Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate |
yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ || 1 ||
[Analyze grammar]

kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ |
duryodhanamabhiprekṣya savrīḍamidamabravīt || 2 ||
[Analyze grammar]

uktametanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye |
śakyo grahītuṃ saṃgrāme devairapi yudhiṣṭhiraḥ || 3 ||
[Analyze grammar]

iti tadvaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge |
mātiśaṅkīrvaco mahyamajeyau kṛṣṇapāṇḍavau || 4 ||
[Analyze grammar]

apanīte tu yogena kenacicchvetavāhane |
tata eṣyati te rājanvaśamadya yudhiṣṭhiraḥ || 5 ||
[Analyze grammar]

kaścidāhvayatāṃ saṃkhye deśamanyaṃ prakarṣatu |
tamajitvā tu kaunteyo na nivartetkathaṃcana || 6 ||
[Analyze grammar]

etasminnantare śūnye dharmarājamahaṃ nṛpa |
grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ || 7 ||
[Analyze grammar]

arjunena vihīnastu yadi notsṛjate raṇam |
māmupāyāntamālokya gṛhītamiti viddhi tam || 8 ||
[Analyze grammar]

evaṃ te sahasā rājandharmaputraṃ yudhiṣṭhiram |
samāneṣyāmi sagaṇaṃ vaśamadya na saṃśayaḥ || 9 ||
[Analyze grammar]

yadi tiṣṭhati saṃgrāme muhūrtamapi pāṇḍavaḥ |
athāpayāti saṃgrāmādvijayāttadviśiṣyate || 10 ||
[Analyze grammar]

droṇasya tu vacaḥ śrutvā trigartādhipatistataḥ |
bhrātṛbhiḥ sahito rājannidaṃ vacanamabravīt || 11 ||
[Analyze grammar]

vayaṃ vinikṛtā rājansadā gāṇḍīvadhanvanā |
anāgaḥsvapi cāgaskṛdasmāsu bharatarṣabha || 12 ||
[Analyze grammar]

te vayaṃ smaramāṇāstānvinikārānpṛthagvidhān |
krodhāgninā dahyamānā na śemahi sadā niśāḥ || 13 ||
[Analyze grammar]

sa no divyāstrasaṃpannaścakṣurviṣayamāgataḥ |
kartāraḥ sma vayaṃ sarvaṃ yaccikīrṣāma hṛdgatam || 14 ||
[Analyze grammar]

bhavataśca priyaṃ yatsyādasmākaṃ ca yaśaskaram |
vayamenaṃ haniṣyāmo nikṛṣyāyodhanādbahiḥ || 15 ||
[Analyze grammar]

adyāstvanarjunā bhūmiratrigartātha vā punaḥ |
satyaṃ te pratijānīmo naitanmithyā bhaviṣyati || 16 ||
[Analyze grammar]

evaṃ satyarathaścoktvā satyadharmā ca bhārata |
satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca || 17 ||
[Analyze grammar]

sahitā bhrātaraḥ pañca rathānāmayutena ca |
nyavartanta mahārāja kṛtvā śapathamāhave || 18 ||
[Analyze grammar]

mālavāstuṇḍikerāśca rathānāmayutaistribhiḥ |
suśarmā ca naravyāghrastrigartaḥ prasthalādhipaḥ || 19 ||
[Analyze grammar]

mācellakairlalitthaiśca sahito madrakairapi |
rathānāmayutenaiva so'śapadbhrātṛbhiḥ saha || 20 ||
[Analyze grammar]

nānājanapadebhyaśca rathānāmayutaṃ punaḥ |
samutthitaṃ viśiṣṭānāṃ saṃśapārthamupāgatam || 21 ||
[Analyze grammar]

tato jvalanamādāya hutvā sarve pṛthakpṛthak |
jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca || 22 ||
[Analyze grammar]

te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ |
maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ || 23 ||
[Analyze grammar]

yajvānaḥ putriṇo lokyāḥ kṛtakṛtyāstanutyajaḥ |
yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca || 24 ||
[Analyze grammar]

brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ |
prāpya lokānsuyuddhena kṣiprameva yiyāsavaḥ || 25 ||
[Analyze grammar]

brāhmaṇāṃstarpayitvā ca niṣkāndattvā pṛthakpṛthak |
gāśca vāsāṃsi ca punaḥ samābhāṣya parasparam || 26 ||
[Analyze grammar]

prajvālya kṛṣṇavartmānamupāgamya raṇe vratam |
tasminnagnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ || 27 ||
[Analyze grammar]

śṛṇvatāṃ sarvabhūtānāmuccairvācaḥ sma menire |
dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire || 28 ||
[Analyze grammar]

ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām |
pānapasya ca ye lokā gurudāraratasya ca || 29 ||
[Analyze grammar]

brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ |
śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ || 30 ||
[Analyze grammar]

agāradāhināṃ ye ca ye ca gāṃ nighnatāmapi |
apacāriṇāṃ ca ye lokā ye ca brahmadviṣāmapi || 31 ||
[Analyze grammar]

jāyāṃ ca ṛtukāle vai ye mohādabhigacchatām |
śrāddhasaṃgatikānāṃ ca ye cāpyātmāpahāriṇām || 32 ||
[Analyze grammar]

nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye |
kopena yudhyamānānāṃ ye ca nīcānusāriṇām || 33 ||
[Analyze grammar]

nāstikānāṃ ca ye lokā ye'gnihorāpitṛtyajām |
tānāpnuyāmahe lokānye ca pāpakṛtāmapi || 34 ||
[Analyze grammar]

yadyahatvā vayaṃ yuddhe nivartema dhanaṃjayam |
tena cābhyarditāstrāsādbhavema hi parāṅmukhāḥ || 35 ||
[Analyze grammar]

yadi tvasukaraṃ loke karma kuryāma saṃyuge |
iṣṭānpuṇyakṛtāṃ lokānprāpnuyāma na saṃśayaḥ || 36 ||
[Analyze grammar]

evamuktvā tato rājaṃste'bhyavartanta saṃyuge |
āhvayanto'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati || 37 ||
[Analyze grammar]

āhūtastairnaravyāghraiḥ pārthaḥ parapuraṃjayaḥ |
dharmarājamidaṃ vākyamapadāntaramabravīt || 38 ||
[Analyze grammar]

āhūto na nivarteyamiti me vratamāhitam |
saṃśaptakāśca māṃ rājannāhvayanti punaḥ punaḥ || 39 ||
[Analyze grammar]

eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe |
vadhāya sagaṇasyāsya māmanujñātumarhasi || 40 ||
[Analyze grammar]

naitacchaknomi saṃsoḍhumāhvānaṃ puruṣarṣabha |
satyaṃ te pratijānāmi hatānviddhi parānyudhi || 41 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śrutametattvayā tāta yaddroṇasya cikīrṣitam |
yathā tadanṛtaṃ tasya bhavettadvatsamācara || 42 ||
[Analyze grammar]

droṇo hi balavāñśūraḥ kṛtāstraśca jitaśramaḥ |
pratijñātaṃ ca tenaitadgrahaṇaṃ me mahāratha || 43 ||
[Analyze grammar]

arjuna uvāca |
ayaṃ vai satyajidrājannadya te rakṣitā yudhi |
dhriyamāṇe hi pāñcālye nācāryaḥ kāmamāpsyati || 44 ||
[Analyze grammar]

hate tu puruṣavyāghre raṇe satyajiti prabho |
sarvairapi sametairvā na sthātavyaṃ kathaṃcana || 45 ||
[Analyze grammar]

saṃjaya uvāca |
anujñātastato rājñā pariṣvaktaśca phalgunaḥ |
premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ || 46 ||
[Analyze grammar]

vihāyainaṃ tataḥ pārthastrigartānpratyayādbalī |
kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇāniva || 47 ||
[Analyze grammar]

tato dauryodhanaṃ sainyaṃ mudā paramayā yutam |
gate'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe || 48 ||
[Analyze grammar]

tato'nyonyena te sene samājagmaturojasā |
gaṅgāsarayvorvegena prāvṛṣīvolbaṇodake || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: