Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tadbalaṃ sumahaddīrṇaṃ tvadīyaṃ prekṣya vīryavān |
dadhāraiko raṇe pāṇḍūnvṛṣaseno'stramāyayā || 1 ||
[Analyze grammar]

śarā daśa diśo muktā vṛṣasenena māriṣa |
viceruste vinirbhidya naravājirathadvipān || 2 ||
[Analyze grammar]

tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ |
bhānoriva mahābāho grīṣmakāle marīcayaḥ || 3 ||
[Analyze grammar]

tenārditā mahārāja rathinaḥ sādinastathā |
nipetururvyāṃ sahasā vātanunnā iva drumāḥ || 4 ||
[Analyze grammar]

hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ |
apātayadraṇe rājañśataśo'tha sahasraśaḥ || 5 ||
[Analyze grammar]

dṛṣṭvā tamevaṃ samare vicarantamabhītavat |
sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ || 6 ||
[Analyze grammar]

nākulistu śatānīko vṛṣasenaṃ samabhyayāt |
vivyādha cainaṃ daśabhirnārācairmarmabhedibhiḥ || 7 ||
[Analyze grammar]

tasya karṇātmajaścāpaṃ chittvā ketumapātayat |
taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ || 8 ||
[Analyze grammar]

karṇātmajaṃ śaravrātaiścakruścādṛśyamañjasā |
tānnadanto'bhyadhāvanta droṇaputramukhā rathāḥ || 9 ||
[Analyze grammar]

chādayanto mahārāja draupadeyānmahārathān |
śarairnānāvidhaistūrṇaṃ parvatāñjaladā iva || 10 ||
[Analyze grammar]

tānpāṇḍavāḥ pratyagṛhṇaṃstvaritāḥ putragṛddhinaḥ |
pāñcālāḥ kekayā matsyāḥ sṛñjayāścodyatāyudhāḥ || 11 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ tumulaṃ lomaharṣaṇam |
tvadīyaiḥ pāṇḍuputrāṇāṃ devānāmiva dānavaiḥ || 12 ||
[Analyze grammar]

evamuttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ |
parasparamudīkṣantaḥ parasparakṛtāgasaḥ || 13 ||
[Analyze grammar]

teṣāṃ dadṛśire kopādvapūṃṣyamitatejasām |
yuyutsūnāmivākāśe patatrivarabhoginām || 14 ||
[Analyze grammar]

bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ |
babhāse sa raṇoddeśaḥ kālasūryairivoditaiḥ || 15 ||
[Analyze grammar]

tadāsīttumulaṃ yuddhaṃ nighnatāmitaretaram |
mahābalānāṃ balibhirdānavānāṃ yathā suraiḥ || 16 ||
[Analyze grammar]

tato yudhiṣṭhirānīkamuddhūtārṇavanisvanam |
tvadīyamavadhītsainyaṃ saṃpradrutamahāratham || 17 ||
[Analyze grammar]

tatprabhagnaṃ balaṃ dṛṣṭvā śatrubhirbhṛśamarditam |
alaṃ drutena vaḥ śūrā iti droṇo'bhyabhāṣata || 18 ||
[Analyze grammar]

tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ |
praviśya pāṇḍavānīkaṃ yudhiṣṭhiramupādravat || 19 ||
[Analyze grammar]

tamavidhyacchitairbāṇaiḥ kaṅkapatrairyudhiṣṭhiraḥ |
tasya droṇo dhanuśchittvā taṃ drutaṃ samupādravat || 20 ||
[Analyze grammar]

cakrarakṣaḥ kumārastu pāñcālānāṃ yaśaskaraḥ |
dadhāra droṇamāyāntaṃ veleva saritāṃ patim || 21 ||
[Analyze grammar]

droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham |
siṃhanādaravo hyāsītsādhu sādhviti bhāṣatām || 22 ||
[Analyze grammar]

kumārastu tato droṇaṃ sāyakena mahāhave |
vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ || 23 ||
[Analyze grammar]

saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ |
śarairanekasāhasraiḥ kṛtahasto jitaklamaḥ || 24 ||
[Analyze grammar]

taṃ śūramāryavratinamastrārthakṛtaniśramam |
cakrarakṣamapāmṛdnātkumāraṃ dvijasattamaḥ || 25 ||
[Analyze grammar]

sa madhyaṃ prāpya senāyāḥ sarvāḥ paricarandiśaḥ |
tava sainyasya goptāsīdbhāradvājo ratharṣabhaḥ || 26 ||
[Analyze grammar]

śikhaṇḍinaṃ dvādaśabhirviṃśatyā cottamaujasam |
nakulaṃ pañcabhirviddhvā sahadevaṃ ca saptabhiḥ || 27 ||
[Analyze grammar]

yudhiṣṭhiraṃ dvādaśabhirdraupadeyāṃstribhistribhiḥ |
sātyakiṃ pañcabhirviddhvā matsyaṃ ca daśabhiḥ śaraiḥ || 28 ||
[Analyze grammar]

vyakṣobhayadraṇe yodhānyathāmukhyānabhidravan |
abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram || 29 ||
[Analyze grammar]

yugaṃdharastato rājanbhāradvājaṃ mahāratham |
vārayāmāsa saṃkruddhaṃ vātoddhūtamivārṇavam || 30 ||
[Analyze grammar]

yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ |
yugaṃdharaṃ ca bhallena rathanīḍādapāharat || 31 ||
[Analyze grammar]

tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ |
vyāghradattaśca pāñcālyaḥ siṃhasenaśca vīryavān || 32 ||
[Analyze grammar]

ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram |
āvavrustasya panthānaṃ kirantaḥ sāyakānbahūn || 33 ||
[Analyze grammar]

vyāghradattaśca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ |
pañcāśadbhiḥ śitai rājaṃstata uccukruśurjanāḥ || 34 ||
[Analyze grammar]

tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham |
prāhasatsahasā hṛṣṭastrāsayanvai yatavratam || 35 ||
[Analyze grammar]

tato visphārya nayane dhanurjyāmavamṛjya ca |
talaśabdaṃ mahatkṛtvā droṇastaṃ samupādravat || 36 ||
[Analyze grammar]

tatastu siṃhasenasya śiraḥ kāyātsakuṇḍalam |
vyāghradattasya cākramya bhallābhyāmaharadbalī || 37 ||
[Analyze grammar]

tānpramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān |
yudhiṣṭhirasamabhyāśe tasthau mṛtyurivāntakaḥ || 38 ||
[Analyze grammar]

tato'bhavanmahāśabdo rājanyaudhiṣṭhire bale |
hṛto rājeti yodhānāṃ samīpasthe yatavrate || 39 ||
[Analyze grammar]

abruvansainikāstatra dṛṣṭvā droṇasya vikramam |
adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati |
āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge || 40 ||
[Analyze grammar]

evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ |
āyājjavena kaunteyo rathaghoṣeṇa nādayan || 41 ||
[Analyze grammar]

śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm |
śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm || 42 ||
[Analyze grammar]

tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām |
nadīmuttīrya vegena kurūnvidrāvya pāṇḍavaḥ || 43 ||
[Analyze grammar]

tataḥ kirīṭī sahasā droṇānīkamupādravat |
chādayanniṣujālena mahatā mohayanniva || 44 ||
[Analyze grammar]

śīghramabhyasyato bāṇānsaṃdadhānasya cāniśam |
nāntaraṃ dadṛśe kaścitkaunteyasya yaśasvinaḥ || 45 ||
[Analyze grammar]

na diśo nāntarikṣaṃ ca na dyaurnaiva ca medinī |
adṛśyata mahārāja bāṇabhūtamivābhavat || 46 ||
[Analyze grammar]

nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge |
bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā || 47 ||
[Analyze grammar]

sūrye cāstamanuprāpte rajasā cābhisaṃvṛte |
nājñāyata tadā śatrurna suhṛnna ca kiṃcana || 48 ||
[Analyze grammar]

tato'vahāraṃ cakruste droṇaduryodhanādayaḥ |
tānviditvā bhṛśaṃ trastānayuddhamanasaḥ parān || 49 ||
[Analyze grammar]

svānyanīkāni bībhatsuḥ śanakairavahārayat |
tato'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ |
pāñcālāśca manojñābhirvāgbhiḥ sūryamivarṣayaḥ || 50 ||
[Analyze grammar]

evaṃ svaśibiraṃ prāyājjitvā śatrūndhanaṃjayaḥ |
pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ || 51 ||
[Analyze grammar]

masāragalvarkasuvarṇarūpyairvajrapravālasphaṭikaiśca mukhyaiḥ |
citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: