115 ||
[Analyze grammar]

kāmaśāstrapraṇetā tu bābhravyaḥ sa tu bālakaḥ |
paṃcāla iti lokeṣu viśrutaḥ sarvaśāstravit || 116 ||
[Analyze grammar]

puṃḍarīkopi dharmātmā vedaśāstrapravartakaḥ |
bhūtvā jātismarau śokātpatitāvagratastathā || 117 ||
[Analyze grammar]

hā vayaṃ karmavibhraṣṭāḥ kāmataḥ karmabaṃdhanāt |
evaṃ vilapya bahuśastrayaste yogapāragāḥ || 118 ||
[Analyze grammar]

vismayācchrāddhamāhāmyamabhinaṃdya punaḥ punaḥ |
sa tu tasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam || 119 ||
[Analyze grammar]

visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamadānvitam |
ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam || 120 ||
[Analyze grammar]

viṣvaksenābhidhānaṃ ca rājārājyebhyaṣecayat |
mānase salile sarve tataste yogināṃ varāḥ || 121 ||
[Analyze grammar]

brahmadattādayastasminpitṛbhaktā vimatsarāḥ |
sannatiścābhavaddhṛṣṭā mayaiva tava darśitam || 122 ||
[Analyze grammar]

rājanyogaphalaṃ sarvaṃ yadetadabhilakṣyate |
tatheti prāha rājāpi purastādabhinaṃdayan || 123 ||
[Analyze grammar]

tvatprasādādidaṃ sarvaṃ mayaivaṃ prāpyate phalam || 124 ||
[Analyze grammar]

tataste yogamāsthāya sarva eva vanaukasaḥ |
brahmaraṃdhreṇa paramaṃ padamāpustapobalāt || 125 ||
[Analyze grammar]

evamāyurdhanaṃ vidyāṃ svargamokṣasukhāni ca |
prayacchaṃti sutaṃ rājyaṃ nṛṇāṃ tuṣṭāḥ pitāmahāḥ || 126 ||
[Analyze grammar]

idaṃ ca pitṛmāhātmyaṃ brahmadattasya vai nṛpa |
dvijebhyaḥ śrāvayedvidvānśṛṇoti paṭhatepi vā |
kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate || 127 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe pitṛmāhātmyakathanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 10

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: