Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya |
tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām || 1 ||
[Analyze grammar]

āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ |
kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam || 2 ||
[Analyze grammar]

na hi me tṛptirastīha śṛṇvato yuddhamuttamam |
tasmādārtāyaneryuddhaṃ saubhadrasya ca śaṃsa me || 3 ||
[Analyze grammar]

saṃjaya uvāca |
sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyaṣīṃ gadām |
samutkṣipya nadankruddhaḥ pracaskanda rathottamāt || 4 ||
[Analyze grammar]

taṃ dīptamiva kālāgniṃ daṇḍahastamivāntakam |
javenābhyapatadbhīmaḥ pragṛhya mahatīṃ gadām || 5 ||
[Analyze grammar]

saubhadro'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām |
ehyehītyabravīcchalyaṃ yatnādbhīmena vāritaḥ || 6 ||
[Analyze grammar]

vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān |
śalyamāsādya samare tasthau giririvācalaḥ || 7 ||
[Analyze grammar]

tathaiva madrarājo'pi bhīmaṃ dṛṣṭvā mahābalam |
sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram || 8 ||
[Analyze grammar]

tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ |
siṃhanādāśca saṃjajñurbherīṇāṃ ca mahāsvanāḥ || 9 ||
[Analyze grammar]

paśyatāṃ śataśo hyāsīdanyonyasamacetasām |
pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ || 10 ||
[Analyze grammar]

na hi madrādhipādanyaḥ sarvarājasu bhārata |
soḍhumutsahate vegaṃ bhīmasenasya saṃyuge || 11 ||
[Analyze grammar]

tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ |
soḍhumutsahate loke ko'nyo yudhi vṛkodarāt || 12 ||
[Analyze grammar]

paṭṭairjāmbūnadairbaddhā babhūva janaharṣiṇī |
prajajvāla tathāviddhā bhīmena mahatī gadā || 13 ||
[Analyze grammar]

tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ |
mahāvidyutpratīkāśā śalyasya śuśubhe gadā || 14 ||
[Analyze grammar]

tau vṛṣāviva nardantau maṇḍalāni viceratuḥ |
āvarjitagadāśṛṅgāvubhau śalyavṛkodarau || 15 ||
[Analyze grammar]

maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca |
nirviśeṣamabhūdyuddhaṃ tayoḥ puruṣasiṃhayoḥ || 16 ||
[Analyze grammar]

tāḍitā bhīmasenena śalyasya mahatī gadā |
sāgnijvālā mahāraudrā gadācūrṇamaśīryata || 17 ||
[Analyze grammar]

tathaiva bhīmasenasya dviṣatābhihatā gadā |
varṣāpradoṣe khadyotairvṛto vṛkṣa ivābabhau || 18 ||
[Analyze grammar]

gadā kṣiptā tu samare madrarājena bhārata |
vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu || 19 ||
[Analyze grammar]

tathaiva bhīmasenena dviṣate preṣitā gadā |
tāpayāmāsa tatsainyaṃ maholkā patatī yathā || 20 ||
[Analyze grammar]

te caivobhe gade śreṣṭhe samāsādya parasparam |
śvasantyau nāgakanyeva sasṛjāte vibhāvasum || 21 ||
[Analyze grammar]

nakhairiva mahāvyāghrau dantairiva mahāgajau |
tau viceraturāsādya gadābhyāṃ ca parasparam || 22 ||
[Analyze grammar]

tato gadāgrābhihatau kṣaṇena rudhirokṣitau |
dadṛśāte mahātmānau puṣpitāviva kiṃśukau || 23 ||
[Analyze grammar]

śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ |
gadābhighātasaṃhrādaḥ śakrāśaniravopamaḥ || 24 ||
[Analyze grammar]

gadayā madrarājena savyadakṣiṇamāhataḥ |
nākampata tadā bhīmo bhidyamāna ivācalaḥ || 25 ||
[Analyze grammar]

tathā bhīmagadāvegaistāḍyamāno mahābalaḥ |
dhairyānmadrādhipastasthau vajrairgiririvāhataḥ || 26 ||
[Analyze grammar]

āpetaturmahāvegau samucchritamahāgadau |
punarantaramārgasthau maṇḍalāni viceratuḥ || 27 ||
[Analyze grammar]

athāplutya padānyaṣṭau saṃnipatya gajāviva |
sahasā lohadaṇḍābhyāmanyonyamabhijaghnatuḥ || 28 ||
[Analyze grammar]

tau parasparavegācca gadābhyāṃ ca bhṛśāhatau |
yugapatpetaturvīrau kṣitāvindradhvajāviva || 29 ||
[Analyze grammar]

tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ |
śalyamabhyapatattūrṇaṃ kṛtavarmā mahārathaḥ || 30 ||
[Analyze grammar]

dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam |
viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam || 31 ||
[Analyze grammar]

tataḥ sagadamāropya madrāṇāmadhipaṃ ratham |
apovāha raṇāttūrṇaṃ kṛtavarmā mahārathaḥ || 32 ||
[Analyze grammar]

kṣībavadvihvalo vīro nimeṣātpunarutthitaḥ |
bhīmo'pi sumahābāhurgadāpāṇiradṛśyata || 33 ||
[Analyze grammar]

tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham |
sanāgarathapattyaśvāḥ samakampanta māriṣa || 34 ||
[Analyze grammar]

te pāṇḍavairardyamānāstāvakā jitakāśibhiḥ |
bhītā diśo'nvapadyanta vātanunnā ghanā iva || 35 ||
[Analyze grammar]

nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ |
vyarocanta raṇe rājandīpyamānā yaśasvinaḥ || 36 ||
[Analyze grammar]

siṃhanādānbhṛśaṃ cakruḥ śaṅkhāndadhmuśca harṣitāḥ |
bherīśca vādayāmāsurmṛdaṅgāṃścānakaiḥ saha || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: